Sri Bala Karpura Stotram – श्री बाला कर्पूर स्तोत्रम्


कर्पूराभेन्दुगौरां शशिशकलधरां रक्तपद्मासनस्थां
विद्यापात्राक्षमुद्राधृतकरकमलां त्वां स्मरन् सन् त्रिलक्षम् ।
जप्त्वा चन्द्रार्धभूषं सुरुचिरमधरं बीजमाद्यं तवेदं
हुत्वा पश्चात्पलाशैः स भवति कविराड्देवि बाले महेशि ॥ १ ॥

हस्ताब्जैः पात्रपाशाङ्कुशकुसुमधनुर्बीजपूरान् दधानां
रक्तां त्वां संस्मरन् सन् प्रजपति मनुजो यस्त्रिलक्षं भवानि ।
वामाक्षी चन्द्रसंस्थं क्षितिसहितविधिं कामबीजं तवेदं
चन्द्रैर्हुत्वा दशांशं स नयति सकलान् वश्यतां सर्वदैव ॥ २ ॥

विद्याक्षज्ञानमुद्राऽमृतकलशधरां त्वां मनोज्ञां किशोरीं
स्मेरां ध्यायंस्त्रिनेत्रां शशधरधवलां यो जपेद्वै त्रिलक्षम् ।
जीवं सङ्कर्षणाढ्यं तव सुरनमिते सर्गयुक्तं सुबीजं
हुत्वाऽन्ते मालतीभिर्भवति स ललिते श्रीयुतो भोगवांश्च ॥ ३ ॥

ध्यायंस्त्वां पुस्तकाक्षाभयवरदकरां लोहिताभां कुमारीं
कश्चिद्यः साधकेन्द्रो जपति कुलविधौ प्रत्यहं षट्सहस्रम् ।
मातर्वाङ्मारशक्तिप्रयुतमनुमिमं त्र्यक्षरं त्रैपुरं ते
भुक्त्वा भोगाननेकान् जननि स लभतेऽवश्यमेवाष्टसिद्धीः ॥ ४ ॥

आरक्तां कान्तदोर्भ्यां मणिचषकमथो रत्नपद्मं दधानां
वाङ्मायाश्रीयुतान्यं मनुमयि ललिते तत्त्वलक्षं जपेद्यः ।
ध्यायन् रूपं त्वदीयं तदनु च हवनं पायसान्नैः प्रकुर्या-
-द्योगीशस्तत्त्ववेत्ता परशिवमहिले भूतले जायते सः ॥ ५ ॥

वाणी चेटी रमा वाग्भवमथ मदनः शक्तिबीजं च षड्भिः
एतैश्चन्द्रार्धचूडे भवति तव महामन्त्रराजः षडर्णः ।
जप्त्वैनं साधको यः स्मरहरदयिते भक्तितस्त्वामुपास्ते
विद्यैश्वर्याणि भुक्त्वा तदनु स लभते दिव्यसायुज्यमुक्तिम् ॥ ६ ॥

महाबिन्दुः शुद्धो जननि नवयोन्यन्तरगतो
भवेदेतद्बाह्ये वसुछदनपद्मं सुरुचिरम् ।
ततो वेदद्वारं भवति तव यन्त्रं गिरिसुते
तदस्मिन् त्वां ध्यायेत्कहरिहररुद्रेश्वरपदाम् ॥ ७ ॥

नवीनादित्याभां त्रिनयनयुतां स्मेरवदनां
महाक्षस्रग्विद्याऽभयवरकरां रक्तवसनाम् ।
किशोरीं त्वां ध्यायन्निजहृदयपद्मे परशिवे
जपेन्मोक्षाप्त्यर्थं तदनु जुहुयात् किंशुकसुमैः ॥ ८ ॥

हृदम्भोजे ध्यायन् कनकसदृशामिन्दुमुकुटां
त्रिनेत्रां स्मेरास्यां कमलमधुलुङ्गाङ्कितकराम् ।
जपेद्दिग्लक्षं यस्तव मनुमयो देवि जुहुयात्
सुपक्वैर्मालूरैरतुलधनवान् स प्रभवति ॥ ९ ॥

स्मरेद्धस्तैर्वेदाभयवरसुधाकुम्भधरिणीं
स्रवन्तीं पीयूषं धवलवसनामिन्दुशकलाम् ।
सुविद्याप्त्यै मन्त्रं तव हरनुते लक्षनवकं
जपेत्त्वां कर्पूरैरगरु सहितैरेव जुहुयात् ॥ १० ॥

सहस्रारे ध्यायन् शशधरनिभां शुभ्रवसनां
अकारादिक्षान्तावयवयुतरूपां शशिधराम् ।
जपेद्भक्त्या मन्त्रं तव रससहस्रं प्रतिदिनं
तथारोग्याप्त्यर्थं भगवति गुडूच्यैः प्रजुहुयात् ॥ ११ ॥

कुलज्ञः कश्चिद्यो यजति कुलपुष्पैः कुलविधौ
कुलागारे ध्यायन् कुलजननि ते मन्मथकलाम् ।
षडर्णं पूर्वोक्तं जपति कुलमन्त्रं तव शिवे
स जीवन्मुक्तः स्यादकुलकुलपङ्केरुहगते ॥ १२ ॥

शिवे मद्यैर्मांसेश्चणकवटकैर्मीनसहितैः
प्रकुर्वंश्चक्रार्चां सुकुलभगलिङ्गामृतरसैः ।
बलिं शङ्कामोहादिकपशुगणान्यो विदधति
त्रिकालज्ञो ज्ञानी स भवति महाभैरवसमः ॥ १३ ॥

मनोवाचागम्यामकुलकुलगम्यां परशिवां
स्तवीमि त्वां मातः कथमहमहो देवि जडधीः ।
तथापि त्वद्भक्तिर्मुखरयति मां तद्विरचितं
स्तवं क्षन्तव्यं मे त्रिपुरललिते दोषमधुना ॥ १४ ॥

अनुष्ठानध्यानार्चामनु समुद्धारणयुतं
शिवे ते कर्पूरस्तवमिति पठेदर्चनपरः ।
स योगी भोगी स्यात् स हि निखिलशास्त्रेषु निपुणः
यमोऽन्यो वैरीणां विलसति सदा कल्पतरुवत् ॥ १५ ॥

बालां बालदिवाकरद्युतिनिभां पद्मासने संस्थितां
पञ्चप्रेतमयाम्बुजासनगतां वाग्वादिनीरूपिणीम् ।
चन्द्रार्कानलभूषितत्रिनयनां चन्द्रावतंसान्वितां
विद्याक्षाभयधारिणीं वरकरां वन्दे परामम्बिकाम् ॥ १६ ॥

इति श्रीपरातन्त्रे श्री बाला कर्पूर स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed