Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीबाला श्रीमहादेवी श्रीमत्पञ्चासनेश्वरी ।
शिववामाङ्गसम्भूता शिवमानसहंसिनी ॥ १ ॥
त्रिस्था त्रिनेत्रा त्रिगुणा त्रिमूर्तिवशवर्तिनी ।
त्रिजन्मपापसंहर्त्री त्रियम्बककुटम्बिनी ॥ २ ॥
बालार्ककोटिसङ्काशा नीलालकलसत्कचा ।
फालस्थहेमतिलका लोलमौक्तिकनासिका ॥ ३ ॥
पूर्णचन्द्रानना चैव स्वर्णताटङ्कशोभिता ।
हरिणीनेत्रसाकारकरुणापूर्णलोचना ॥ ४ ॥
दाडिमीबीजरदना बिम्बोष्ठी मन्दहासिनी ।
शङ्खग्रीवा चतुर्हस्ता कुचपङ्कजकुड्मला ॥ ५ ॥
ग्रैवेयाङ्गदमाङ्गल्यसूत्रशोभितकन्धरा ।
वटपत्रोदरा चैव निर्मला घनमण्डिता ॥ ६ ॥
मन्दावलोकिनी मध्या कुसुम्भवदनोज्ज्वला ।
तप्तकाञ्चनकान्त्याढ्या हेमभूषितविग्रहा ॥ ७ ॥
माणिक्यमुकुरादर्शजानुद्वयविराजिता ।
कामतूणीरजघना कामप्रेष्ठगतल्पगा ॥ ८ ॥
रक्ताब्जपादयुगला क्वणन्माणिक्यनूपुरा ।
वासवादिदिशानाथपूजिताङ्घ्रिसरोरुहा ॥ ९ ॥
वराभयस्फाटिकाक्षमालापुस्तकधारिणी ।
स्वर्णकङ्कणज्वालाभकराङ्गुष्ठविराजिता ॥ १० ॥
सर्वाभरणभूषाढ्या सर्वावयवसुन्दरी ।
ऐङ्काररूपा ऐङ्कारी ऐश्वर्यफलदायिनी ॥ ११ ॥
क्लीङ्काररूपा क्लीङ्कारी क्लुप्तब्रह्माण्डमण्डला ।
सौःकाररूपा सौःकारी सौन्दर्यगुणसम्युता ॥ १२ ॥
सचामररतीन्द्राणीसव्यदक्षिणसेविता ।
बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलसम्युता ॥ १३ ॥
सत्यादिलोकपालान्तदेव्यावरणसंवृता ।
ओड्याणपीठनिलया ओजस्तेजःस्वरूपिणी ॥ १४ ॥
अनङ्गपीठनिलया कामितार्थफलप्रदा ।
जालन्धरमहापीठा जानकीनाथसोदरी ॥ १५ ॥
पूर्णागिरिपीठगता पूर्णायुः सुप्रदायिनी ।
मन्त्रमूर्तिर्महायोगा महावेगा महाबला ॥ १६ ॥
महाबुद्धिर्महासिद्धिर्महादेवमनोहरी ।
कीर्तियुक्ता कीर्तिधरा कीर्तिदा कीर्तिवैभवा ॥ १७ ॥
व्याधिशैलव्यूहवज्रा यमवृक्षकुठारिका ।
वरमूर्तिगृहावासा परमार्थस्वरूपिणी ॥ १८ ॥
कृपानिधिः कृपापूरा कृतार्थफलदायिनी ।
अष्टत्रिंशत्कलामूर्तिः चतुःषष्टिकलात्मिका ॥ १९ ॥
चतुरङ्गबलादात्री बिन्दुनादस्वरूपिणी ।
दशाब्दवयसोपेता दिविपूज्या शिवाभिधा ॥ २० ॥
आगमारण्यमायूरी आदिमध्यान्तवर्जिता ।
कदम्बवनसम्पन्ना सर्वदोषविनाशिनी ॥ २१ ॥
सामगानप्रिया ध्येया ध्यानसिद्धाभिवन्दिता ।
ज्ञानमूर्तिर्ज्ञानरूपा ज्ञानदा भयसंहरा ॥ २२ ॥
तत्त्वज्ञाना तत्त्वरूपा तत्त्वमय्याश्रितावनी ।
दीर्घायुर्विजयारोग्यपुत्रपौत्रप्रदायिनी ॥ २३ ॥
मन्दस्मितमुखाम्भोजा मङ्गलप्रदमङ्गला ।
वरदाभयमुद्राढ्या बालात्रिपुरसुन्दरी ॥ २४ ॥
बालात्रिपुरसुन्दर्या नाम्नामष्टोत्तरं शतम् ।
पठनान्मननाद्ध्यानात्सर्वमङ्गलकारकम् ॥ २५ ॥
इति श्री बालाष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.