Sri Bala Ashtottara Shatanama Stotram 2 – śrī bālāṣṭōttaraśatanāma stōtram 2


śrībālā śrīmahādēvī śrīmatpañcāsanēśvarī |
śivavāmāṅgasambhūtā śivamānasahaṁsinī || 1 ||

tristhā trinētrā triguṇā trimūrtivaśavartinī |
trijanmapāpasaṁhartrī triyambakakuṭambinī || 2 ||

bālārkakōṭisaṅkāśā nīlālakalasatkacā |
phālasthahēmatilakā lōlamauktikanāsikā || 3 ||

pūrṇacandrānanā caiva svarṇatāṭaṅkaśōbhitā |
hariṇīnētrasākārakaruṇāpūrṇalōcanā || 4 ||

dāḍimībījaradanā bimbōṣṭhī mandahāsinī |
śaṅkhagrīvā caturhastā kucapaṅkajakuḍmalā || 5 ||

graivēyāṅgadamāṅgalyasūtraśōbhitakandharā |
vaṭapatrōdarā caiva nirmalā ghanamaṇḍitā || 6 ||

mandāvalōkinī madhyā kusumbhavadanōjjvalā |
taptakāñcanakāntyāḍhyā hēmabhūṣitavigrahā || 7 ||

māṇikyamukurādarśajānudvayavirājitā |
kāmatūṇīrajaghanā kāmaprēṣṭhagatalpagā || 8 ||

raktābjapādayugalā kvaṇanmāṇikyanūpurā |
vāsavādidiśānāthapūjitāṅghrisarōruhā || 9 ||

varābhayasphāṭikākṣamālāpustakadhāriṇī |
svarṇakaṅkaṇajvālābhakarāṅguṣṭhavirājitā || 10 ||

sarvābharaṇabhūṣāḍhyā sarvāvayavasundarī |
aiṅkārarūpā aiṅkārī aiśvaryaphaladāyinī || 11 ||

klīṅkārarūpā klīṅkārī kluptabrahmāṇḍamaṇḍalā |
sauḥkārarūpā sauḥkārī saundaryaguṇasamyutā || 12 ||

sacāmararatīndrāṇīsavyadakṣiṇasēvitā |
bindutrikōṇaṣaṭkōṇavr̥ttāṣṭadalasamyutā || 13 ||

satyādilōkapālāntadēvyāvaraṇasaṁvr̥tā |
ōḍyāṇapīṭhanilayā ōjastējaḥsvarūpiṇī || 14 ||

anaṅgapīṭhanilayā kāmitārthaphalapradā |
jālandharamahāpīṭhā jānakīnāthasōdarī || 15 ||

pūrṇāgiripīṭhagatā pūrṇāyuḥ supradāyinī |
mantramūrtirmahāyōgā mahāvēgā mahābalā || 16 ||

mahābuddhirmahāsiddhirmahādēvamanōharī |
kīrtiyuktā kīrtidharā kīrtidā kīrtivaibhavā || 17 ||

vyādhiśailavyūhavajrā yamavr̥kṣakuṭhārikā |
varamūrtigr̥hāvāsā paramārthasvarūpiṇī || 18 ||

kr̥pānidhiḥ kr̥pāpūrā kr̥tārthaphaladāyinī |
aṣṭatriṁśatkalāmūrtiḥ catuḥṣaṣṭikalātmikā || 19 ||

caturaṅgabalādātrī bindunādasvarūpiṇī |
daśābdavayasōpētā divipūjyā śivābhidhā || 20 ||

āgamāraṇyamāyūrī ādimadhyāntavarjitā |
kadambavanasampannā sarvadōṣavināśinī || 21 ||

sāmagānapriyā dhyēyā dhyānasiddhābhivanditā |
jñānamūrtirjñānarūpā jñānadā bhayasaṁharā || 22 ||

tattvajñānā tattvarūpā tattvamayyāśritāvanī |
dīrghāyurvijayārōgyaputrapautrapradāyinī || 23 ||

mandasmitamukhāmbhōjā maṅgalapradamaṅgalā |
varadābhayamudrāḍhyā bālātripurasundarī || 24 ||

bālātripurasundaryā nāmnāmaṣṭōttaraṁ śatam |
paṭhanānmananāddhyānātsarvamaṅgalakārakam || 25 ||

iti śrī bālāṣṭōttaraśatanāma stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed