Sri Bala Tripurasundari Sahasranama Stotram 2 – śrī bālātripurasundarī sahasranāma stōtram 2


śaunaka uvāca |
kailāsaśikharē ramyē nānāpuṣpōpaśōbhitē |
kalpapādapamadhyasthē gandharvagaṇasēvitē || 1 ||

maṇimaṇḍapamadhyasthē nānāratnōpaśōbhitē |
taṁ kadācit sukhāsīnaṁ bhagavantaṁ jagadgurum || 2 ||

kapālakhaṭvāṅgadharaṁ candrārdhakr̥taśēkharam |
triśūlaḍamarudharaṁ mahāvr̥ṣabhavāhanam || 3 ||

jaṭājūṭadharaṁ dēvaṁ vāsukikaṇṭhabhūṣaṇam |
vibhūtibhūṣaṇaṁ dēvaṁ nīlakaṇṭhaṁ trilōcanam || 4 ||

dvīpicarmaparīdhānaṁ śuddhasphaṭikasannibham |
sahasrādityasaṅkāśaṁ girijārdhāṅgabhūṣaṇam || 5 ||

praṇamya śirasā nāthaṁ kāraṇaṁ viśvarūpiṇam |
kr̥tāñjalipuṭō bhūtvā prāha taṁ śikhivāhanaḥ || 6 ||

kārtikēya uvāca |
dēvadēva mahādēva sr̥ṣṭisthityantakāraka |
tvaṁ gatiḥ sarvadēvānāṁ tvaṁ gatiḥ sarvadēhinām || 7 ||

tvaṁ gatiḥ sarvadēvānāṁ sarvēṣāṁ tvaṁ gatirvibhō |
tvamēva jagadādhārastvamēva viśvakāraṇam || 8 ||

tvamēva pūjyaḥ sarvēṣāṁ tvadanyō nāsti mē gatiḥ |
kiṁ guhyaṁ paramaṁ lōkē kimēkaṁ sarvasiddhidam || 9 ||

kimēkaṁ paramaṁ sr̥ṣṭiḥ kiṁ bhaumaiśvaryamōkṣadam |
vinā tīrthēna tapasā vinā vēdairvinā makhaiḥ || 10 ||

vinā jāpyēna dhyānēna kathaṁ siddhimavāpnuyāt |
kasmādutpadyatē sr̥ṣṭiḥ kasmiṁśca vilayō bhavēt || 11 ||

kasmāduttīryatē dēva saṁsārārṇavasaṅkaṭāt |
tadahaṁ śrōtumicchāmi kathayasva mahēśvara || 12 ||

śrīmahādēva uvāca |
sādhu sādhu tvayā pr̥ṣṭō:’smyahaṁ pārvatīnandana |
asti guhyatamaṁ putra kathayiṣyāmyasaṁśayam || 13 ||

sattvaṁ rajastamaścaiva brahmaviṣṇuśivādayaḥ |
yē cānyē bahavō bhūtāḥ sarvē prakr̥tisambhavāḥ || 14 ||

saiva dēvī parāśaktirmahātripurasundarī |
saiva saṁharatē viśvaṁ jagadētaccarācaram || 15 ||

ādhāraṁ sarvabhūtānāṁ saiva rōgārtihāriṇī |
icchāśaktiḥ kriyārūpā brahmaviṣṇuśivātmikā || 16 ||

tridhā śaktisvarūpēṇa sr̥ṣṭisthitivināśinī |
sr̥jati brahmarūpēṇa viṣṇurūpēṇa rakṣati || 17 ||

haratē rudrarūpēṇa jagadētaccarācaram |
yasya yōnau jagatsarvamadyāpi vartatē:’khilam || 18 ||

yasyāṁ pralīyatē cāntē yasyāṁ ca jāyatē punaḥ |
yāṁ samārādhya trailōkyē samprāptaṁ padamuttamam |
tasyāḥ nāmasahasraṁ tē kathayāmi śr̥ṇuṣva tat || 19 ||

asya śrībālāsahasranāmastōtramantrasya, bhagavān dakṣiṇāmurtirvāmadēva r̥ṣiḥ, gāyatrī chandaḥ, prakaṭa gupta guptatara sampradāya kula kaulōttīrṇā nigarbha rahasyātirahasya parāpararahasyā cintya vartinī bālā dēvatā, āṁ bījaṁ, hrīṁ śaktiḥ, klīṁ kīlakaṁ, śrībālāprītyarthē pārāyaṇē viniyōgaḥ |

dhyānam –
ādhārē taruṇārkabimbasadr̥śaṁ hēmaprabhaṁ vāgbhavaṁ
bījaṁ mānmathamindragōpasadr̥śaṁ hr̥tpaṅkajē saṁsthitam |
cakraṁ bhālamayaṁ śaśāṅkaruciraṁ bījaṁ tu tārtīyakaṁ
yē dhyāyanti padatrayaṁ tava śivē tē yānti sūkṣmāṁ gatim ||

stōtraṁ –
kalyāṇī kamalā kālī karālī kāmarūpiṇī |
kāmākṣā kāmadā kāmyā kāmanā kāmacāriṇī || 22 ||

kaumārī karuṇāmūrtiḥ kalikalmaṣanāśinī |
kātyāyanī kalādhārā kaumudī kamalapriyā || 23 ||

kīrtidā buddhidā mēdhā nītijñā nītivatsalā |
māhēśvarī mahāmāyā mahātējā mahēśvarī || 24 ||

kālarātrirmahārātriḥ kālindī kalparūpiṇī |
mahājihvā mahālōlā mahādaṁṣṭrā mahābhujā || 25 ||

mahāmōhāndhakāraghnī mahāmōkṣapradāyinī |
mahādāridryarāśighnī mahāśatruvimardinī || 26 ||

mahāśaktirmahājyōtirmahāsuravimardinī |
mahākāyā mahābījā mahāpātakanāśinī || 27 ||

mahāmakhā mantramayī maṇipuranivāsinī |
mānasī mānadā mānyā manaścakṣuragōcarā || 28 ||

gaṇamātā ca gāyatrī gaṇagandharvasēvitā |
girijā giriśā sādhvī girisūrgirisambhavā || 29 ||

caṇḍēśvarī candrarūpā pracaṇḍā caṇḍamālinī |
carcikā carcitākārā caṇḍikā cārurūpiṇī || 30 ||

yajñēśvarī yajñarūpā japayajñaparāyaṇā |
yajñamātā yajñagōptrī yajñēśī yajñasambhavā || 31 ||

yajñasiddhiḥ kriyāsiddhiryajñāṅgī yajñarakṣakā |
yajñapriyā yajñarūpā yājñī yajñakr̥pālayā || 32 ||

jālandharī jaganmātā jātavēdā jagatpriyā |
jitēndriyā jitakrōdhā jananī janmadāyinī || 33 ||

gaṅgā gōdāvarī gaurī gautamī ca śatahradā |
ghurghurā vēdagarbhā ca rēvikā karasambhavā || 34 ||

sindhurmandākinī kṣiprā yamunā ca sarasvatī |
candrabhāgā vipāśā ca gaṇḍakī vindhyavāsinī || 35 ||

narmadā kanhā kāvērī vētravatyā ca kauśikī |
mahōnatanayā caiva ahalyā campakāvatī || 36 ||

ayōdhyā mathurā māyā kāśī kāñcī avantikā |
dvārāvatī ca tīrthēśī mahākilbiṣanāśinī || 37 ||

padminī padmamadhyasthā padmakiñjalkavāsinī |
padmavaktrā ca padmākṣī padmasthā padmasambhavā || 38 ||

hrīṅkārī kuṇḍalī dhātrī hr̥tpadmasthā sulōcanā |
śrīṅkārī bhūṣaṇā lakṣmīḥ klīṅkārī klēśanāśinī || 39 ||

haripriyā harērmūrtirharinētrakr̥tālayā |
harivaktrōdbhavā śāntā harivakṣaḥsthalasthitā || 40 ||

vaiṣṇavī viṣṇurūpā ca viṣṇumātr̥svarūpiṇī |
viṣṇumāyā viśālākṣī viśālanayanōjjvalā || 41 ||

viśvēśvarī ca viśvātmā viśvēśī viśvarūpiṇī |
śivēśvarī śivādhārā śivanāthā śivapriyā || 42 || [viśvēśvarī]

śivamātā śivākṣī ca śivadā śivarūpiṇī |
bhavēśvarī bhavārādhyā bhavēśī bhavanāyikā || 43 ||

bhavamātā bhavāgamyā bhavakaṇṭakanāśinī |
bhavapriyā bhavānandā bhavānī bhavamōcinī || 44 ||

gītirvarēṇyā sāvitrī brahmāṇī brahmarūpiṇī |
brahmēśī brahmadā brāhmī brahmāṇī brahmavādinī || 45 ||

durgasthā durgarūpā ca durgā durgārtināśinī |
trayīdā brahmadā brāhmī brahmāṇī brahmavādinī || 46 ||

tvaksthā tathā ca tvagrūpā tvaggā tvagārtihāriṇī |
svargamā nirgamā dātrī dāyā dōgdhrī durāpahā || 47 ||

dūraghnī ca durārādhyā dūraduṣkr̥tināśinī |
pañcasthā pañcamī pūrṇā pūrṇāpīṭhanivāsinī || 48 ||

sattvasthā sattvarūpā ca sattvadā sattvasambhavā |
rajaḥsthā ca rajōrūpā rajōguṇasamudbhavā || 49 ||

tāmasī ca tamōrūpā tamasī tamasaḥ priyā |
tamōguṇasamudbhūtā sāttvikī rājasī tamī || 50 ||

kalā kāṣṭhā nimēṣā ca svakr̥tā tadanantarā |
ardhamāsā ca māsā ca saṁvatsarasvarūpiṇī || 51 ||

yugasthā yugarūpā ca kalpasthā kalparūpiṇī |
nānāratnavicitrāṅgī nānābharaṇamaṇḍitā || 52 ||

viśvātmikā viśvamātā viśvapāśā vidhāyinī |
viśvāsakāriṇī viśvā viśvaśaktirvicakṣaṇā || 53 ||

japākusumasaṅkāśā dāḍimīkusumōpamā |
caturaṅgā caturbāhuścaturā cāruhāsinī || 54 ||

sarvēśī sarvadā sarvā sarvajñā sarvadāyinī |
sarvēśvarī sarvavidyā śarvāṇī sarvamaṅgalā || 55 ||

nalinī nandinī nandā ānandānandavardhinī |
vyāpinī sarvabhūtēṣu bhavabhāravināśinī || 56 ||

kulīnā kulamadhyasthā kuladharmōpadēśinī |
sarvaśr̥ṅgāravēṣāḍhyā pāśāṅkuśakarōdyatā || 57 ||

sūryakōṭisahasrābhā candrakōṭinibhānanā |
gaṇēśakōṭilāvaṇyā viṣṇukōṭyarimardinī || 58 ||

dāvāgnikōṭijvalinī rudrakōṭyugrarūpiṇī |
samudrakōṭigambhīrā vāyukōṭimahābalā || 59 ||

ākāśakōṭivistārā yamakōṭibhayaṅkarā |
mērukōṭisamucchrāyā guṇakōṭisamr̥ddhidā || 60 ||

niṣkalaṅkā nirādhārā nirguṇā guṇavarjitā |
aśōkā śōkarahitā tāpatrayavivarjitā || 61 ||

viśiṣṭā viśvajananī viśvamōhavidhāriṇī |
citrā vicitrā citrāśī hētugarbhā kulēśvarī || 62 ||

icchāśāktiḥ jñānaśaktiḥ kriyāśaktiḥ śucismitā |
śrutismr̥timayī satyā śrutirūpā śrutipriyā || 63 ||

śrutiprajñā mahāsatyā pañcatattvōparisthitā |
pārvatī himavatputrī pāśasthā pāśarūpiṇī || 64 ||

jayantī bhadrakālī ca ahalyā kulanāyikā |
bhūtadhātrī ca bhūtēśī bhūtasthā bhūtabhāvinī || 65 ||

mahākuṇḍalinīśaktirmahāvibhavavardhinī |
haṁsākṣī haṁsarūpā ca haṁsasthā haṁsarūpiṇī || 66 ||

sōmasūryāgnimadhyasthā maṇipūrakavāsinī |
ṣaṭpatrāmbhōjamadhyasthā maṇipūranivāsinī || 67 ||

dvādaśārasarōjasthā sūryamaṇḍalavāsinī |
akalaṅkā śaśāṅkābhā ṣōḍaśāranivāsinī || 68 ||

dvipatradalamadhyasthā lalāṭatalavāsinī |
ḍākinī śākinī caiva lākinī kākinī tathā || 69 ||

rākiṇī hākinī caiva ṣaṭcakrakramavāsinī |
sr̥ṣṭisthitivināśā ca sr̥ṣṭisthityantakāriṇī || 70 ||

śrīkaṇṭhā śrīpriyā kaṇṭhanādākhyā bindumālinī |
catuḥṣaṣṭikalādhārā mērudaṇḍasamāśrayā || 71 ||

mahākālī dyutirmēdhā svadhā tuṣṭirmahādyutiḥ |
hiṅgulā maṅgalaśivā suṣumṇāmadhyagāminī || 72 ||

parā ghōrā karālākṣī vijayā jayaśālinī |
hr̥tpadmanilayā dēvī bhīmā bhairavanādinī || 73 ||

ākāśaliṅgasambhūtā bhuvanōdyānavāsinī |
mahāsūkṣmā:’bhayā kālī bhīmarūpā mahābalā || 74 ||

mēnakāgarbhasambhūtā taptakāñcanasannibhā |
antaḥsthā kūṭabījā ca trikūṭācalavāsinī || 75 ||

varṇākṣā varṇarahitā pañcāśadvarṇabhēdinī |
vidyādharī lōkadhātrī apsarā apsaraḥpriyā || 76 ||

dakṣā dākṣāyaṇī dīkṣā dakṣayajñavināśinī |
yaśasvinī yaśaḥpūrṇā yaśōdāgarbhasambhavā || 77 ||

dēvakī dēvamātā ca rādhikā kr̥ṣṇavallabhā |
arundhatī śacīndrāṇī gāndhārī gandhamōdinī || 78 ||

dhyānātītā dhyānagamyā dhyānā dhyānāvadhāriṇī |
lambōdarī ca lambōṣṭhā jāmbavatī jalōdarī || 79 ||

mahōdarī muktakēśī muktikāmārthasiddhidā |
tapasvinī tapōniṣṭhā cāparṇā parṇabhakṣiṇī || 80 ||

bāṇacāpadharā vīrā pāñcālī pañcamapriyā |
guhyā gabhīrā gahanā guhyatattvā nirañjanā || 81 ||

aśarīrā śarīrasthā saṁsārārṇavatāriṇī |
amr̥tā niṣkalā bhadrā sakalā kr̥ṣṇapiṅgalā || 82 ||

cakrēśvarī cakrahastā pāśacakranivāsinī |
padmarāgapratīkāśā nirmalākāśasannibhā || 83 ||

ūrdhvasthā ūrdhvarūpā ca ūrdhvapadmanivāsinī |
kāryakāraṇakartrī ca parvākhyā rūpasaṁsthitā || 84 ||

rasajñā rasamadhyasthā gandhajñā gandharūpiṇī |
parabrahmasvarūpā ca parabrahmanivāsinī || 85 ||

śabdabrahmasvarūpā ca śabdasthā śabdavarjitā |
siddhirvr̥ddhiparā vr̥ddhiḥ satkīrtirdīptisaṁsthitā || 86 ||

svaguhyā śāmbhavīśaktistattvajñā tattvarūpiṇī |
sarasvatī bhūtamātā mahābhūtādhipapriyā || 87 ||

śrutiprajñādimā siddhiḥ dakṣakanyā:’parājitā |
kāmasandīpinī kāmā sadākāmā kutūhalā || 88 ||

bhōgōpacārakuśalā amalā hyamalānanā |
bhaktānukampinī maitrī śaraṇāgatavatsalā || 89 ||

sahasrabhujā cicchaktiḥ sahasrākṣā śatānanā |
siddhalakṣmīrmahālakṣmīrvēdalakṣmīḥ sulakṣaṇā || 90 ||

yajñasārā tapaḥsārā dharmasārā janēśvarī |
viśvōdarī viśvasr̥ṣṭā viśvākhyā viśvatōmukhī || 91 ||

viśvāsyaśravaṇaghrāṇā viśvamālā parātmikā |
taruṇādityasaṅkāśā karaṇānēkasaṅkulā || 92 ||

kṣōbhiṇī mōhinī caiva stambhinī jr̥mbhiṇī tathā |
rathinī dhvajinī sēnā sarvamantramayī trayī || 93 ||

jñānamudrā mahāmudrā japamudrā mahōtsavā |
jaṭājūṭadharā muktā sūkṣmaśāntirvibhīṣaṇā || 94 ||

dvīpicarmaparīdhānā cīravalkaladhāriṇī |
triśūlaḍamarudharā naramālāvibhūṣiṇī || 95 ||

atyugrarūpiṇī cōgrā kalpāntadahanōpamā |
trailōkyasādhinī sādhyā siddhasādhakavatsalā || 96 ||

sarvavidyāmayī sārā asurāmbudhidhāriṇī |
subhagā sumukhī saumyā suśūrā sōmabhūṣaṇā || 97 ||

śuddhasphaṭikasaṅkaśā mahāvr̥ṣabhavāhinī |
mahiṣī mahiṣārūḍhā mahiṣāsuraghātinī || 98 ||

daminī dāminī dāntā dayā dōgdhrī durāpahā |
agnijihvā mahāghōrā:’ghōrā ghōratarānanā || 99 ||

nārāyaṇī nārasiṁhī nr̥siṁhahr̥dayasthitā |
yōgēśvarī yōgarūpā yōgamālā ca yōginī || 100 ||

khēcarī bhūcarī khēlā nirvāṇapadasaṁśrayā |
nāginī nāgakanyā ca suvēgā nāganāyikā || 101 ||

viṣajvālāvatī dīptā kalāśatavibhūṣaṇā |
bhīmavaktrā mahāvaktrā vaktrāṇāṁ kōṭidhāriṇī || 102 ||

mahadātmā ca dharmajñā dharmātisukhadāyinī |
kr̥ṣṇamūrtirmahāmūrtirghōramūrtirvarānanā || 103 ||

sarvēndriyamanōnmattā sarvēndriyamanōmayī |
sarvasaṅgrāmajayadā sarvapraharaṇōdyatā || 104 ||

sarvapīḍōpaśamanī sarvāriṣṭavināśinī |
sarvaiśvaryasamutpattiḥ sarvagrahavināśinī || 105 ||

bhītighnī bhaktigamyā ca bhaktānāmārtināśinī |
mātaṅgī mattamātaṅgī mātaṅgagaṇamaṇḍitā || 106 ||

amr̥tōdadhimadhyasthā kaṭisūtrairalaṅkr̥tā |
amr̥tadvīpamadhyasthā prabalā vatsalōjjvalā || 107 ||

maṇimaṇḍapamadhyasthā ratnasiṁhāsanasthitā |
paramānandamuditā īṣatprahasitānanā || 108 ||

kumudā lalitā lōlā lākṣālōhitalōcanā |
digvāsā dēvadūtī ca dēvadēvādidēvatā || 109 ||

siṁhōparisamārūḍhā himācalanivāsinī |
aṭ-ṭāṭ-ṭahāsinī ghōrā ghōradaityavināśinī || 110 ||

atyugrā raktavasanā nāgakēyūramaṇḍitā |
muktāhārastanōpētā tuṅgapīnapayōdharā || 111 ||

raktōtpaladalākārā madāghūrṇitalōcanā |
gaṇḍamaṇḍitatāṭaṅkā guñjāhāravibhūṣaṇā || 112 ||

saṅgītaraṅgarasanā vīṇāvādyakutūhalā |
samastadēvamūrtiśca hyasurakṣayakāriṇī || 113 ||

khaḍginī śūlahastā ca cakriṇī cākṣamālinī |
pāśinī cakriṇī dāntā vajriṇī vajradaṇḍinī || 114 ||

ānandōdadhimadhyasthā kaṭisūtrairalaṅkr̥tā |
nānābharaṇadīptāṅgī nānāmaṇivibhūṣaṇā || 115 ||

jagadānandasambhūtiścintāmaṇiguṇākarā |
trailōkyanamitā pūjyā cinmayā:’:’nandarūpiṇī || 116 ||

trailōkyanandinī dēvī duḥkhaduḥsvapnanāśinī |
ghōrāgnidāhaśamanī rājadaivādiśālinī || 117 ||

mahāparādharāśighnī mahāvairibhayāpahā |
rāgādidōṣarahitā jarāmaraṇavarjitā || 118 ||

candramaṇḍalamadhyasthā pīyūṣārṇavasambhavā |
sarvadēvaiḥ stutā dēvī sarvasiddhinamaskr̥tā || 119 ||

acintyaśaktirūpā ca maṇimantramahauṣadhī |
svastiḥ svastimatī bālā malayācalasaṁsthitā || 120 ||

dhātrī vidhātrī saṁhārā ratijñā ratidāyinī |
rudrāṇī rudrarūpā ca raudrī raudrārtihāriṇī || 121 ||

sarvajñā cauradharmajñā rasajñā dīnavatsalā |
anāhatā trinayanā nirbharā nirvr̥tiḥ parā || 122 ||

parā ghōrakarālākṣī svamātā priyadāyinī |
mantrātmikā mantragamyā mantramātā samantriṇī || 123 ||

śuddhānandā mahābhadrā nirdvandvā nirguṇātmikā |
dharaṇī dhāriṇī pr̥thvī dharā dhātrī vasundharā || 124 ||

mērumandiramadhyasthā śivā śaṅkaravallabhā |
śrīgatiḥ śrīmatī śrēṣṭhā śrīkarī śrīvibhāvanī || 125 ||

śrīdā śrīmā śrīnivāsā śrīmatī śrīmatāṁ gatiḥ |
umā śāraṅgiṇī kr̥ṣṇā kuṭilā kuṭilālakā || 126 ||

trilōcanā trilōkātmā puṇyadā puṇyakīrtidā |
amr̥tā satyasaṅkalpā satyāśā granthibhēdinī || 127 ||

parēśā paramā vidyā parāvidyā parātparā |
sundarāṅgī suvarṇābhā surāsuranamaskr̥tā || 128 ||

prajā prajāvatī dhanyā dhanadhānyasamr̥ddhidā |
īśānī bhuvanēśānī bhuvanā bhuvanēśvarī || 129 ||

anantā:’nantamahimā jagatsārā jagadbhavā |
acintyaśaktimahimā cintyācintyasvarūpiṇī || 130 ||

jñānagamyā jñānamūrtirjñānadā jñānaśālinī |
amitā ghōrarūpā ca sudhādhārā sudhāvahā || 131 ||

bhāskarī bhāsurī bhātī bhāsvaduttānaśāyinī |
anasūyā kṣamā lajjā durlabhā bhuvanāntikā || 132 ||

viśvavandyā viśvabījā viśvadhīrviśvasaṁsthitā |
śīlasthā śīlarūpā ca śīlā śīlapradāyinī || 133 ||

bōdhinī bōdhakuśalā rōdhinī bādhinī tathā |
vidyōtinī vicitrātmā vidyutpaṭalasannibhā || 134 ||

viśvayōnirmahāyōniḥ karmayōniḥ priyaṁvadā |
rōgiṇī rōgaśamanī mahārōgabhayāpahā || 135 ||

varadā puṣṭidā dēvī mānadā mānavapriyā |
kr̥ṣṇāṅgavāhinī caiva kr̥ṣṇā kr̥ṣṇasahōdarī || 136 ||

śāmbhavī śambhurūpā ca tathaiva śambhusambhavā |
viśvōdarī viśvamātā yōgamudrā ca yōginī || 137 ||

vāgīśvarī yōgamudrā yōginīkōṭisēvitā |
kaulikānandakanyā ca śr̥ṅgārapīṭhavāsinī || 138 ||

kṣēmaṅkarī sarvarūpā divyarūpā digambarā |
dhūmravaktrā dhūmranētrā dhūmrakēśī ca dhūsarā || 139 ||

pinākī rudravētālī mahāvētālarūpiṇī |
tapinī tāpinī dakṣā viṣṇuvidyā tvanāthitā || 140 ||

aṅkurā jaṭharā tīvrā agnijihvā bhayāpahā |
paśughnī paśurūpā ca paśudā paśuvāhinī || 141 ||

pitā mātā ca bhrātā ca paśupāśavināśinī |
candramā candrarēkhā ca candrakāntivibhūṣaṇā || 142 ||

kuṅkumāṅkitasarvāṅgī sudhīrbudbudalōcanā |
śuklāmbaradharā dēvī vīṇāpustakadhāriṇī || 143 ||

śvētavastradharā dēvī śvētapadmāsanasthitā |
raktāmbarā ca raktāṅgī raktapadmavilōcanā || 144 ||

niṣṭhurā krūrahr̥dayā akrūrā mitabhāṣiṇī |
ākāśaliṅgasambhūtā bhuvanōdyānavāsinī || 145 ||

mahāsūkṣmā ca kaṅkālī bhīmarūpā mahābalā |
anaupamyaguṇōpētā sadā madhurabhāṣiṇī || 146 ||

virūpākṣī sahasrākṣī śatākṣī bahulōcanā |
dustarī tāriṇī tārā taruṇī tārarūpiṇī || 147 ||

sudhādhārā ca dharmajñā dharmayōgōpadēśinī |
bhagēśvarī bhagārādhyā bhaginī bhaginīpriyā || 148 ||

bhagaviśvā bhagaklinnā bhagayōnirbhagapradā |
bhagēśvarī bhagarūpā bhagaguhyā bhagāvahā || 149 ||

bhagōdarī bhagānandā bhagāḍhyā bhagamālinī |
sarvasaṅkṣōbhiṇīśaktiḥ sarvavidrāviṇī tathā || 150 ||

mālinī mādhavī mādhvī madarūpā madōtkaṭā |
bhēruṇḍā caṇḍikā jyōtsnā viśvacakṣustapōvahā || 151 ||

suprasannā mahādūtī yamadūtī bhayaṅkarī |
unmādinī mahārūpā divyarūpā surārcitā || 152 ||

caitanyarūpiṇī nityā nityaklinnā madōllasā |
madirānandakaivalyā madirākṣī madālasā || 153 ||

siddhēśvarī siddhavidyā siddhādyā siddhavanditā |
siddhārcitā siddhamātā siddhasarvārthasādhikā || 154 ||

manōnmanī guṇātītā parañjyōtiḥsvarūpiṇī |
parēśī pāragā pārā pārasiddhiḥ parā gatiḥ || 155 ||

vimalā mōhinīrūpā madhupānaparāyaṇā |
vēdavēdāṅgajananī sarvaśāstraviśāradā || 156 ||

sarvavēdamayī vidyā sarvaśāstramayī tathā |
sarvajñānamayī dēvī sarvadharmamayīśvarī || 157 ||

sarvayajñamayī yajvā sarvamantrādhikāriṇī |
trailōkyākarṣiṇī dēvī sarvādyānandarūpiṇī || 158 ||

sarvasampattyadhiṣṭhātrī sarvavidrāviṇī parā |
sarvasaṅkṣōbhiṇī dēvī sarvamaṅgalakāriṇī || 159 ||

trailōkyarañjanī dēvī sarvastambhanakāriṇī |
trailōkyajayinī dēvī sarvōnmādasvarūpiṇī || 160 ||

sarvasammōhinī dēvī sarvavaśyaṅkarī tathā |
sarvārthasādhinī dēvī sarvasampattidāyinī || 161 ||

sarvakāmapradā dēvī sarvamaṅgalakāriṇī |
sarvasiddhipradā dēvī sarvaduḥkhavimōcinī || 162 ||

sarvamr̥tyupraśamanī sarvavighnavināśinī |
sarvāṅgasundarī mātā sarvasaubhāgyadāyinī || 163 ||

sarvadā sarvaśaktiśca sarvaiśvaryaphalapradā |
sarvajñānamayī dēvī sarvavyādhivināśinī || 164 ||

sarvādhārā sarvarūpā sarvapāpaharā tathā |
sarvānandamayī dēvī sarvarakṣāsvarūpiṇī || 165 ||

sarvalakṣmīmayī vidyā sarvēpsitaphalapradā |
sarvaduḥkhapraśamanī paramānandadāyinī || 166 ||

trikōṇanilayā trīṣṭā trimatā tritanusthitā |
traividyā caiva trismārā trailōkyatripurēśvarī || 167 ||

trikōdarasthā trividhā tripurā tripurātmikā |
tridhātrī tridaśā tryakṣā trighnī tripuravāhinī || 168 ||

tripurāśrīḥ svajananī bālātripurasundarī |
śrīmattripurasundaryā mantranāmasahasrakam || 169 ||

guhyādguhyataraṁ putra tava prītyā prakīrtitam |
gōpanīyaṁ prayatnēna paṭhanīyaṁ prayatnataḥ || 170 ||

nātaḥ parataraṁ puṇyaṁ nātaḥ parataraṁ śubham |
nātaḥ parataraṁ stōtraṁ nātaḥ paratarā gatiḥ || 171 ||

stōtraṁ sahasranāmākhyaṁ mama vaktrādviniḥsr̥tam |
yaḥ paṭhētparayā bhaktyā śr̥ṇuyādvā samāhitaḥ || 172 ||

mōkṣārthī labhatē mōkṣaṁ sukhārthī sukhamāpnuyāt |
phalārthī labhatē kāmān dhanārthī labhatē dhanam || 173 ||

vidyārthī labhatē vidyāṁ yaśō:’rthī labhatē yaśaḥ |
kanyārthī labhatē kanyāṁ sutārthī labhatē sutam || 174 ||

gurviṇī labhatē putraṁ kanyā vindati satpatim |
mūrkhō:’pi labhatē śāstraṁ caurō:’pi labhatē gatim || 175 ||

saṅkrāntāvamāvāsyāyāmaṣṭamyāṁ bhaumavāsarē |
paṭhēdvā pāṭhayēdvāpi śr̥ṇuyādvā samāhitaḥ || 176 ||

paurṇamāsyāṁ caturdaśyāṁ navamyāṁ ca viśēṣataḥ |
sa muktaḥ sarvapāpēbhyaḥ kāmēśvarasamō bhavēt || 177 ||

lakṣmīvān sutavāṁścaiva vallabhaḥ sarvayōṣitām |
tasyā vaśyaṁ bhavēddāsyē trailōkyaṁ sacarācaram || 178 ||

rudraṁ dr̥ṣṭvā yathā dēvā viṣṇuṁ dr̥ṣṭvā ca dānavāḥ |
pannagā garuḍaṁ dr̥ṣṭvā siṁhaṁ dr̥ṣṭvā yathā mr̥gāḥ || 179 ||

maṇḍūkā bhōginaṁ dr̥ṣṭvā mārjāraṁ mūṣakō yathā |
kīṭavatprapalāyantē tasya vaktrāvalōkanāt || 180 ||

agnicaurabhayaṁ tasya kadācinnaiva sambhavēt |
pātakā vividhāḥ santi mērumandarasannibhāḥ || 181 ||

bhasmasāttatkṣaṇaṁ kuryāt tr̥ṇaṁ vahniyutaṁ yathā |
ēkadhā paṭhanādēva sarpapāpakṣayō bhavēt || 182 ||

daśadhā paṭhanādēva vāñchāsiddhiḥ prajāyatē |
naśyanti sahasā rōgā daśadhā:’:’vartanēna ca || 183 ||

sahasraṁ vā paṭhēdyastu khēcarō jāyatē naraḥ |
sahasradaśakaṁ yastu paṭhēdbhaktiparāyaṇaḥ || 184 ||

sā tasya jagatāṁ dhātrī pratyakṣā bhavati dhruvam |
lakṣaṁ pūrṇaṁ yadā putra stavarājaṁ paṭhētsudhīḥ || 185 ||

bhavapāśavinirmuktō mama tulyō na saṁśayaḥ |
sarvatīrthēṣu yatpuṇyaṁ sarvayajñēṣu yatphalam || 186 ||

sarvadēvēṣu yatpuṇyaṁ tatphalaṁ parikīrtitam |
tatphalaṁ kōṭiguṇitaṁ sakr̥jjaptvā labhēnnaraḥ || 187 ||

śrutvā mahābalaścāśu putravān sarvasampadaḥ |
dēhāntē paramaṁ sthānaṁ yatsurairapi durlabham || 188 ||

advaitayōgibhirjñēyaṁ mārgagairapi durlabham |
sa yāsyati na sandēhaḥ stavarājaprakīrtanāt || 189 ||

yaḥ sadā paṭhatē bhaktō muktistasya na saṁśayaḥ || 190 ||

iti śrīvāmakēśvaratantrē śrī bālātripurasundarī sahasranāma stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed