Sri Bala Mantrakshara Stotram – śrī bālā mantrākṣara stōtram


aiṁkāraikasamastaśatruracanāmāvēdya mūrtipradāṁ
aiśvaryādikamaṣṭabhōgaphaladāṁ aiśvaryadāṁ puṣpiṇīm |
aindravyākaraṇādiśāstravaradāṁ airāvatārādhitāṁ
aiśānīṁ bhuvanatrayasya jananīṁ aiṅkāriṇīmāśrayē || 2 ||

klīṁkāraikasamastavaśyakariṇīṁ klīṁ pañcabāṇātmikāṁ
klīṁ vidrāvaṇakāriṇīṁ varaśivāṁ klinnāṁ śivāliṅgitām |
klībō:’pi praṇamanbhavāni bhavatīṁ dhyātvā hr̥dambhōruhē
klinnāśēṣavaśīkarō bhavati yatklīṅkāriṇīṁ naumyaham || 3 ||

sauḥ śabdaprathitāmarādi vinutāṁ sūktiprakāśapradāṁ
saubhāgyāmbudhimanthanāmr̥tarasāṁ saundaryasampatkarīm |
sānnidhyaṁ dadhatīṁ sadā praṇamatāṁ sāmrājyalakṣmīpradāṁ
sauḥ kārāṅkitapādapaṅkajayugāṁ sauṣumnagāṁ naumyaham || 4 ||

iti śrī bālā stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed