Sri Bala Tripurasundari Raksha Stotram – śrī bālā tripurasundarī rakṣā stōtram


sarvalōkaikajananī sarvābhīṣṭaphalapradē |
rakṣa māṁ kṣudrajālēbhyaḥ pātakēbhyaśca sarvadā || 1 ||

jagaddhitē jagannētri jaganmātarjaganmayē |
jagadduritajālēbhyō rakṣa māmahitaṁ hara || 2 ||

vāṅmanaḥ kāyakaraṇairjanmāntaraśatārjitam |
pāpaṁ nāśaya dēvēśi pāhi māṁ kr̥payā:’niśam || 3 ||

janmāntarasahasrēṣu yatkr̥taṁ duṣkr̥taṁ mayā |
tannivāraya māṁ pāhi śaraṇyē bhaktavatsalē || 4 ||

mayā kr̥tānyaśēṣāṇi madīyaiśca kr̥tāni ca |
pāpāni nāśayasvādya pāhi māṁ paradēvatē || 5 ||

jñānājñānakr̥taiḥ pāpaiḥ sāmprāptaṁ duritaṁ kṣaṇāt |
nivāraya jaganmātarakhilairanivāritam || 6 ||

asatkārya nivr̥ttiṁ ca satkāryasya pravartanam |
dēvatātmānusandhānaṁ dēhi mē paramēśvari || 7 ||

sarvāvaraṇavidyānāṁ sandhānēnānucintanam |
dēśikāṅghrismr̥tiṁ caiva dēhi mē jagadīśvari || 8 ||

anusyūtaparabrahmānandāmr̥taniṣēvaṇam |
atyantaniścalaṁ cittaṁ dēhi mē paramēśvari || 9 ||

sadāśivādyairdhātryantaiḥ dēvatābhirmunīśvaraiḥ |
upāsitaṁ padaṁ yattaddēhi mē paramēśvari || 10 ||

indrādibhiraśēṣaiśca dēvairasurarākṣasaiḥ |
kr̥taṁ vighnaṁ nivāryāśu kr̥payā rakṣa rakṣa mām || 11 ||

ātmānamātmanaḥ snigdhamāśritaṁ paricārakam |
dravyadaṁ bandhuvargaṁ ca dēvēśi parirakṣa naḥ || 12 ||

upāsakasya yō yō mē yathāśaktyanukūlakr̥t |
suhr̥daṁ rakṣa taṁ nityaṁ dviṣantamanukūlaya || 13 ||

daihikādaihikānnānāhētukātkēvalādbhayāt |
pāhi māṁ praṇatāpattibhañjanē viśvalōcanē || 14 ||

nityānandamayaṁ saukhyaṁ nirmalaṁ nirūpādhikam |
dēhi mē niścalāṁ bhaktiṁ nikhilābhiṣṭasiddhidē || 15 ||

yanmayā sakalōpāyaiḥ karaṇīyamitaḥ param |
tatsarvaṁ bōdhayasvāmba sarvalōkahitē ratē || 16 ||

pradēhi buddhiyōgaṁ taṁ yēna tvāmupayāmyaham |
kāmānāṁ hr̥dyasaṁrōhaṁ dēhi mē kr̥payēśvari || 17 ||

bhavābdhau patitaṁ bhītamanāthaṁ dīnamānasam |
uddhr̥tya kr̥payā dēvi nidhēhi caraṇāmbujē || 18 ||

iti śrī bālā rakṣā stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed