Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīrudra uvāca |
śr̥ṇu dēvi pravakṣyāmi makarandastavaṁ śubham |
gōpyādgōpyataraṁ gōpyaṁ mahākautūhalaṁ param || 1 ||
bālāyāḥ paramēśānyāḥ stōtracūḍāmaṇiḥ śivē |
makarandasya stōtrasya r̥ṣirnāradasañjñakaḥ || 2 ||
chandō:’nuṣṭupudākhyātaṁ śrībālā dēvatā smr̥tā |
aiṁ bījaṁ śaktiḥ sauḥ prōktaṁ kīlakaṁ klīṁ tathaiva ca || 3 ||
bhōgamōkṣasya siddhyarthē viniyōgaḥ prakīrtitaḥ |
namastē:’stu parāṁ śaktiṁ namastē bhaktavatsalē || 4 ||
namastē:’stu guṇātītāṁ bālāṁ siddhipradāmbikām |
bhavaduḥkhābdhitaraṇīṁ paraṁ nirvāṇadāyinīm || 5 ||
dhanadāṁ jñānadāṁ satyāṁ śrībālāṁ praṇamāmyaham |
siddhipradāṁ jñānarūpāṁ caturvargaphalapradām || 6 ||
ādhivyādhiharāṁ vandē śrībālāṁ paramēśvarīm |
aiṅkārarūpiṇīṁ bhadrāṁ klīṅkāraguṇasambhavām || 7 ||
sauḥkārarūparūpēśīṁ bālāṁ bālārkasannibhām |
ūrdhvāmnāyēśvarīṁ dēvīṁ raktāṁ raktavilēpanām || 8 ||
raktavastradharāṁ saumyāṁ śrībālāṁ praṇamāmyaham |
rājarājēśvarīṁ dēvīṁ rajōguṇātmikāṁ bhajē || 9 ||
brahmavidyāṁ mahāmāyāṁ triguṇātmakarūpiṇīm |
pañcaprētāsanasthāṁ ca pañcamakārabhakṣakām || 10 ||
pañcabhūtātmikāṁ caiva namastē karuṇāmayīm |
sarvaduḥkhaharāṁ divyāṁ sarvasaukhyapradāyinīm || 11 ||
siddhidāṁ mōkṣadāṁ bhadrāṁ śrībālāṁ bhāvayāmyaham |
namastasyai mahādēvyai dēvadēvēśvari parē || 12 ||
sarvōpadravanāśinyai bālāyai satataṁ namaḥ |
guhyādguhyatarāṁ guptāṁ guhyēśīṁ dēvapūjitām || 13 ||
haramaulisthitāṁ dēvīṁ bālāṁ vāksiddhidāṁ śivām |
vraṇahāṁ sōmatilakāṁ sōmapānaratāṁ parām || 14 ||
sōmasūryāgninētrāṁ ca vandē:’haṁ haravallabhām |
acintyākārarūpākhyāṁ ōṅkārākṣararūpiṇīm || 15 ||
trikālasandhyārūpākhyāṁ bhajāmi bhaktatāriṇīm |
kīrtidāṁ yōgadāṁ rādāṁ saukhyanirvāṇadāṁ tathā || 16 ||
mantrasiddhipradāmīḍē sr̥ṣṭisthityantakāriṇīm |
namastubhyaṁ jagaddhātri jagattāriṇi cāmbikē || 17 ||
sarvavr̥ddhipradē dēvi śrīvidyāyai namō:’stu tē |
dayārūpyai namastē:’stu kr̥pārūpyai namō:’stu tē || 18 ||
śāntirūpyai namastē:’stu dharmarūpyai namō namaḥ |
pūrṇabrahmasvarūpiṇyai namastē:’stu namō namaḥ || 19 ||
jñānārṇavāyai sarvāyai namastē:’stu namō namaḥ |
pūtātmāyai parātmāyai mahātmāyai namō namaḥ || 20 ||
ādhārakuṇḍalīdēvyai bhūyō bhūyō namāmyaham |
ṣaṭcakrabhēdinī pūrṇā ṣaḍāmnāyēśvarī parā || 21 ||
parāparātmikā siddhā śrībālā śaraṇaṁ mama |
idaṁ śrīmakarandākhyaṁ stōtraṁ sarvāgamōktakam || 22 ||
stōtrarājamidaṁ dēvi dhāraya tvaṁ kulēśvari |
puṇyaṁ yaśasyamāyuṣyaṁ dēvānāmapi durlabham |
pāṭhamātrēṇa dēvēśi sarvāriṣṭaṁ vinaśyati || 23 ||
iti śrīrudrayāmalē śrī bālā makaranda stavaḥ |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.