Sri Bala Makaranda Stava – śrī bālā makaranda stavaḥ


śrīrudra uvāca |
śr̥ṇu dēvi pravakṣyāmi makarandastavaṁ śubham |
gōpyādgōpyataraṁ gōpyaṁ mahākautūhalaṁ param || 1 ||

bālāyāḥ paramēśānyāḥ stōtracūḍāmaṇiḥ śivē |
makarandasya stōtrasya r̥ṣirnāradasañjñakaḥ || 2 ||

chandō:’nuṣṭupudākhyātaṁ śrībālā dēvatā smr̥tā |
aiṁ bījaṁ śaktiḥ sauḥ prōktaṁ kīlakaṁ klīṁ tathaiva ca || 3 ||

bhōgamōkṣasya siddhyarthē viniyōgaḥ prakīrtitaḥ |
namastē:’stu parāṁ śaktiṁ namastē bhaktavatsalē || 4 ||

namastē:’stu guṇātītāṁ bālāṁ siddhipradāmbikām |
bhavaduḥkhābdhitaraṇīṁ paraṁ nirvāṇadāyinīm || 5 ||

dhanadāṁ jñānadāṁ satyāṁ śrībālāṁ praṇamāmyaham |
siddhipradāṁ jñānarūpāṁ caturvargaphalapradām || 6 ||

ādhivyādhiharāṁ vandē śrībālāṁ paramēśvarīm |
aiṅkārarūpiṇīṁ bhadrāṁ klīṅkāraguṇasambhavām || 7 ||

sauḥkārarūparūpēśīṁ bālāṁ bālārkasannibhām |
ūrdhvāmnāyēśvarīṁ dēvīṁ raktāṁ raktavilēpanām || 8 ||

raktavastradharāṁ saumyāṁ śrībālāṁ praṇamāmyaham |
rājarājēśvarīṁ dēvīṁ rajōguṇātmikāṁ bhajē || 9 ||

brahmavidyāṁ mahāmāyāṁ triguṇātmakarūpiṇīm |
pañcaprētāsanasthāṁ ca pañcamakārabhakṣakām || 10 ||

pañcabhūtātmikāṁ caiva namastē karuṇāmayīm |
sarvaduḥkhaharāṁ divyāṁ sarvasaukhyapradāyinīm || 11 ||

siddhidāṁ mōkṣadāṁ bhadrāṁ śrībālāṁ bhāvayāmyaham |
namastasyai mahādēvyai dēvadēvēśvari parē || 12 ||

sarvōpadravanāśinyai bālāyai satataṁ namaḥ |
guhyādguhyatarāṁ guptāṁ guhyēśīṁ dēvapūjitām || 13 ||

haramaulisthitāṁ dēvīṁ bālāṁ vāksiddhidāṁ śivām |
vraṇahāṁ sōmatilakāṁ sōmapānaratāṁ parām || 14 ||

sōmasūryāgninētrāṁ ca vandē:’haṁ haravallabhām |
acintyākārarūpākhyāṁ ōṅkārākṣararūpiṇīm || 15 ||

trikālasandhyārūpākhyāṁ bhajāmi bhaktatāriṇīm |
kīrtidāṁ yōgadāṁ rādāṁ saukhyanirvāṇadāṁ tathā || 16 ||

mantrasiddhipradāmīḍē sr̥ṣṭisthityantakāriṇīm |
namastubhyaṁ jagaddhātri jagattāriṇi cāmbikē || 17 ||

sarvavr̥ddhipradē dēvi śrīvidyāyai namō:’stu tē |
dayārūpyai namastē:’stu kr̥pārūpyai namō:’stu tē || 18 ||

śāntirūpyai namastē:’stu dharmarūpyai namō namaḥ |
pūrṇabrahmasvarūpiṇyai namastē:’stu namō namaḥ || 19 ||

jñānārṇavāyai sarvāyai namastē:’stu namō namaḥ |
pūtātmāyai parātmāyai mahātmāyai namō namaḥ || 20 ||

ādhārakuṇḍalīdēvyai bhūyō bhūyō namāmyaham |
ṣaṭcakrabhēdinī pūrṇā ṣaḍāmnāyēśvarī parā || 21 ||

parāparātmikā siddhā śrībālā śaraṇaṁ mama |
idaṁ śrīmakarandākhyaṁ stōtraṁ sarvāgamōktakam || 22 ||

stōtrarājamidaṁ dēvi dhāraya tvaṁ kulēśvari |
puṇyaṁ yaśasyamāyuṣyaṁ dēvānāmapi durlabham |
pāṭhamātrēṇa dēvēśi sarvāriṣṭaṁ vinaśyati || 23 ||

iti śrīrudrayāmalē śrī bālā makaranda stavaḥ |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed