Sri Bala Vimsathi Stava – śrī bālā viṁśati stavaḥ


aindrasyēva śarāsanasya dadhatī madhyēlalāṭaṁ prabhāṁ
śauklīṁ kāntimanuṣṇagōriva śirasyātanvatī sarvataḥ |
ēṣā:’sau tripurā hr̥di dyutirivōṣṇāṁśōḥ sadāhaḥ sthitā
chidyānnaḥ sahasā padaistribhiraghaṁ jyōtirmayī vāṅmayī || 1 ||

yā mātrā trapuṣīlatātanulasattantusthitispardhinī
vāgbījē prathamē sthitā tava sadā tāṁ manmahē tē vayam |
śaktiḥ kuṇḍalinīti viśvajananavyāpārabaddhōdyamāṁ
jñātvētthaṁ na punaḥ spr̥śanti jananīgarbhē:’rbhakatvaṁ narāḥ || 2 ||

dr̥ṣṭvā sambhramakāri vastu sahasā ai ai iti vyāhr̥taṁ
yēnākūtavaśādapīha varadē binduṁ vināpyakṣaram |
tasyāpi dhruvamēva dēvi tarasā jātē tavānugrahē
vācaḥ sūktisudhārasadravamucō niryānti vaktrāmbujāt || 3 ||

yannityē tava kāmarājamaparaṁ mantrākṣaraṁ niṣkalaṁ
tatsārasvatamityavaiti viralaḥ kaścidbudhaścēdbhuvi |
ākhyānaṁ pratiparva satyatapasō yatkīrtayantō dvijāḥ
prārambhē praṇavāspadapraṇayinīṁ nītvōccaranti sphuṭam || 4 ||

yatsadyō vacasāṁ pravr̥ttikaraṇē dr̥ṣṭaprabhāvaṁ budhaiḥ
tārtīyaṁ tadahaṁ namāmi manasā tvadbījaminduprabham |
astvaurvō:’pi sarasvatīmanugatō jāḍyāmbuvicchittayē
gauḥ śabdō giri vartatē suniyataṁ yōgaṁ vinā siddhidaḥ || 5 ||

ēkaikaṁ tava dēvi bījamanaghaṁ savyañjanāvyañjanaṁ
kūṭasthaṁ yadi vā pr̥thakkramagataṁ yadvā sthitaṁ vyutkramāt |
yaṁ yaṁ kāmamapēkṣya yēna vidhinā kēnāpi vā cintitaṁ
japtaṁ vā saphalīkarōti tarasā taṁ taṁ samastaṁ nr̥ṇām || 6 ||

vāmē pustakadhāriṇīmabhayadāṁ sākṣasrajaṁ dakṣiṇē
bhaktēbhyō varadānapēśalakarāṁ karpūrakundōjjvalām |
ujjr̥mbhāmbujapatrakāntinayanasnigdhaprabhā:’:’lōkinīṁ
yē tvāmamba na śīlayanti manasā tēṣāṁ kavitvaṁ kutaḥ || 7 ||

yē tvāṁ pāṇḍarapuṇḍarīkapaṭalaspaṣṭābhirāmaprabhāṁ
siñcantīmamr̥tadravairiva śirō dhyāyanti mūrdhni sthitām |
aśrāntaṁ vikacasphuṭākṣarapadā niryāti vaktrāmbujāt
tēṣāṁ bhārati bhāratī surasaritkallōlalōlōrmivat || 8 ||

yē sindūraparāgapuñjapihitāṁ tvattējasā dyāmimāṁ
urvīṁ cāpi vilīnayāvakarasaprastāramagnāmiva |
paśyanti kṣaṇamapyananyamanasastēṣāmanaṅgajvara-
-klāntāstrastakuraṅgaśāvakadr̥śō vaśyā bhavanti striyaḥ || 9 ||

cañcatkāñcanakuṇḍalāṅgadadharāmābaddhakāñcīsrajaṁ
yē tvāṁ cētasi tadgatē kṣaṇamapi dhyāyanti kr̥tvā sthirām |
tēṣāṁ vēśmasu vibhramādaharahaḥ sphārībhavantyaściram |
mādyatkuñjarakarṇatālataralāḥ sthairyaṁ bhajantē śriyaḥ || 10 ||

ārbhaṭyā śaśikhaṇḍamaṇḍitajaṭājūṭāṁ nr̥muṇḍasrajaṁ
bandhūkaprasavāruṇāmbaradharāṁ prētāsanādhyāsinīm |
tvāṁ dhyāyanti caturbhujāṁ trinayanāmāpīnatuṅgastanīṁ
madhyē nimnavalitrayāṅkitatanuṁ tvadrūpasāṁvēttayē || 11 ||

jātō:’pyalpaparicchadē kṣitibhujāṁ sāmānyamātrē kulē
niśśēṣāvanicakravartipadavīṁ labdhvā pratāpōnnataḥ |
yadvidyādharavr̥ndavanditapadaḥ śrīvatsarājō:’bhava-
-dēvi tvaccaraṇāmbujapraṇatijaḥ sō:’yaṁ prasādōdayaḥ || 12 ||

caṇḍi tvaccaraṇāmbujārcanakr̥tē bilvīdalōlluṇṭhana –
-truṭyatkaṇṭakakōṭibhiḥ paricayaṁ yēṣāṁ na jagmuḥ karāḥ |
tē daṇḍāṅkuśacakracāpakuliśa śrīvatsamatsyāṅkitaiḥ
jāyantē pr̥thivībhujaḥ kathamivāmbhōjaprabhaiḥ pāṇibhiḥ || 13 ||

viprāḥ kṣōṇibhujō viśastaditarē kṣīrājyamadhvāsavaiḥ |
tvāṁ dēvi tripurē parāparakalāṁ santarpya pūjāvidhau |
yāṁ yāṁ prārthayatē manaḥ sthiradhiyāṁ tēṣāṁ ta ēva dhruvaṁ
tāṁ tāṁ siddhimavāpnuvanti tarasā vighnairavighnīkr̥tāḥ || 14 ||

śabdānāṁ jananī tvamatra bhuvanē vāgvādinītyucyasē
tvattaḥ kēśavavāsavaprabhr̥tayō:’pyāvirbhavanti dhruvam |
līyantē khalu yatra kalpaviramē brahmādayastē:’pyamī
sā tvaṁ kācidacintyarūpamahimā śaktiḥ parā gīyasē || 15 ||

dēvānāṁ tritayaṁ trayī hutabhujāṁ śaktitrayaṁ trisvarāḥ
trailōkyaṁ tripadī tripuṣkaramathō tribrahma varṇāstrayaḥ |
yatkiñcijjagati tridhā niyamitaṁ vastu trivargādikaṁ
tatsarvaṁ tripurēti nāma bhagavatyanvēti tē tattvataḥ || 16 ||

lakṣmīṁ rājakulē jayāṁ raṇamukhē kṣēmaṅkarīmadhvani
kravyādadvipasarpabhāji śabarīṁ kāntāradurgē girau |
bhūtaprētapiśācajambhakabhayē smr̥tvā mahābhairavīṁ
vyāmōhē tripurāṁ taranti vipadastārāñca tōyaplavē || 17 ||

māyā kuṇḍalinī kriyā madhumatī kālī kalāmālinī
mātaṅgī vijayā jayā bhagavatī dēvī śivā śāmbhavī |
śaktiḥ śaṅkaravallabhā trinayanā vāgvādinī bhairavī
hrīṅkārī tripurā parāparamayī mātā kumārītyasi || 18 ||

āīpallavitaiḥ parasparayutairdvidvikramādakṣaraiḥ
kādyaiḥ kṣāntagataiḥ svarādibhiratha kṣāntaiśca taiḥ sasvaraiḥ |
nāmāni tripurē bhavanti khalu yānyatyantaguhyāni tē
tēbhyō bhairavapatni viṁśatisahasrēbhyaḥ parēbhyō namaḥ || 19 ||

bōddhavyā nipuṇaṁ budhaiḥ stutiriyaṁ kr̥tvā manastadgataṁ
bhāratyāstripurētyananyamanasō yatrādyavr̥ttē sphuṭam |
ēkadvitripadakramēṇa kathitastatpādasaṅkhyākṣaraiḥ
mantrōddhāravidhirviśēṣasahitaḥ satsampradāyānvitaḥ || 20 ||

sāvadyaṁ niravadyamastu yadi vā kiṁ vānayā cintayā
nūnaṁ stōtramidaṁ paṭhiṣyati janō yasyāsti bhaktistvayi |
sañcintyāpi laghutvamātmani dr̥ḍhaṁ sañjāyamānaṁ haṭhāt
tvadbhaktyā mukharīkr̥tēna racitaṁ yasmānmayāpi dhruvam || 21 ||

iti kālidāsaviracitaḥ śrī bālā viṁśati stavaḥ |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed