Sri Bala Vanchadatri Stotram – śrī bālā vāñchādātrī stōtram


vidyākṣamālāsukapālamudrā-
-rājatkarāṁ kundasamānakāntim |
muktāphalālaṅkr̥taśōbhanāṅgīṁ
bālāṁ bhajē vāṅmayasiddhihētōḥ || 1 ||

bhajē kalpavr̥kṣādha uddīptaratnā-
-:’:’sanē sanniṣaṇṇāṁ madāghūrṇitākṣīm |
karairbījapūraṁ kapālēṣucāpaṁ
sapāśāṅkuśāṁ raktavarṇāṁ dadhānām || 2 ||

vyākhyānamudrāmr̥takumbhavidyāṁ
akṣasrajaṁ sandadhatīṁ karābjaiḥ |
cidrūpiṇīṁ śāradacandrakāntiṁ
bālāṁ bhajē mauktikabhūṣitāṅgīm || 3 ||

pāśāṅkuśau pustakamakṣasūtraṁ
karairdadhānāṁ sakalāmarārcyām |
raktāṁ triṇētrāṁ śaśiśēkharāṁ tāṁ
bhajē:’khilarghyai tripurāṁ ca bālām || 4 ||

āraktāṁ śaśikhaṇḍamaṇḍitajaṭājūṭānubaddhasrajaṁ
bandhūkaprasavāruṇāmbaradharāṁ raktāmbujādhyāsinīm |
tvāṁ dhyāyāmi caturbhujāṁ triṇayanāmāpīnaramyastanīṁ
madhyē nimnavalitrayāṅkitatanuṁ tvadrūpasampattayē || 5 ||

ādhārē taruṇārkabimbaruciraṁ sōmaprabhaṁ vāgbhavaṁ
bījaṁ manmathamindragōpakanibhaṁ hr̥tpaṅkajē saṁsthitam |
randhrē brahmapadē ca śāktamaparaṁ candraprabhābhāsuraṁ
yē dhyāyanti padatrayaṁ tava śivē tē yānti sūkṣmaṁ padam || 6 ||

raktāmbarāṁ candrakalāvataṁsāṁ
samudyadādityanibhāṁ triṇētrām |
vidyākṣamālābhayadānahastāṁ
dhyāyāmi bālāmaruṇāmbujasthām || 7 ||

akalaṅkaśaśāṅkābhā tryakṣā candrakalāvatī |
mudrāpustalasadbāhā pātu māṁ paramā kalā || 8 ||

mātuliṅgapayōjanmahastāṁ kanakasannibhām |
padmāsanagatāṁ bālāṁ dhyāyāmi dhanasiddhayē || 9 ||

varapīyūṣakalaśapustakābhītidhāriṇīm |
sudhāṁ sravantīṁ jñānāptyai brahmarandhrē vicintayē || 10 ||

śuklāmbarāṁ śaśāṅkābhāṁ dhyāyāmyārōgyadāyinīm |
sr̥ṇipāśadharāṁ dēvīṁ ratnālaṅkārabhūṣitām || 11 ||

akārādikṣakārāntavarṇāvayavaśālinīm |
prasannāmaruṇāmīkṣē saumanasyapradāṁ śivām || 12 ||

pustakajapavaṭahastē varadābhayacihnabāhulatē |
karpūrāmaladēhē vāgīśvari cōdayāśu mama cētaḥ || 13 ||

iti śrī bālā vāñchādātrī stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed