Sri Bala Karpura Stotram – śrī bālā karpūra stōtram


karpūrābhēndugaurāṁ śaśiśakaladharāṁ raktapadmāsanasthāṁ
vidyāpātrākṣamudrādhr̥takarakamalāṁ tvāṁ smaran san trilakṣam |
japtvā candrārdhabhūṣaṁ suruciramadharaṁ bījamādyaṁ tavēdaṁ
hutvā paścātpalāśaiḥ sa bhavati kavirāḍdēvi bālē mahēśi || 1 ||

hastābjaiḥ pātrapāśāṅkuśakusumadhanurbījapūrān dadhānāṁ
raktāṁ tvāṁ saṁsmaran san prajapati manujō yastrilakṣaṁ bhavāni |
vāmākṣī candrasaṁsthaṁ kṣitisahitavidhiṁ kāmabījaṁ tavēdaṁ
candrairhutvā daśāṁśaṁ sa nayati sakalān vaśyatāṁ sarvadaiva || 2 ||

vidyākṣajñānamudrā:’mr̥takalaśadharāṁ tvāṁ manōjñāṁ kiśōrīṁ
smērāṁ dhyāyaṁstrinētrāṁ śaśadharadhavalāṁ yō japēdvai trilakṣam |
jīvaṁ saṅkarṣaṇāḍhyaṁ tava suranamitē sargayuktaṁ subījaṁ
hutvā:’ntē mālatībhirbhavati sa lalitē śrīyutō bhōgavāṁśca || 3 ||

dhyāyaṁstvāṁ pustakākṣābhayavaradakarāṁ lōhitābhāṁ kumārīṁ
kaścidyaḥ sādhakēndrō japati kulavidhau pratyahaṁ ṣaṭsahasram |
mātarvāṅmāraśaktiprayutamanumimaṁ tryakṣaraṁ traipuraṁ tē
bhuktvā bhōgānanēkān janani sa labhatē:’vaśyamēvāṣṭasiddhīḥ || 4 ||

āraktāṁ kāntadōrbhyāṁ maṇicaṣakamathō ratnapadmaṁ dadhānāṁ
vāṅmāyāśrīyutānyaṁ manumayi lalitē tattvalakṣaṁ japēdyaḥ |
dhyāyan rūpaṁ tvadīyaṁ tadanu ca havanaṁ pāyasānnaiḥ prakuryā-
-dyōgīśastattvavēttā paraśivamahilē bhūtalē jāyatē saḥ || 5 ||

vāṇī cēṭī ramā vāgbhavamatha madanaḥ śaktibījaṁ ca ṣaḍbhiḥ
ētaiścandrārdhacūḍē bhavati tava mahāmantrarājaḥ ṣaḍarṇaḥ |
japtvainaṁ sādhakō yaḥ smaraharadayitē bhaktitastvāmupāstē
vidyaiśvaryāṇi bhuktvā tadanu sa labhatē divyasāyujyamuktim || 6 ||

mahābinduḥ śuddhō janani navayōnyantaragatō
bhavēdētadbāhyē vasuchadanapadmaṁ suruciram |
tatō vēdadvāraṁ bhavati tava yantraṁ girisutē
tadasmin tvāṁ dhyāyētkaharihararudrēśvarapadām || 7 ||

navīnādityābhāṁ trinayanayutāṁ smēravadanāṁ
mahākṣasragvidyā:’bhayavarakarāṁ raktavasanām |
kiśōrīṁ tvāṁ dhyāyannijahr̥dayapadmē paraśivē
japēnmōkṣāptyarthaṁ tadanu juhuyāt kiṁśukasumaiḥ || 8 ||

hr̥dambhōjē dhyāyan kanakasadr̥śāmindumukuṭāṁ
trinētrāṁ smērāsyāṁ kamalamadhuluṅgāṅkitakarām |
japēddiglakṣaṁ yastava manumayō dēvi juhuyāt
supakvairmālūrairatuladhanavān sa prabhavati || 9 ||

smarēddhastairvēdābhayavarasudhākumbhadhariṇīṁ
sravantīṁ pīyūṣaṁ dhavalavasanāminduśakalām |
suvidyāptyai mantraṁ tava haranutē lakṣanavakaṁ
japēttvāṁ karpūrairagaru sahitairēva juhuyāt || 10 ||

sahasrārē dhyāyan śaśadharanibhāṁ śubhravasanāṁ
akārādikṣāntāvayavayutarūpāṁ śaśidharām |
japēdbhaktyā mantraṁ tava rasasahasraṁ pratidinaṁ
tathārōgyāptyarthaṁ bhagavati guḍūcyaiḥ prajuhuyāt || 11 ||

kulajñaḥ kaścidyō yajati kulapuṣpaiḥ kulavidhau
kulāgārē dhyāyan kulajanani tē manmathakalām |
ṣaḍarṇaṁ pūrvōktaṁ japati kulamantraṁ tava śivē
sa jīvanmuktaḥ syādakulakulapaṅkēruhagatē || 12 ||

śivē madyairmāṁsēścaṇakavaṭakairmīnasahitaiḥ
prakurvaṁścakrārcāṁ sukulabhagaliṅgāmr̥tarasaiḥ |
baliṁ śaṅkāmōhādikapaśugaṇānyō vidadhati
trikālajñō jñānī sa bhavati mahābhairavasamaḥ || 13 ||

manōvācāgamyāmakulakulagamyāṁ paraśivāṁ
stavīmi tvāṁ mātaḥ kathamahamahō dēvi jaḍadhīḥ |
tathāpi tvadbhaktirmukharayati māṁ tadviracitaṁ
stavaṁ kṣantavyaṁ mē tripuralalitē dōṣamadhunā || 14 ||

anuṣṭhānadhyānārcāmanu samuddhāraṇayutaṁ
śivē tē karpūrastavamiti paṭhēdarcanaparaḥ |
sa yōgī bhōgī syāt sa hi nikhilaśāstrēṣu nipuṇaḥ
yamō:’nyō vairīṇāṁ vilasati sadā kalpataruvat || 15 ||

bālāṁ bāladivākaradyutinibhāṁ padmāsanē saṁsthitāṁ
pañcaprētamayāmbujāsanagatāṁ vāgvādinīrūpiṇīm |
candrārkānalabhūṣitatrinayanāṁ candrāvataṁsānvitāṁ
vidyākṣābhayadhāriṇīṁ varakarāṁ vandē parāmambikām || 16 ||

iti śrīparātantrē śrī bālā karpūra stōtram |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed