Sri Bala Kavacham 2 (Rudrayamale) – śrī bālā kavacam 2 (rudrayāmalē)


śrīpārvatyuvāca |
dēvadēva mahādēva śaṅkara prāṇavallabha |
kavacaṁ śrōtumicchāmi bālāyā vada mē prabhō || 1 ||

śrīmahēśvara uvāca |
śrībālākavacaṁ dēvi mahāprāṇādhikaṁ param |
vakṣyāmi sāvadhānā tvaṁ śr̥ṇuṣvāvahitā priyē || 2 ||

atha dhyānam |
aruṇakiraṇajālaiḥ rañjitāśāvakāśā
vidhr̥tajapavaṭīkā pustakābhītihastā |
itarakaravarāḍhyā phullakahlārasaṁsthā
nivasatu hr̥di bālā nityakalyāṇaśīlā ||

atha kavacam |
vāgbhavaḥ pātu śirasi kāmarājastathā hr̥di |
śaktibījaṁ sadā pātu nābhau guhyē ca pādayōḥ || 1 ||

aiṁ klīṁ sauḥ vadanē pātu bālā māṁ sarvasiddhayē |
hasakalahrīṁ sauḥ pātu skandhē bhairavī kaṇṭhadēśataḥ || 2 ||

sundarī nābhidēśē:’vyāccarcē kāmakalā sadā |
bhrūnāsayōrantarālē mahātripurasundarī || 3 ||

lalāṭē subhagā pātu bhagā māṁ kaṇṭhadēśataḥ |
bhagōdayā tu hr̥dayē udarē bhagasarpiṇī || 4 ||

bhagamālā nābhidēśē liṅgē pātu manōbhavā |
guhyē pātu mahāvīrā rājarājēśvarī śivā || 5 ||

caitanyarūpiṇī pātu pādayōrjagadambikā |
nārāyaṇī sarvagātrē sarvakārya śubhaṅkarī || 6 ||

brahmāṇī pātu māṁ pūrvē dakṣiṇē vaiṣṇavī tathā |
paścimē pātu vārāhī hyuttarē tu mahēśvarī || 7 ||

āgnēyyāṁ pātu kaumārī mahālakṣmīśca nirr̥tau |
vāyavyāṁ pātu cāmuṇḍā cēndrāṇī pātu caiśakē || 8 ||

jalē pātu mahāmāyā pr̥thivyāṁ sarvamaṅgalā |
ākāśē pātu varadā sarvatō bhuvanēśvarī || 9 ||

idaṁ tu kavacaṁ nāma dēvānāmapi durlabham |
paṭhētprātaḥ samutthāya śuciḥ prayatamānasaḥ || 10 ||

nāmayō vyādhayastasya na bhayaṁ ca kvacidbhavēt |
na ca mārībhayaṁ tasya pātakānāṁ bhayaṁ tathā || 11 ||

na dāridryavaśaṁ gacchēttiṣṭhēnmr̥tyuvaśē na ca |
gacchēcchivapuraṁ dēvi satyaṁ satyaṁ vadāmyaham || 12 ||

yadidaṁ kavacaṁ jñātvā śrībālāṁ yō japēcchivē |
sa prāpnōti phalaṁ sarvaṁ śivasāyujyasambhavam || 13 ||

iti śrīrudrayāmalē śrī bālā kavacam |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed