Sri Bala Tripurasundari Triyakshari Mantra – śrī bālātripurasundarī tryakṣarī mantraḥ


(śāpōddhāraḥ – ōṁ aiṁ aiṁ sauḥ, klīṁ klīṁ aiṁ, sauḥ sauḥ klīm | iti śatavāraṁ japēt |)

asya śrībālātripurasundarī mahāmantrasya dakṣiṇāmūrtiḥ r̥ṣiḥ (śirasi), paṅktiśchandaḥ (mukhē) śrībālātripurasundarī dēvatā (hr̥di), aiṁ bījaṁ (guhyē), sauḥ śaktiḥ (pādayōḥ), klīṁ kīlakaṁ (nābhau), śrībālātripurasundarī prītyarthē japē viniyōgaḥ |

karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ |
sauḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ |
klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ |
sauḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digbandhaḥ ||

dhyānam |
aruṇakiraṇajālaiḥ rañjitāśāvakāśā
vidhr̥tajapavaṭīkā pustakābhītihastā |
itarakaravarāḍhyā phullakalhārasaṁsthā
nivasatu hr̥di bālā nityakalyāṇaśīlā ||

lamityādi pañca pūjāḥ |
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpāṇi samarpayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥tōpahāraṁ nivēdayāmi |

mūlamantraḥ – ōṁ aiṁ klīṁ sauḥ |

uttara karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ |
sauḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |

uttara hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ |
klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ |
sauḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digvimōkaḥ ||

dhyānam |
aruṇakiraṇajālaiḥ rañjitāśāvakāśā
vidhr̥tajapavaṭīkā pustakābhītihastā |
itarakaravarāḍhyā phullakalhārasaṁsthā
nivasatu hr̥di bālā nityakalyāṇaśīlā ||

lamityādi pañca pūjāḥ |
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpāṇi samarpayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥tōpahāraṁ nivēdayāmi |

samarpaṇam –
guhyātiguhyagōptrī tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēvi tvatprasādānmayi sthirā |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed