Sri Bala Kavacham – śrī bālā kavacam


vandē sindūravadanāṁ taruṇāruṇasannibhām |
akṣasrakpustakābhītivaradānalasatkarām ||
phullapaṅkajamadhyasthāṁ mandasmitamanōharām |
daśabhirvayasā hāriyauvanācāra rañjitām |
kāśmīrakardamāliptatanucchāyā virājitām ||

vāgbhavaḥ pātu śirasi kāmarājastathā hr̥di |
śaktibījaṁ sadā pātu nābhau guhyē ca pādayōḥ || 1 ||

brahmāṇī pātu māṁ pūrvē dakṣiṇē pātu vaiṣṇavī |
paścimē pātu vārāhī uttarē tu mahēśvarī || 2 ||

āgnēyyāṁ pātu kaumārī mahālakṣmīśca nirr̥tau |
vāyavyāṁ pātu cāmuṇḍī indrāṇī pātu caiśvarē || 3 ||

adhaścōrdhvaṁ ca prasr̥tā pr̥thivyāṁ sarvamaṅgalā |
aiṁ-kāriṇī śiraḥ pātu klīṁ-kārī hr̥dayaṁ mama || 4 ||

sauḥ pātu pādayugmaṁ mē sarvāṅgaṁ sakalā:’vatu |
ōṁ vāgbhavī śiraḥ pātu pātu phālaṁ kumārikā || 5 ||

bhrūyugmaṁ śaṅkarī pātu śrutiyugmaṁ girīśvarī |
nētrē triṇētravaradā nāsikāṁ mē mahēśvarī || 6 ||

ōṣṭhau pūgastanī pātu cibukaṁ daśavarṣikī |
kapōlau kamanīyāṅgī kaṇṭhaṁ kāmārcitāvatu || 7 ||

bāhū pātu varābhītidhāriṇī paramēśvarī |
vakṣaḥ pradēśaṁ padmākṣī kucau kāñcīnivāsinī || 8 ||

udaraṁ sundarī pātu nābhiṁ nāgēndravanditā |
pārśvē paśutvahāriṇī pr̥ṣṭhaṁ pāpavināśinī || 9 ||

kaṭiṁ karpūravidyēśī jaghanaṁ lalitāmbikā |
mēḍhraṁ mahēśaramaṇī pātūrū phālalōcanā || 10 ||

jānunī jayadā pātu gulphau vidyāpradāyinī |
pādau śivārcitā pātu prapadau tripadēśvarī || 11 ||

sarvāṅgaṁ sarvadā pātu mama tripurasundarī |
vittaṁ vittēśvarī pātu paśūnpaśupatipriyā |
putrānputrapradā pātu dharmāndharmapradāyinī || 12 ||

kṣētraṁ kṣētrēśavanitā gr̥haṁ gambhīranādinī |
dhātūndhātumayī pātu sarvaṁ sarvēśvarī mama || 13 ||

rakṣāhīnaṁ tu yatsthānaṁ varjitaṁ kavacēna tu |
tatsarvaṁ rakṣa mē dēvi bālē tvaṁ pāpanāśinī || 14 ||

iti śrī bālā kavacam |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed