Sri Bala Manasa Puja Stotram – śrī bālā mānasapūjā stōtram


udyadbhānusahasrakāntimaruṇakṣaumāmbarālaṅkr̥tāṁ
gandhāliptapayōdharāṁ japavaṭīṁ vidyāmabhītiṁ varam |
hastābjairdadhatīṁ triṇētravilasadvaktrāravindaśriyaṁ
dēvīṁ baddhahimāṁśuratnamakuṭāṁ vandē:’ravindasthitām || 1 ||

ēṇadharāśmakr̥tōnnatadhiṣṇyaṁ
hēmavinirmitapādamanōjñam |
śōṇaśilāphalakaṁ ca viśālaṁ
dēvi sukhāsanamadya dadāmi || 2 ||

īśamanōhararūpavilāsē
śītalacandanakuṅkumamiśram |
hr̥dyasuvarṇaghaṭē paripūrṇaṁ
pādyamidaṁ tripurēśi gr̥hāṇa || 3 ||

labdhabhavatkaruṇō:’hamidānīṁ
raktasumākṣatayuktamanargham |
rukmavinirmitapātraviśēṣē-
-ṣvarghyamidaṁ tripurēśi gr̥hāṇa || 4 ||

hrīmiti mantrajapēna sugamyē
hēmalatōjjvaladivyaśarīrē |
yōgimanaḥ samaśītajalēna
hyācamanaṁ tripurē:’dya vidhēhi || 5 ||

hastalasatkaṭakādi subhūṣāḥ
ādaratō:’mba varōpya nidhāya |
candanavāsitamantritatōyaiḥ
snānamayi tripurēśi vidhēhi || 6 ||

sañcitamamba mayā hyatimūlyaṁ
kuṅkumaśōṇamatīva mr̥du tvam |
śaṅkaratuṅgatarāṅkanivāsē
vastrayugaṁ tripurē paridhēhi || 7 ||

kandaladaṁśukirīṭamanarghaṁ
kaṅkaṇakuṇḍalanūpurahāram |
aṅgadamaṅgulibhūṣaṇamamba
svīkuru dēvi purādhinivāsē || 8 ||

hastalasadvarabhītihamudrē
śastataraṁ mr̥ganābhisamētam |
sadghanasārasukuṅkumamiśraṁ
candanapaṅkamidaṁ ca gr̥hāṇa || 9 ||

labdhavikāsakadambakajātī-
-campakapaṅkajakētakayuktaiḥ |
puṣyacayairmanasāmucitaistvāṁ
amba purēśi bhavāni bhajāmi || 10 ||

hrīṁ-padaśōbhimahāmanurūpē
dhūrasi mantravarēṇa manōjñam |
aṣṭasugandharajaḥkr̥tamādyē
dhūpamimaṁ tripurēśi dadāmi || 11 ||

santamasāpahamujjvalapātrē
gavyaghr̥taiḥ parivardhitadēham |
campakakuḍmalavr̥ntasamānaṁ
dīpagaṇaṁ tripurē:’dya gr̥hāṇa || 12 ||

kalpitamadya dhiyā:’mr̥takalpaṁ
dugdhasitāyutamannaviśēṣam |
māṣavinirmitapūpasahasraṁ
svīkuru dēvi nivēdanamādyē || 13 ||

laṅghitakētakavarṇaviśēṣaiḥ
śōdhitakōmalanāgadalaiśca |
mauktikacūrṇayutaiḥ kramukādyaiḥ
pūrṇatarāmba purastava pātrī || 14 ||

hrīṁ-trayapūritamantraviśēṣaṁ
pañcadaśīmapi ṣōḍaśarūpam |
sañcitapāpaharaṁ ca japitvā
mantrasumāñjalimamba dadāmi || 15 ||

śrīṁ-padapūrṇamahāmanurūpē
śrīśivakāmamahēśvarahr̥dyē |
śrīguhavanditapādapayōjē
bālavapurdharadēvi namastē || 16 ||

iti śrī bālā mānasa pūjā stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed