Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
udyadbhānusahasrakāntimaruṇakṣaumāmbarālaṅkr̥tāṁ
gandhāliptapayōdharāṁ japavaṭīṁ vidyāmabhītiṁ varam |
hastābjairdadhatīṁ triṇētravilasadvaktrāravindaśriyaṁ
dēvīṁ baddhahimāṁśuratnamakuṭāṁ vandē:’ravindasthitām || 1 ||
ēṇadharāśmakr̥tōnnatadhiṣṇyaṁ
hēmavinirmitapādamanōjñam |
śōṇaśilāphalakaṁ ca viśālaṁ
dēvi sukhāsanamadya dadāmi || 2 ||
īśamanōhararūpavilāsē
śītalacandanakuṅkumamiśram |
hr̥dyasuvarṇaghaṭē paripūrṇaṁ
pādyamidaṁ tripurēśi gr̥hāṇa || 3 ||
labdhabhavatkaruṇō:’hamidānīṁ
raktasumākṣatayuktamanargham |
rukmavinirmitapātraviśēṣē-
-ṣvarghyamidaṁ tripurēśi gr̥hāṇa || 4 ||
hrīmiti mantrajapēna sugamyē
hēmalatōjjvaladivyaśarīrē |
yōgimanaḥ samaśītajalēna
hyācamanaṁ tripurē:’dya vidhēhi || 5 ||
hastalasatkaṭakādi subhūṣāḥ
ādaratō:’mba varōpya nidhāya |
candanavāsitamantritatōyaiḥ
snānamayi tripurēśi vidhēhi || 6 ||
sañcitamamba mayā hyatimūlyaṁ
kuṅkumaśōṇamatīva mr̥du tvam |
śaṅkaratuṅgatarāṅkanivāsē
vastrayugaṁ tripurē paridhēhi || 7 ||
kandaladaṁśukirīṭamanarghaṁ
kaṅkaṇakuṇḍalanūpurahāram |
aṅgadamaṅgulibhūṣaṇamamba
svīkuru dēvi purādhinivāsē || 8 ||
hastalasadvarabhītihamudrē
śastataraṁ mr̥ganābhisamētam |
sadghanasārasukuṅkumamiśraṁ
candanapaṅkamidaṁ ca gr̥hāṇa || 9 ||
labdhavikāsakadambakajātī-
-campakapaṅkajakētakayuktaiḥ |
puṣyacayairmanasāmucitaistvāṁ
amba purēśi bhavāni bhajāmi || 10 ||
hrīṁ-padaśōbhimahāmanurūpē
dhūrasi mantravarēṇa manōjñam |
aṣṭasugandharajaḥkr̥tamādyē
dhūpamimaṁ tripurēśi dadāmi || 11 ||
santamasāpahamujjvalapātrē
gavyaghr̥taiḥ parivardhitadēham |
campakakuḍmalavr̥ntasamānaṁ
dīpagaṇaṁ tripurē:’dya gr̥hāṇa || 12 ||
kalpitamadya dhiyā:’mr̥takalpaṁ
dugdhasitāyutamannaviśēṣam |
māṣavinirmitapūpasahasraṁ
svīkuru dēvi nivēdanamādyē || 13 ||
laṅghitakētakavarṇaviśēṣaiḥ
śōdhitakōmalanāgadalaiśca |
mauktikacūrṇayutaiḥ kramukādyaiḥ
pūrṇatarāmba purastava pātrī || 14 ||
hrīṁ-trayapūritamantraviśēṣaṁ
pañcadaśīmapi ṣōḍaśarūpam |
sañcitapāpaharaṁ ca japitvā
mantrasumāñjalimamba dadāmi || 15 ||
śrīṁ-padapūrṇamahāmanurūpē
śrīśivakāmamahēśvarahr̥dyē |
śrīguhavanditapādapayōjē
bālavapurdharadēvi namastē || 16 ||
iti śrī bālā mānasa pūjā stōtram |
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.