Sri Bala Mantra Siddhi Stava – śrī bālā mantrasiddhi stavaḥ


brāhmīrūpadharē dēvi brahmātmā brahmapālikā |
vidyāmantrādikaṁ sarvaṁ siddhiṁ dēhi parēśvari || 1 ||

mahēśvarī mahāmāyā mānandā mōhahāriṇī |
mantrasiddhiphalaṁ dēhi mahāmantrārṇavēśvari || 2 ||

guhyēśvarī guṇātītā guhyatattvārthadāyinī |
guṇatrayātmikā dēvī mantrasiddhiṁ dadasva mām || 3 ||

nārāyaṇī ca nākēśī nr̥muṇḍamālinī parā |
nānānanā nākulēśī mantrasiddhiṁ pradēhi mē || 4 ||

ghr̥ṣṭicakrā mahāraudrī ghanōpamavivarṇakā |
ghōraghōratarā ghōrā mantrasiddhipradā bhava || 5 ||

śakrāṇī sarvadaityaghnī sahasralōcanī śubhā |
sarvāriṣṭavinirmuktā sā dēvī mantrasiddhidā || 6 ||

cāmuṇḍārūpadēvēśī calajjihvā bhayānakā |
catuṣpīṭhēśvarī dēhi mantrasiddhiṁ sadā mama || 7 ||

lakṣmīlāvaṇyavarṇā ca raktā raktamahāpriyā |
lambakēśā ratnabhūṣā mantrasiddhiṁ sadā dada || 8 ||

bālā vīrārcitā vidyā viśālanayanānanā |
vibhūtidā viṣṇumātā mantrasiddhiṁ prayaccha mē || 9 ||

mantrasiddhistavaṁ puṇyaṁ mahāmōkṣaphalapradam |
mahāmōhaharaṁ sākṣāt satyaṁ mantrasya siddhidam || 10 ||

iti mahākālasaṁhitāyāṁ śrī bālā mantrasiddhi stavaḥ |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed