Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्राह्मीरूपधरे देवि ब्रह्मात्मा ब्रह्मपालिका ।
विद्यामन्त्रादिकं सर्वं सिद्धिं देहि परेश्वरि ॥ १ ॥
महेश्वरी महामाया मानन्दा मोहहारिणी ।
मन्त्रसिद्धिफलं देहि महामन्त्रार्णवेश्वरि ॥ २ ॥
गुह्येश्वरी गुणातीता गुह्यतत्त्वार्थदायिनी ।
गुणत्रयात्मिका देवी मन्त्रसिद्धिं ददस्व माम् ॥ ३ ॥
नारायणी च नाकेशी नृमुण्डमालिनी परा ।
नानानना नाकुलेशी मन्त्रसिद्धिं प्रदेहि मे ॥ ४ ॥
घृष्टिचक्रा महारौद्री घनोपमविवर्णका ।
घोरघोरतरा घोरा मन्त्रसिद्धिप्रदा भव ॥ ५ ॥
शक्राणी सर्वदैत्यघ्नी सहस्रलोचनी शुभा ।
सर्वारिष्टविनिर्मुक्ता सा देवी मन्त्रसिद्धिदा ॥ ६ ॥
चामुण्डारूपदेवेशी चलज्जिह्वा भयानका ।
चतुष्पीठेश्वरी देहि मन्त्रसिद्धिं सदा मम ॥ ७ ॥
लक्ष्मीलावण्यवर्णा च रक्ता रक्तमहाप्रिया ।
लम्बकेशा रत्नभूषा मन्त्रसिद्धिं सदा दद ॥ ८ ॥
बाला वीरार्चिता विद्या विशालनयनानना ।
विभूतिदा विष्णुमाता मन्त्रसिद्धिं प्रयच्छ मे ॥ ९ ॥
मन्त्रसिद्धिस्तवं पुण्यं महामोक्षफलप्रदम् ।
महामोहहरं साक्षात् सत्यं मन्त्रस्य सिद्धिदम् ॥ १० ॥
इति महाकालसंहितायां श्री बाला मन्त्रसिद्धि स्तवः ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.