Sri Bala Mantra Siddhi Stava – श्री बाला मन्त्रसिद्धि स्तवः


ब्राह्मीरूपधरे देवि ब्रह्मात्मा ब्रह्मपालिका ।
विद्यामन्त्रादिकं सर्वं सिद्धिं देहि परेश्वरि ॥ १ ॥

महेश्वरी महामाया मानन्दा मोहहारिणी ।
मन्त्रसिद्धिफलं देहि महामन्त्रार्णवेश्वरि ॥ २ ॥

गुह्येश्वरी गुणातीता गुह्यतत्त्वार्थदायिनी ।
गुणत्रयात्मिका देवी मन्त्रसिद्धिं ददस्व माम् ॥ ३ ॥

नारायणी च नाकेशी नृमुण्डमालिनी परा ।
नानानना नाकुलेशी मन्त्रसिद्धिं प्रदेहि मे ॥ ४ ॥

घृष्टिचक्रा महारौद्री घनोपमविवर्णका ।
घोरघोरतरा घोरा मन्त्रसिद्धिप्रदा भव ॥ ५ ॥

शक्राणी सर्वदैत्यघ्नी सहस्रलोचनी शुभा ।
सर्वारिष्टविनिर्मुक्ता सा देवी मन्त्रसिद्धिदा ॥ ६ ॥

चामुण्डारूपदेवेशी चलज्जिह्वा भयानका ।
चतुष्पीठेश्वरी देहि मन्त्रसिद्धिं सदा मम ॥ ७ ॥

लक्ष्मीलावण्यवर्णा च रक्ता रक्तमहाप्रिया ।
लम्बकेशा रत्नभूषा मन्त्रसिद्धिं सदा दद ॥ ८ ॥

बाला वीरार्चिता विद्या विशालनयनानना ।
विभूतिदा विष्णुमाता मन्त्रसिद्धिं प्रयच्छ मे ॥ ९ ॥

मन्त्रसिद्धिस्तवं पुण्यं महामोक्षफलप्रदम् ।
महामोहहरं साक्षात् सत्यं मन्त्रस्य सिद्धिदम् ॥ १० ॥

इति महाकालसंहितायां श्री बाला मन्त्रसिद्धि स्तवः ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed