Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ऐंकाररूपिणीं सत्यां ऐंकाराक्षरमालिनीम् ।
ऐंबीजरूपिणीं देवीं बालादेवीं नमाम्यहम् ॥ १ ॥
वाग्भवां वारुणीपीतां वाचासिद्धिप्रदां शिवाम् ।
बलिप्रियां वरालाढ्यां वन्दे बालां शुभप्रदाम् ॥ २ ॥
लाक्षारसनिभां त्र्यक्षां ललज्जिह्वां भवप्रियाम् ।
लम्बकेशीं लोकधात्रीं बालां द्रव्यप्रदां भजे ॥ ३ ॥
यैकारस्थां यज्ञरूपां यूं रूपां मन्त्ररूपिणीम् ।
युधिष्ठिरां महाबालां नमामि परमार्थदाम् ॥ ४ ॥
नमस्तेऽस्तु महाबालां नमस्ते शङ्करप्रियाम् ।
नमस्तेऽस्तु गुणातीतां नमस्तेऽस्तु नमो नमः ॥ ५ ॥
महामनीं मन्त्ररूपां मोक्षदां मुक्तकेशिनीम् ।
मांसांशी चन्द्रमौलिं च स्मरामि सततं शिवाम् ॥ ६ ॥
स्वयम्भुवां स्वधर्मस्थां स्वात्मबोधप्रकाशिकाम् ।
स्वर्णाभरणदीप्ताङ्गं बालां ज्ञानप्रदां भजे ॥ ७ ॥
हा हा हा शब्दनिरतां हास्यां हास्यप्रियां विभुम् ।
हुङ्काराद्दैत्यखण्डाख्यां श्रीबालां प्रणमाम्यहम् ॥ ८ ॥
इत्यष्टकं महापुण्यं बालायाः सिद्धिदायकम् ।
ये पठन्ति सदा भक्त्या गच्छन्ति परमां गतिम् ॥ ९ ॥
इति कुलचूडामणितन्त्रे श्रीबालामन्त्रगर्भाष्टकम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.