Sri Kumara Kavacham – śrī kumāra kavacam


ōṁ namō bhagavatē bhavabandhaharaṇāya, sadbhaktaśaraṇāya, śaravaṇabhavāya, śāmbhavavibhavāya, yōganāyakāya, bhōgadāyakāya, mahādēvasēnāvr̥tāya, mahāmaṇigaṇālaṅkr̥tāya, duṣṭadaitya saṁhāra kāraṇāya, duṣkrauñcavidāraṇāya, śakti śūla gadā khaḍga khēṭaka pāśāṅkuśa musala prāsa tōmara varadābhaya karālaṅkr̥tāya, śaraṇāgata rakṣaṇa dīkṣā dhurandhara caraṇāravindāya, sarvalōkaika hartrē, sarvanigamaguhyāya, kukkuṭadhvajāya, kukṣisthākhila brahmāṇḍa maṇḍalāya, ākhaṇḍala vanditāya, hr̥dēndra antaraṅgābdhi sōmāya, sampūrṇakāmāya, niṣkāmāya, nirupamāya, nirdvandvāya, nityāya, satyāya, śuddhāya, buddhāya, muktāya, avyaktāya, abādhyāya, abhēdyāya, asādhyāya, avicchēdyāya, ādyanta śūnyāya, ajāya, apramēyāya, avāṅmānasagōcarāya, parama śāntāya, paripūrṇāya, parātparāya, praṇavasvarūpāya, praṇatārtibhañjanāya, svāśrita janarañjanāya, jaya jaya rudrakumāra, mahābala parākrama, trayastriṁśatkōṭi dēvatānandakanda, skanda, nirupamānanda, mama r̥ṇarōga śatr̥pīḍā parihāraṁ kuru kuru, duḥkhāturuṁ mamānandaya ānandaya, narakabhayānmāmuddhara uddhara, saṁsr̥tiklēśasi hi taṁ māṁ sañjīvaya sañjīvaya, varadōsi tvaṁ, sadayōsi tvaṁ, śaktōsi tvaṁ, mahābhuktiṁ muktiṁ datvā mē śaraṇāgataṁ, māṁ śatāyuṣamava, bhō dīnabandhō, dayāsindhō, kārtikēya, prabhō, prasīda prasīda, suprasannō bhava varadō bhava, subrahmaṇya svāmin, ōṁ namastē namastē namastē namaḥ ||

iti kumāra kavacam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed