Sri Karthikeya Stotram – śrī kārtikēya stōtram


kārtikēya karuṇāmr̥tarāśē
kārtikē yatahr̥dā tava pūjā |
pūrtayē bhavati vāñchitapaṅktēḥ
kīrtayē ca racitā manujēna || 1 ||

atyantapāpakarmā
mattulyō nāsti bhūtalē guha bhō |
pūrayasi yadi madiṣṭaṁ
citraṁ lōkasya jāyatē bhūri || 2 ||

kārāgr̥hasthitaṁ ya-
-ścakrē lōkēśamapi vidhātāram |
tamanullaṅghitaśāsana-
-maniśaṁ praṇamāmi ṣaṇmukhaṁ mōdāt || 3 ||

nāhaṁ mantrajapaṁ tē
sēvāṁ saparyāṁ vā |
naisargikyā kr̥payā
madabhīṣṭaṁ pūrayāśu tadguha bhō || 4 ||

nikhilānapi mama mantū-
-nsahasē naivātra saṁśayaḥ kaścit |
yasmātsahamānasuta-
-stvamasi kr̥pāvāridhē ṣaḍāsya vibhō || 5 ||

yadi madvācchitadānē
śaktirnāstīti ṣaṇmukha brūṣē |
tadanr̥tamēva syāttē
vākyaṁ śaktiṁ dadhāsi yatpāṇau || 6 ||

mayūrasya patrē pralambaṁ padābjaṁ
dadhānaṁ kakudyēva tasyāparaṁ ca |
surēndrasya putryā ca vallyā ca pārśva-
-dvayaṁ bhāsayantaṁ ṣaḍāsyaṁ bhajē:’ham || 7 ||

vivēkaṁ viraktiṁ śamādēśca ṣaṭkaṁ
mumukṣāṁ ca dattvā ṣaḍāsyāśu mahyam |
vicārē ca buddhiṁ dr̥ḍhāṁ dēhi vallī-
-surēndrātmajāśliṣṭavarṣmannamastē || 8 ||

surēśānaputrīpulindēśakanyā-
-samāśliṣṭapārśvaṁ kr̥pāvārirāśim |
mayūrācalāgrē sadā vāsaśīlaṁ
sadānandadaṁ naumi ṣaḍvaktramīśam || 9 ||

svabhaktairmahābhaktitaḥ pakvadēhā-
-nsamānīya dūrātpurā sthāpitānyaḥ |
kṣaṇātkukkuṭādīnpunaḥ prāṇayuktā-
-nkarōti sma taṁ bhāvayē:’haṁ ṣaḍāsyam || 10 ||

ravajitaparapuṣṭarava
svaradhipaputrīmanō:’bjaśiśubhānō |
puratō bhava mama śīghraṁ
puraharamōdābdhipūrṇimācandra || 11 ||

śatamakhamukhasurapūjita
natamatidānapracaṇḍapadasēva |
śritajanaduḥkhavibhēda-
-vratadhr̥takaṅkaṇa namō:’stu guha tubhyam || 12 ||

vr̥ṣṭiṁ prayaccha ṣaṇmukha
mayyapi pāpē kr̥pāṁ vidhāyāśu |
sukr̥tiṣu karuṇākaraṇē
kā vā ślāghā bhavēttava bhō || 13 ||

mahījalādyaṣṭatanōḥ purāṇāṁ
harasya putra praṇatārtihārin |
prapannatāpasya nivāraṇāya
prayaccha vr̥ṣṭiṁ guha ṣaṇmukhāśu || 14 ||

pādābjanamrākhiladēvatālē
sudāmasambhūṣitakambukaṇṭha |
saudāmanīkōṭinibhāṅgakāntē
prayaccha vr̥ṣṭiṁ guha ṣaṇmukhāśu || 15 ||

śikhisthitābhyāṁ ramaṇīmaṇibhyāṁ
pārśvasthitābhyāṁ parisēvyamānam |
svayaṁ śikhisthaṁ karuṇāsamudraṁ
sadā ṣaḍāsyaṁ hr̥di bhāvayē:’ham || 16 ||

bhūyādbhūtyai mahatyai bhavatanujananaścūrṇitakrauñcaśailō
līlāsr̥ṣṭāṇḍakōṭiḥ kamalabhavamukhastūyamānātmakīrtiḥ |
vallīdēvēndraputrīhr̥dayasarasijaprātarādityapuñjaḥ
kāruṇyāpāravārāṁnidhiragatanayāmōdavārāśicandraḥ || 17 ||

iti śrīśr̥ṅgērijagadguru śrīsaccidānanda śivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī kārtikēya stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed