Sri Karthikeya Stotram – श्री कार्तिकेय स्तोत्रम्


कार्तिकेय करुणामृतराशे
कार्तिके यतहृदा तव पूजा ।
पूर्तये भवति वाञ्छितपङ्क्तेः
कीर्तये च रचिता मनुजेन ॥ १ ॥

अत्यन्तपापकर्मा
मत्तुल्यो नास्ति भूतले गुह भो ।
पूरयसि यदि मदिष्टं
चित्रं लोकस्य जायते भूरि ॥ २ ॥

कारागृहस्थितं य-
-श्चक्रे लोकेशमपि विधातारम् ।
तमनुल्लङ्घितशासन-
-मनिशं प्रणमामि षण्मुखं मोदात् ॥ ३ ॥

नाहं मन्त्रजपं ते
सेवां सपर्यां वा ।
नैसर्गिक्या कृपया
मदभीष्टं पूरयाशु तद्गुह भो ॥ ४ ॥

निखिलानपि मम मन्तू-
-न्सहसे नैवात्र संशयः कश्चित् ।
यस्मात्सहमानसुत-
-स्त्वमसि कृपावारिधे षडास्य विभो ॥ ५ ॥

यदि मद्वाच्छितदाने
शक्तिर्नास्तीति षण्मुख ब्रूषे ।
तदनृतमेव स्यात्ते
वाक्यं शक्तिं दधासि यत्पाणौ ॥ ६ ॥

मयूरस्य पत्रे प्रलम्बं पदाब्जं
दधानं ककुद्येव तस्यापरं च ।
सुरेन्द्रस्य पुत्र्या च वल्ल्या च पार्श्व-
-द्वयं भासयन्तं षडास्यं भजेऽहम् ॥ ७ ॥

विवेकं विरक्तिं शमादेश्च षट्कं
मुमुक्षां च दत्त्वा षडास्याशु मह्यम् ।
विचारे च बुद्धिं दृढां देहि वल्ली-
-सुरेन्द्रात्मजाश्लिष्टवर्ष्मन्नमस्ते ॥ ८ ॥

सुरेशानपुत्रीपुलिन्देशकन्या-
-समाश्लिष्टपार्श्वं कृपावारिराशिम् ।
मयूराचलाग्रे सदा वासशीलं
सदानन्ददं नौमि षड्वक्त्रमीशम् ॥ ९ ॥

स्वभक्तैर्महाभक्तितः पक्वदेहा-
-न्समानीय दूरात्पुरा स्थापितान्यः ।
क्षणात्कुक्कुटादीन्पुनः प्राणयुक्ता-
-न्करोति स्म तं भावयेऽहं षडास्यम् ॥ १० ॥

रवजितपरपुष्टरव
स्वरधिपपुत्रीमनोऽब्जशिशुभानो ।
पुरतो भव मम शीघ्रं
पुरहरमोदाब्धिपूर्णिमाचन्द्र ॥ ११ ॥

शतमखमुखसुरपूजित
नतमतिदानप्रचण्डपदसेव ।
श्रितजनदुःखविभेद-
-व्रतधृतकङ्कण नमोऽस्तु गुह तुभ्यम् ॥ १२ ॥

वृष्टिं प्रयच्छ षण्मुख
मय्यपि पापे कृपां विधायाशु ।
सुकृतिषु करुणाकरणे
का वा श्लाघा भवेत्तव भो ॥ १३ ॥

महीजलाद्यष्टतनोः पुराणां
हरस्य पुत्र प्रणतार्तिहारिन् ।
प्रपन्नतापस्य निवारणाय
प्रयच्छ वृष्टिं गुह षण्मुखाशु ॥ १४ ॥

पादाब्जनम्राखिलदेवताले
सुदामसम्भूषितकम्बुकण्ठ ।
सौदामनीकोटिनिभाङ्गकान्ते
प्रयच्छ वृष्टिं गुह षण्मुखाशु ॥ १५ ॥

शिखिस्थिताभ्यां रमणीमणिभ्यां
पार्श्वस्थिताभ्यां परिसेव्यमानम् ।
स्वयं शिखिस्थं करुणासमुद्रं
सदा षडास्यं हृदि भावयेऽहम् ॥ १६ ॥

भूयाद्भूत्यै महत्यै भवतनुजननश्चूर्णितक्रौञ्चशैलो
लीलासृष्टाण्डकोटिः कमलभवमुखस्तूयमानात्मकीर्तिः ।
वल्लीदेवेन्द्रपुत्रीहृदयसरसिजप्रातरादित्यपुञ्जः
कारुण्यापारवारांनिधिरगतनयामोदवाराशिचन्द्रः ॥ १७ ॥

इति श्रीशृङ्गेरिजगद्गुरु श्रीसच्चिदानन्द शिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री कार्तिकेय स्तोत्रम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed