Sri Karthikeya Panchakam – śrī kārtikēya pañcakam


vimalanijapadābjaṁ vēdavēdāntavēdyaṁ
mama kulagurunāthaṁ vādyagānapramōdam |
ramaṇasuguṇajālaṁ raṅgarāḍbhāginēyaṁ
kamalajanutapādaṁ kārtikēyaṁ namāmi || 1 ||

śivaśaravaṇajātaṁ śaivayōgaprabhāvaṁ
bhavahitagurunāthaṁ bhaktabr̥ndapramōdam |
navarasamr̥dupādaṁ nātha hrīṅkārarūpaṁ
kavanamadhurasāraṁ kārtikēyaṁ bhajāmi || 2 ||

pākārātisutāmukhābjamadhupaṁ bālēndumaulīśvaraṁ
lōkānugrahakāraṇaṁ śivasutaṁ lōkēśatattvapradam |
rākācandrasamānacāruvadanaṁ rambhōruvallīśvaraṁ
hrīṅkārapraṇavasvarūpalaharīṁ śrīkārtikēyaṁ bhajē || 3 ||

mahādēvājjātaṁ śaravaṇabhavaṁ mantraśarabhaṁ
mahattattvānandaṁ paramalaharī mantramadhuram |
mahādēvātītaṁ suragaṇayutaṁ mantravaradaṁ
guhaṁ vallīnāthaṁ mama hr̥di bhajē gr̥dhragiriśam || 4 ||

nityākāraṁ nikhilavaradaṁ nirmalaṁ brahmatattvaṁ
nityaṁ dēvairvinutacaraṇaṁ nirvikalpādiyōgam |
nityānandaṁ nigamaviditaṁ nirguṇaṁ dēvadēvaṁ
nityaṁ vandē mama guruvaraṁ nirmamaṁ kārtikēyam || 5 ||

pañcakaṁ kārtikēyasya yaḥ paṭhēcchr̥ṇuyādapi |
kārtikēya prasādātsa sarvābhīṣṭamavāpnuyāt || 6 ||

iti śrī kārtikēya pañcakam ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed