Sri Subrahmanya Gadyam – śrī subrahmaṇya gadyam


puraharanandana, ripukulabhañjana, dinakarakōṭirūpa, parihr̥talōkatāpa, śikhīndravāhana, mahēndrapālana, vidhr̥tasakalabhuvanamūla, vidhutanikhiladanujatūla, tāpasasamārādhita, pāpajavikārājita, tāruṇyavijitamārākāra, kāruṇyasalilapūrādhāra, mayūravaravāhana, mahēndragirikētana, bhaktiparagamya, śaktikararamya, paripālitanāka, puraśāsanapāka, nikhilalōkanāyaka, girividārisāyaka, mahādēvabhāgadhēya, mahāpuṇyanāmadhēya, vinataśōkavāraṇa, vividhalōkakāraṇa, suravairikāla, puravairibāla, bhavabandhavimōcana, daladambuvilōcana, karuṇāmr̥tarasasāgara, taruṇāmr̥takaraśēkhara, vallīmānahārivēṣa, mallīmālabhārikēśa, paripālitavibudhalōka, parikālitavinataśōka, mukhavijitacandra, nikhilaguṇamandira, bhānukōṭisadr̥śarūpa, bhānukōpabhayadacāpa, pitr̥manōhārimandahāsa, ripuśirōdāricandrahāsa, śrutikalitamaṇikuṇḍala, rucivijitaravimaṇḍala, bhujavaravijitasāla, bhajanaparamanujapāla, navavīrasaṁsēvita, raṇadhīrasambhāvita, manōhāriśīla, mahēndrārikīla, kusumaviśadahāsa, kulaśikharinivāsa, vijitakaraṇamunisēvita, vigatamaraṇajanibhāṣita, skandapuranivāsa, nandanakr̥tavilāsa, kamalāsanavinata, caturāgamavinuta, kalimalavihīnakr̥tasēvana, sarasijanikāśaśubhalōcana, ahāryavaradhīra, anāryanaradūra, vidalitarōgajāla, viracitabhōgamūla, bhōgīndrabhāsita, yōgīndrabhāvita, pākaśāsanaparipūjita, nākavāsinikarasēvita, vidrutavidyādhara, vidrumahr̥dyādhara, dalitadanujavētaṇḍa, vibudhavaradakōdaṇḍa, paripālitabhūsura, maṇibhūṣaṇabhāsura, atiramyasvabhāva, śrutigamyaprabhāva, līlāviśēṣatōṣita śaṅkara, hēlāviśēṣakalitasaṅgara, sumasamaradana, śaśadharavadana, subrahmaṇya vijayī bhava, vijayī bhava |

iti śrīsubrahmaṇyagadyam ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed