Sri Subrahmanya Dandakam – śrī subrahmaṇya daṇḍakam


jaya vajrisutākānta jaya śaṅkaranandana |
jaya māraśatākāra jaya vallīmanōhara ||

jaya bhujabalanirjitānēka vidyāṇḍabhīkārisaṅgrāma kr̥ttarakāvāpta gīrvāṇabhīḍvānta mārtāṇḍa ṣaḍvaktra gaurīśa phālākṣi sañjāta tējaḥ samudbhūta dēvāpagā padmaṣaṇḍōthita svākr̥tē, sūryakōṭidyutē, bhūsurāṇāṅgatē, śaravaṇabhava, kr̥tyakāstanyapānāptaṣaḍvaktrapadmādrijātā karāmbhōja saṁlālanātuṣṭa kālīsamutpanna vīrāgryasaṁsēvitānēkabālōcita krīḍitākīrṇavārāśibhūbhr̥dvanīsaṁhatē, dēvasēnāratē dēvatānāṁ patē, suravaranuta darśitātmīya divyasvarūpāmarastōmasampūjya kārāgr̥hāvāptakajjātastutāścaryamāhātmya śaktyagrasambhinna śailēndra daitēya saṁhāra santōṣitāmārtya saṅklupta divyābhiṣēkōnnatē, tōṣitaśrīpatē, sumaśarasamadēvarājātma bhūdēvasēnākaragrāha samprāpta sammōdavallī manōhāri līlāviśēṣēndrakōdaṇḍabhāsvatkalāpōcya barhīndra vāhādhirūḍhātidīnaṁ kr̥pādr̥ṣṭipātēna māṁ rakṣa
tubhyaṁ namō dēva tubhyaṁ namaḥ ||

iti śrī subrahmaṇya daṇḍakam ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed