Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
जय वज्रिसुताकान्त जय शङ्करनन्दन ।
जय मारशताकार जय वल्लीमनोहर ॥
जय भुजबलनिर्जितानेक विद्याण्डभीकारिसङ्ग्राम कृत्तरकावाप्त गीर्वाणभीड्वान्त मार्ताण्ड षड्वक्त्र गौरीश फालाक्षि सञ्जात तेजः समुद्भूत देवापगा पद्मषण्डोथित स्वाकृते, सूर्यकोटिद्युते, भूसुराणाङ्गते, शरवणभव, कृत्यकास्तन्यपानाप्तषड्वक्त्रपद्माद्रिजाता कराम्भोज संलालनातुष्ट कालीसमुत्पन्न वीराग्र्यसंसेवितानेकबालोचित क्रीडिताकीर्णवाराशिभूभृद्वनीसंहते, देवसेनारते देवतानां पते, सुरवरनुत दर्शितात्मीय दिव्यस्वरूपामरस्तोमसम्पूज्य कारागृहावाप्तकज्जातस्तुताश्चर्यमाहात्म्य शक्त्यग्रसम्भिन्न शैलेन्द्र दैतेय संहार सन्तोषितामार्त्य सङ्क्लुप्त दिव्याभिषेकोन्नते, तोषितश्रीपते, सुमशरसमदेवराजात्म भूदेवसेनाकरग्राह सम्प्राप्त सम्मोदवल्ली मनोहारि लीलाविशेषेन्द्रकोदण्डभास्वत्कलापोच्य बर्हीन्द्र वाहाधिरूढातिदीनं कृपादृष्टिपातेन मां रक्ष
तुभ्यं नमो देव तुभ्यं नमः ॥
इति श्री सुब्रह्मण्य दण्डकम् ॥
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.