Sri Subrahmanya Mantra Sammelana Trisati – श्री सुब्रह्मण्य मन्त्रसम्मेलन त्रिशती


ध्यानम् ।
वन्दे गुरुं गणपतिं स्कन्दमादित्यमम्बिकाम् ।
दुर्गां सरस्वतीं लक्ष्मीं सर्वकार्यार्थसिद्धये ॥
महासेनाय विद्महे षडाननाय धीमहि ।
तन्नः स्कन्दः प्रचोदयात् ॥

– नकारादिनामानि – ५० –
[प्रतिनाम मूलं – ओं नं सौं ईं नं लं श्रीं शरवणभव हं सद्योजात हां हृदय ब्रह्म सृष्टिकारण सुब्रह्मण्य ॥ ]
(मूलं) शिवनाथाय नमः । निर्लेपाय । निर्ममाय । निष्कलाय । निर्मोहाय । निर्मलाय । निर्विकाराय । निराभासाय । निर्विकल्पाय । नित्यतृप्ताय । निवृत्तकाय । निरुपद्रवाय । निधीशाय । निर्ममप्रियाय । नित्ययोगिने । नित्यशुद्धाय । निधीनां पतये । नित्यनियमाय । निष्कारणाय । निस्सङ्गाय । निधिप्रियाय । नित्यभृतये । नित्यवस्तुने । नित्यानन्दगुरवे । नित्यकल्याणाय (२५) । निधात्रे । निरामयाय । नित्ययोगिसाक्षिप्रियवादाय । नागेन्द्रसेविताय । नारदोपदेशकाय । नग्नरूपाय । नानापापध्वंसिने । नागपीठस्थाय । नादान्तगुरवे । नागसुतगुरवे । नादसाक्षिणे । नागपाशहराय । नागास्त्रधराय । नटनप्रियाय । नन्दिध्वजिने । नवरत्नपादुकापादाब्जाय । नटेशप्रियाय । नववैडूर्यहारकेयूरकुण्डलाय । निमिषात्मने । नित्यबुद्धाय । नमस्कारप्रियाय । नादबिन्दुकलामूर्तये । नित्यकौमारवीरबाहवे । नित्यानन्ददेशिकाय । नकाराद्यन्तसम्पूर्णाय ॥ ५०

– मकारादिनामानि – ५० –
[प्रतिनाम मूलं – ओं मं सौं ईं नं लं ह्रीं रवणभवश हिं वामदेव हीं शिरो विष्णु स्थितिकारण सुब्रह्मण्य ॥ ]
महाबलाय । महोत्साहाय । महाबुद्धये । महाबाहवे । महामायाय । महाद्युतये । महाधनुषे । महाबाणाय । महाखेटाय । महाशूलाय । महाधनुर्धराय । महामयूरारूढाय । महादेवप्रियात्मजाय । महासत्त्वाय । महासौम्याय । महाशक्तये । महामायास्वरूपाय । महानुभावाय । महाप्रभवे । महागुरवे । महारसाय । महारथारूढाय । महाभागाय । महामकुटाय । महागुणाय (७५) । मन्दारशेखराय । महाहाराय । महामातङ्गगमनाय । महासङ्गीतरसिकाय । मधुपानप्रियाय । मधुसूदनप्रियाय । महाप्रशस्ताय । महाव्यक्तये । महावक्त्राय । महायशसे । महामात्रे । महामणिगजारूढाय । महात्मने । महाहविषे । महिमाकाराय । महामार्गाय । मदोन्मत्तभैरवपूजिताय । महावल्लीप्रियाय । मदनाकारवल्लभाय । मन्दारकुसुमप्रियाय । मांसाकर्षणाय । मण्डलत्रयवासिने । महाभोगाय । महासेनान्ये । मकाराद्यन्तसम्पुर्णाय नमः ॥ १००

– शकारादिनामानि – ५० –
[प्रतिनाम मूलं – ओं शिं सौं ईं नं लं क्लीं वणभवशर हुं अघोर हूं शिखा रुद्र
संहारकारण सुब्रह्मण्य ॥ ]
शिवानन्दगुरवे । शिवसच्चिदानन्दस्वरूपाय । शिखण्डिमण्डलावासाय । शिवप्रियाय । शरवणोद्भूताय । शिवशक्तिवदनाय । शङ्करप्रियसुताय । शूरपद्मासुरद्वेषिणे । शूरपद्मासुरहन्त्रे । शूराङ्गध्वंसिने । शुक्लरूपाय । शुद्धायुधधराय । शुद्धवीरप्रियाय । शुद्धवीरयुद्धप्रियाय । शुद्धमानसनिलयाय । शून्यषट्कवर्जिताय । शुद्धतत्त्वसम्पुर्णाय । शङ्खचक्रकुलिशध्वजरेखाङ्घ्रिपङ्कजाय । शुद्धयोगिनीगणदात्रे । शोकपर्वतदंष्ट्राय । शुद्धरणप्रियपण्डिताय । शरभवेगायुधधराय । शरपतये । शाकिनी डाकिनी सेवितपादाब्जाय । शङ्खपद्मनिधि सेविताय (१२५) । शतसहस्रायुधधरमूर्तये । शिवपूजकमानसनिलयाय । शिवदीक्षागुरवे । शूरवाहनाधिरूढाय । शोकरोगनिवारणाय । शुचये । शुद्धाय । शुद्धकीर्तये । शुचिश्रवसे । शक्तये । शत्रुक्रोधविमर्दनाय । श्वेतप्रभाय । श्वेतमूर्तये । श्वेतात्मकाय । शारणकुलान्तकाय । शतमूर्तये । शतायुधाय । शरीरत्रयनायकाय । शुभलक्षणाय । शुभाशुभवीक्षणाय । शुक्रशोणितमध्यस्थाय ।
शुण्डादण्डफूत्कारसोदराय । शून्यमार्गतत्परसेविताय । शाश्वताय । शिकाराद्यन्तसम्पूर्णाय ॥ १५०

– वकारादिनामानि – ५० –
[प्रतिनाम मूलं – ओं वं सौं ईं नं लं ऐं णभवशरव हें तत्पुरुष हैं महेश्वर
तिरोभावकारण सुब्रह्मण्य ॥ ]
वल्लीमानसहंसिकाय । विष्णवे । विदुषे । विद्वज्जनप्रियाय । वेलायुधधराय । वेगवाहनाय । वामदेवमुखोत्पन्नाय । विजयकर्त्रे । विश्वरूपाय । विन्ध्यस्कन्दाद्रिनटनप्रियाय । विश्वभेषजाय । वीरशक्तिमानसनिलयाय । विमलासनोत्कृष्टाय । वाग्देवीनायकाय । वौषडन्तसम्पूर्णाय । वाचामगोचराय । वासनागन्धद्रव्यप्रियाय । वादबोधकाय । वादविद्यागुरवे । वायुसारथ्यमहारथारूढाय । वासुकिसेविताय । वातुलागमपूजिताय । विधिबन्धनाय । विश्वामित्रमखरक्षिताय । वेदान्तवेद्याय (१७५) । वीतरागसेविताय । वेदचतुष्टयस्तुताय । वीरप्रमुखसेविताय । विश्वभोक्त्रे । विशां पतये । विश्वयोनये । विशालाक्षाय । वीरसेविताय । विक्रमोपरिवेषाय । वरदाय । वरप्रदानां श्रेष्ठाय । वर्धमानाय । वारिसुताय । वानप्रस्थाय । वीरबाह्वादिसेविताय । विष्णुब्रह्मादिपूजिताय । वीरायुधसमावृताय । वीरशूरमर्दनाय । व्यासादिमुनिपूजिताय । व्याकरणादिशास्त्रनवोत्कृष्टाय । विश्वतोमुखाय । वासवादिपूजितपादाब्जाय । वसिष्ठहृदयाम्भोजनिलयाय । वाञ्छितार्थप्रदाय । वकाराद्यन्तसम्पूर्णाय ॥ २००

– यकारादिनामानि – ५० –
[प्रतिनाम मूलं – ओं यं सौं ईं नं लं सौः भवशरवण हों ईशान हौं नेत्रत्रय सदाशिव अनुग्रहकारण सुब्रह्मण्य ॥ ]
योगिहृत्पद्मवासिने । याज्ञिकवर्धिने । यजनादि षट्कर्मतत्पराय । यजुर्वेदस्वरूपाय । यजुषे । यज्ञेशाय । यज्ञश्रिये । यज्ञराजे । यज्ञपतये । यज्ञमयाय । यज्ञभूषणाय । यज्ञफलदाय । यज्ञाङ्गभुवे । यज्ञभूताय । यज्ञसंरक्षिणे । यज्ञपण्डिताय । यज्ञविध्वंसिने । यज्ञमेषगर्वहराय । यजमानस्वरूपाय । यमाय । यमधर्मपूजिताय । यमाद्यष्टाङ्गसाधकाय । युद्धगम्भीराय । युद्धहरणाय । युद्धनाथाय (२२५) । युगान्तकृते । युगावृत्ताय । युगनाथाय । युगधर्मप्रवर्तकाय । युगमालाधराय । योगिने । योगवरदाय । योगिनां वरप्रदाय । योगीशाय । योगानन्दाय । योगभोगाय । योगाष्टाङ्गसाक्षिणे । योगमार्गतत्परसेविताय । योगयुक्ताय । योगपुरुषाय । योगनिधये । योगविदे । योगसिद्धिदाय । युद्धशत्रुभयङ्कराय । युद्धशोकमर्दनाय । यशस्विने । यशस्कराय । यन्त्रिणे ।
यन्त्रनायकाय । यकाराद्यन्तसम्पुर्णाय ॥ २५०

– मातृकाक्षरादिनामानि – ५० –
[प्रतिनाम मूलं – ओं नमः शिवाय सौं ईं नं लं श्रीं ह्रीं क्लीं ऐं सौः वशरवणभ हं अधोमुख हः अस्त्र परब्रह्म पञ्चकृत्यकारण सुब्रह्मण्य ॥ ]
अं (मूलं) अस्त्रशिवास्त्रपाशुपतवैष्णवब्रह्मास्त्रधृते । आं (मूलं) आनन्दसुन्दराकाराय ।
इं (मूलं) इन्द्राणीमाङ्गल्यरक्षकाय । ईं (मूलं) ईषणात्रयवर्जिताय ।
उं (मूलं) उमासुताय । ऊं (मूलं) ऊर्ध्वरेतः सुताय ।
ऋं (मूलं) ऋणत्रयविमोचनाय । ॠं (मूलं) ॠतम्भरात्मज्योतिषे ।
लुं* (मूलं) लुप्ताचारमनोदूराय । लूं* (मूलं) लूतभावपाशभेदिने ।
एं (मूलं) एणाङ्कधर सत्पुत्राय । ऐं (मूलं) ऐशानपदसन्दायिने ।
ओं (मूलं) ओङ्कारार्थश्रीमद्गुरवे । औं (मूलं) औन्नत्यप्रदायकाय
अं (मूलं) अस्त्रकुक्कुटक्षुरिका वृषभशुद्धास्त्रधराय ।
अः (मूलं) अद्वैतपरमानन्दचिद्विलास महानिधये ।
कं (मूलं) कार्यकारणनिर्मुक्ताय । खं (मूलं) खण्डेन्दुमौलितनयाय ।
गं (मूलं) गद्यपद्यप्रीतिज्ञाय । घं (मूलं) घनगम्भीरभूषणाढ्याय ।
ङं (मूलं) ङकाराकारकद्वन्द्वसर्वसन्ध्यात्मचिन्मयाय ।
चं (मूलं) चिदानन्दमहासिन्धुमध्यरत्नशिखामणये ।
छं (मूलं) छेदिताशेषदैत्यौघाय । जं (मूलं) जरामरणनिवर्तकाय ।
झं (मूलं) झल्लरीवाद्यसुप्रियाय । २७५
ञं (मूलं) ज्ञानोपदेशकर्त्रे । टं (मूलं) टङ्किताखिललोकाय ।
ठं (मूलं) ठकारमध्यनिलयाय । डं (मूलं) डक्कानिनादप्रीतिकराय ।
ढं (मूलं) ढालितासुरकुलान्तकाय । णं (मूलं) णबिन्दुत्रयवन्मध्यबिन्द्वाश्लिष्टसुवल्लिकाय ।
तं (मूलं) तुम्बुरुनारदार्चिताय । थं (मूलं) स्थूलसूक्ष्मप्रदर्शकाय ।
दं (मूलं) दान्ताय । धं (मूलं) धनुर्बाणनाराचास्त्रधराय ।
नं (मूलं) निष्कण्टकाय । पं (मूलं) पिण्डिपालमुसलदण्डखड्गखेटकधराय ।
फं (मूलं) फणिलोकविभूषणाय । बं (मूलं) बहुदैत्यविनाशकाय ।
भं (मूलं) भक्तसालोक्यसारूप्यसामीप्यसायुज्यदायिने ।
मं (मूलं) महाशक्तिशूलगदापरशुपाशाङ्कुशधृते ।
यं (मूलं) यन्त्रतन्त्रभेदिने । रं (मूलं) रजस्सत्त्वगुणान्विताय ।
लं (मूलं) लोकातीतगुणोपेताय । वं (मूलं) विकल्पपरिवर्जिताय ।
शं (मूलं) शङ्खचक्रकुलिशध्वजधराय । षं (मूलं) षट्चक्रस्थाय ।
सं (मूलं) सर्वमन्त्रार्थसर्वज्ञत्वमुख्यबीजस्वरूपाय ।
हं (मूलं) हृदयाम्बुजमध्यस्थविरजव्योमनायकाय ।
लं (मूलं) लोकैकनाथाय नमः ॥ ३०० ॥

क्षं (मूलं) एकपञ्चदशाक्षरसम्पूर्णाय नमः ॥

अं आं इं ईं उं ऊं ऋं ॠं लुं* लूं* एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं नमः शिवाय वभणवरश हं हिं हुं हें हों हं
सद्योजात वामदेव अघोर तत्पुरुष ईशान अधोमुख, हां हीं हूं हैं हौं हः हृदय शिरः शिखा कवच नेत्रत्रय अस्त्र, ब्रह्म विष्णु रुद्र महेश्वर सदाशिव परब्रह्म, सृष्टि स्थिति संहार तिरोभाव अनुग्रह पञ्चकृत्यकारणाय, जगद्भुवे वचद्भुवे विश्वभुवे
रुद्रभुवे ब्रह्मभुवे अग्निभुवे लं वं रं यं हं सं सर्वात्मकाय ओं ह्रीं व्रीं सौः शरवणभव ओं सर्वलोकं मम वशमानाय मम शत्रुसङ्क्षोभणं कुरु कुरु मम शत्रून् नाशय नाशय मम शत्रून् मारय मारय षण्मुखाय मयूरवाहनाय सर्वराजभयनाशनाय
स्कन्देश्वराय वभणवरश क्षां क्षीं क्षूं क्षैं क्षौं क्षः हुं फट् स्वाहा नमः ॥

इति श्रीसुब्रह्मण्यमन्त्रसम्मेलनत्रिशती समाप्ता ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed