Sri Padma Kavacham – śrī padmā kavacam


nārāyaṇa uvāca |
śr̥ṇu viprēndra padmāyāḥ kavacaṁ paramaṁ śubham |
padmanābhēna yaddattaṁ brahmaṇē nābhipadmakē || 1 ||

samprāpya kavacaṁ brahma tatpadmē sasr̥jē jagat |
padmālayāprasādēna salakṣmīkō babhūva saḥ || 2 ||

padmālayāvaraṁ prāpya pādmaśca jagatāṁ prabhuḥ |
pādmēna padmakalpē ca kavacaṁ paramādbhutam || 3 ||

dattaṁ sanatkumārāya priyaputrāya dhīmatē |
kumārēṇa ca yaddattaṁ puṣkarākṣāya nārada || 4 ||

yaddhr̥tvā paṭhanādbrahmā sarvasiddhēśvarō mahān |
paramaiśvaryasamyuktaḥ sarvasampatsamanvitaḥ || 5 ||

yaddhr̥tvā ca dhanādhyakṣaḥ kubēraśca dhanādhipaḥ |
svāyambhuvō manuḥ śrīmānpaṭhanāddhāraṇādyataḥ || 6 ||

priyavratōttānapādau lakṣmīvantau yatō munē |
pr̥thuḥ pr̥thvīpatiḥ sadyō hyabhavaddhāraṇādyataḥ || 7 ||

kavacasya prasādēna svayaṁ dakṣaḥ prajāpatiḥ |
dharmaśca karmaṇāṁ sākṣī pātā yasya prasādataḥ || 8 ||

yaddhr̥tvā dakṣiṇē bāhau viṣṇuḥ kṣīrōdaśāyitaḥ |
bhaktyā vidhattē kaṇṭhē ca śēṣō nārāyaṇāṁśakaḥ || 9 ||

yaddhr̥tvā vāmanaṁ lēbhē kaśyapaśca prajāpatiḥ |
sarvadēvādhipaḥ śrīmānmahēndrō dhāraṇādyataḥ || 10 ||

rājā maruttō bhagavānabhavaddhāraṇādyataḥ |
trailōkyādhipatiḥ śrīmānnahuṣō yasya dhāraṇāt || 11 ||

viśvaṁ vijigyē khaṭvāṅgaḥ paṭhanāddhāraṇādyataḥ |
mucukundō yataḥ śrīmānmāndhātr̥tanayō mahān || 12 ||

sarvasampatpradasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandaśca br̥hatī dēvī padmālayā svayam || 13 ||

dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ |
puṇyabījaṁ ca mahatāṁ kavacaṁ paramādbhutam || 14 ||

ōṁ hrīṁ kamalavāsinyai svāhā mē pātu mastakam |
śrīṁ mē pātu kapālaṁ ca lōcanē śrīṁ śriyai namaḥ || 15 ||

ōṁ śrīṁ śriyai svāhēti ca karṇayugmaṁ sadā:’vatu |
ōṁ [hrīṁ] śrīṁ klīṁ mahālakṣmyai svāhā mē pātu nāsikām || 16 ||

ōṁ śrīṁ padmālayāyai ca svāhā dantānsadā:’vatu |
ōṁ śrīṁ kr̥ṣṇapriyāyai ca dantarandhraṁ sadā:’vatu || 17 ||

ōṁ śrīṁ nārāyaṇēśāyai mama kaṇṭhaṁ sadā:’vatu |
ōṁ śrīṁ kēśavakāntāyai mama skandhaṁ sadā:’vatu || 18 ||

ōṁ śrīṁ padmanivāsinyai svāhā nābhiṁ sadā:’vatu |
ōṁ hrīṁ śrīṁ saṁsāramātrē mama vakṣaḥ sadā:’vatu || 19 ||

ōṁ śrīṁ ōṁ kr̥ṣṇakāntāyai svāhā pr̥ṣṭhaṁ sadā:’vatu |
ōṁ hrīṁ śrīṁ śriyai svāhā ca mama hastau sadā:’vatu || 20 ||

ōṁ śrīnivāsakāntāyai mama pādau sadā:’vatu |
ōṁ hrīṁ śrīṁ klīṁ śriyai svāhā sarvāṅgaṁ mē sadā:’vatu || 21 ||

prācyāṁ pātu mahālakṣmīrāgnēyyāṁ kamalālayā |
padmā māṁ dakṣiṇē pātu nairr̥tyāṁ śrīharipriyā || 22 ||

padmālayā paścimē māṁ vāyavyāṁ pātu sā svayam |
uttarē kamalā pātu caiśānyāṁ sindhukanyakā || 23 ||

nārāyaṇī ca pātūrdhvamadhō viṣṇupriyā:’vatu |
santataṁ sarvataḥ pātu viṣṇuprāṇādhikā mama || 24 ||

iti tē kathitaṁ vatsa sarvamantraughavigraham |
sarvaiśvaryapradaṁ nāma kavacaṁ paramādbhutam || 25 ||

suvarṇaparvataṁ datvā mērutulyaṁ dvijātayē |
yatphalaṁ labhatē dharmī kavacēna tatō:’dhikam || 26 ||

gurumabhyarcya vidhivatkavacaṁ dhārayēttu yaḥ |
kaṇṭhē vā dakṣiṇē bāhau sa śrīmānpratijanmani || 27 ||

asti lakṣmīrgr̥hē tasya niścalā śatapūruṣam |
dēvēndraiścāsurēndraiśca sō:’vadhyō niścitaṁ bhavēt || 28 ||

sa sarvapuṇyavān dhīmān sarvayajñēṣu dīkṣitaḥ |
sa snātaḥ sarvatīrthēṣu yasyēdaṁ kavacaṁ galē || 29 ||

yasmai kasmai na dātavyaṁ lōbhamōhabhayairapi |
gurubhaktāya śiṣyāya śaraṇyāya prakāśayēt || 30 ||

idaṁ kavacamajñātvā japēllakṣmīṁ jagatprasūm |
kōṭisaṅkhyaṁ prajaptō:’pi na mantraḥ siddhidāyakaḥ || 31 ||

iti śrībrahmavaivartē mahāpurāṇē tr̥tīyē gaṇapatikhaṇḍē aṣṭātriṁśattamō:’dhyāyē nāradanārāyaṇasaṁvādē śrī lakṣmī kavacam ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed