Sri Mahalakshmi Kavacham 2 – śrī mahālakṣmī kavacam 2


śukaṁ prati brahmōvāca |
mahālakṣmyāḥ pravakṣyāmi kavacaṁ sarvakāmadam |
sarvapāpapraśamanaṁ duṣṭavyādhivināśanam || 1 ||

grahapīḍāpraśamanaṁ grahāriṣṭaprabhañjanam |
duṣṭamr̥tyupraśamanaṁ duṣṭadāridryanāśanam || 2 ||

putrapautraprajananaṁ vivāhapradamiṣṭadam |
cōrārihaṁ ca japatāmakhilēpsitadāyakam || 3 ||

sāvadhānamanā bhūtvā śr̥ṇu tvaṁ śuka sattama |
anēkajanmasaṁsiddhilabhyaṁ muktiphalapradam || 4 ||

dhanadhānyamahārājyasarvasaubhāgyakalpakam |
sakr̥tsmaraṇamātrēṇa mahālakṣmīḥ prasīdati || 5 ||

atha dhyānam |
kṣīrābdhimadhyē padmānāṁ kānanē maṇimaṇṭapē |
tanmadhyē susthitāṁ dēvīṁ manīṣijanasēvitām || 6 ||

susnātāṁ puṣpasurabhikuṭilālakabandhanām |
pūrṇēndubimbavadanāmardhacandralalāṭikām || 7 ||

indīvarēkṣaṇāṁ kāmakōdaṇḍabhruvamīśvarīm |
tilaprasavasaṁspardhināsikālaṅkr̥tāṁ śriyam || 8 ||

kundakuṭmaladantāliṁ bandhūkādharapallavām |
darpaṇākāravimalakapōladvitayōjjvalām || 9 ||

ratnatāṭaṅkakalitakarṇadvitayasundarām |
māṅgalyābharaṇōpētāṁ kambukaṇṭhīṁ jagatprasūm || 10 ||

tārahārimanōhārikucakumbhavibhūṣitām |
ratnāṅgadādilalitakarapadmacatuṣṭayām || 11 ||

kamalē ca supatrāḍhyē hyabhayaṁ dadhatīṁ varam |
rōmarājikalācārubhugnanābhitalōdarīm || 12 ||

paṭ-ṭavastrasamudbhāsisunitambādilakṣaṇām |
kāñcanastambhavibhrājadvarajānūruśōbhitām || 13 ||

smarakāhalikāgarvahārijaṅghāṁ haripriyām |
kamaṭhīpr̥ṣṭhasadr̥śapādābjāṁ candrasannibhām || 14 ||

paṅkajōdaralāvaṇyasundarāṅghritalāṁ śriyam |
sarvābharaṇasamyuktāṁ sarvalakṣaṇalakṣitām || 15 ||

pitāmahamahāprītāṁ nityatr̥ptāṁ haripriyām |
nityaṁ kāruṇyalalitāṁ kastūrīlēpitāṅgikām || 16 ||

sarvamantramayāṁ lakṣmīṁ śrutiśāstrasvarūpiṇīm |
parabrahmamayāṁ dēvīṁ padmanābhakuṭumbinīm |
ēvaṁ dhyātvā mahālakṣmīṁ paṭhēttatkavacaṁ param || 17 ||

atha kavacam |
mahālakṣmīḥ śiraḥ pātu lalāṭaṁ mama paṅkajā |
karṇau rakṣēdramā pātu nayanē nalinālayā || 18 ||

nāsikāmavatādambā vācaṁ vāgrūpiṇī mama |
dantānavatu jihvāṁ śrīradharōṣṭhaṁ haripriyā || 19 ||

cubukaṁ pātu varadā galaṁ gandharvasēvitā |
vakṣaḥ kukṣiṁ karau pāyuṁ pr̥ṣṭhamavyādramā svayam || 20 ||

kaṭimūrudvayaṁ jānu jaṅghaṁ pātu ramā mama |
sarvāṅgamindriyaṁ prāṇānpāyādāyāsahāriṇī || 21 ||

saptadhātūn svayaṁ cāpi raktaṁ śukraṁ manō mama |
jñānaṁ buddhiṁ mahōtsāhaṁ sarvaṁ mē pātu paṅkajā || 22 ||

mayā kr̥taṁ ca yatkiñcittatsarvaṁ pātu sēndirā |
mamāyuravatāllakṣmīḥ bhāryāṁ putrāṁśca putrikā || 23 ||

mitrāṇi pātu satatamakhilāni haripriyā |
pātakaṁ nāśayēllakṣmīḥ mamāriṣṭaṁ harēdramā || 24 ||

mamārināśanārthāya māyāmr̥tyuṁ jayēdbalam |
sarvābhīṣṭaṁ tu mē dadyātpātu māṁ kamalālayā || 25 ||

phalaśrutiḥ |
ya idaṁ kavacaṁ divyaṁ ramātmā prayataḥ paṭhēt |
sarvasiddhimavāpnōti sarvarakṣāṁ tu śāśvatīm || 26 ||

dīrghāyuṣmānbhavēnnityaṁ sarvasaubhāgyakalpakam |
sarvajñaḥ sarvadarśī ca sukhadaśca sukhōjjvalaḥ || 27 ||

suputrō gōpatiḥ śrīmān bhaviṣyati na saṁśayaḥ |
tadgr̥hē na bhavēdbrahman dāridryaduritādikam || 28 ||

nāgninā dahyatē gēhaṁ na cōrādyaiśca pīḍyatē |
bhūtaprētapiśācādyāḥ santrastā yānti dūrataḥ || 29 ||

likhitvā sthāpayēdyatra tatra siddhirbhavēddhruvam |
nāpamr̥tyumavāpnōti dēhāntē muktibhāgbhavēt || 30 ||

āyuṣyaṁ pauṣṭikaṁ mēdhyaṁ dhānyaṁ duḥsvapnanāśanam |
prajākaraṁ pavitraṁ ca durbhikṣārtivināśanam || 31 ||

cittaprasādajananaṁ mahāmr̥tyupraśāntidam |
mahārōgajvaraharaṁ brahmahatyādiśōdhanam || 32 ||

mahādhanapradaṁ caiva paṭhitavyaṁ sukhārthibhiḥ |
dhanārthī dhanamāpnōti vivāhārthī labhēdvadhūm || 33 ||

vidyārthī labhatē vidyāṁ putrārthī guṇavatsutam |
rājyārthī rājyamāpnōti satyamuktaṁ mayā śuka || 34 ||

ētaddēvyāḥ prasādēna śukaḥ kavacamāptavān |
kavacānugrahēṇaiva sarvān kāmānavāpa saḥ || 35 ||

iti brahmakr̥ta śrī mahālakṣmī kavacam |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed