Sri Shyamala Kavacham – śrī śyāmalā kavacam


śrī dēvyuvāca |
sādhusādhu mahādēva kathayasva mahēśvara |
yēna sampadvidhānēna sādhakānāṁ jayapradam || 1 ||

vinā japaṁ vinā hōmaṁ vinā mantraṁ vinā nutim |
yasya smaraṇamātrēṇa sādhakō dharaṇīpatiḥ || 2 ||

śrī bhairava uvāca |
śr̥ṇu dēvi pravakṣyāmi mātaṅgīkavacaṁ param |
gōpanīyaṁ prayatnēna maunēna japamācarēt || 3 ||

mātaṅgīkavacaṁ divyaṁ sarvarakṣākaraṁ nr̥ṇām |
kavitvaṁ ca mahatvaṁ ca gajāvājisutādayaḥ || 4 ||

śubhadaṁ sukhadaṁ nityamaṇimādipradāyakam |
brahmaviṣṇumahēśānāṁ tēṣāmādyā mahēśvarī || 5 ||

ślōkārdhaṁ ślōkamēkaṁ vā yastu samyakpaṭhēnnaraḥ |
tasya hastē sadaivāstē rājyalakṣmīrna saṁśayaḥ || 6 ||

sādhakaḥ śyāmalāṁ dhyāyan kamalāsanasaṁsthitaḥ |
yōnimudrāṁ karē badhvā śaktidhyānaparāyaṇaḥ || 7 ||

kavacaṁ tu paṭhēdyastu tasya syuḥ sarvasampadaḥ |
putrapautrādisampattirantē muktiśca śāśvatī || 8 ||

brahmarandhraṁ sadā pāyācchyāmalā mantranāyikā |
lalāṭaṁ rakṣatāṁ nityaṁ kadambēśī sadā mama || 9 ||

bhruvau pāyacca sumukhī avyānnētrē ca vaiṇikī |
vīṇāvatī nāsikāṁ ca mukhaṁ rakṣatu mantriṇī || 10 ||

saṅgītayōginī dantān avyādōṣṭhau śukapriyā |
cubukaṁ pātu mē śyāmā jihvāṁ pāyānmahēśvarī || 11 ||

karṇau dēvī stanau kālī pātu kātyāyanī mukham |
nīpapriyā sadā rakṣēdudaraṁ mama sarvadā || 12 ||

priyaṅkarī priyavyāpī nābhiṁ rakṣatu mudriṇī |
skandhau rakṣatu śarvāṇī bhujau mē pātu mōhinī || 13 ||

kaṭiṁ pātu pradhānēśī pātu pādau ca puṣpiṇī |
āpādamastakaṁ śyāmā pūrvē rakṣatu puṣṭidā || 14 ||

uttarē tripurā rakṣēdvidyā rakṣatu paścimē |
vijayā dakṣiṇē pātu mēdhā rakṣatu cānalē || 15 ||

prājñā rakṣatu nairr̥tyāṁ vāyavyāṁ śubhalakṣaṇā |
īśānyāṁ rakṣatāddēvī mātaṅgī śubhakāriṇī || 16 ||

ūrdhvaṁ pātu sadā dēvī dēvānāṁ hitakāriṇī |
pātalē pātu māṁ nityā vāsukī viśvarūpiṇī || 17 ||

akārādikṣakārāntamātr̥kārūpadhāriṇī |
āpādamastakaṁ pāyādaṣṭamātr̥svarūpiṇī || 18 ||

avargasambhavā brāhmī mukhaṁ rakṣatu sarvadā |
kavargasthā tu māhēśī pātu dakṣabhujaṁ tathā || 19 ||

cavargasthā tu kaumārī pāyānmē vāmakaṁ bhujam |
dakṣapādaṁ samāśritya ṭavargaṁ pātu vaiṣṇavī || 20 ||

tavargajanmā vārāhī pāyānmē vāmapādakam |
tathā pavargajēndrāṇī pārśvādīn pātu sarvadā || 21 ||

yavargasthā tu cāmuṇḍā hr̥ddōrmūlē ca mē tathā |
hr̥dādipāṇipādāntajaṭharānanasañjñikam || 22 ||

caṇḍikā ca śavargasthā rakṣatāṁ mama sarvadā |
viśuddhaṁ kaṇṭhamūlaṁ tu rakṣatātṣōḍaśasvarāḥ || 23 ||

kakārādi ṭhakārānta dvādaśārṇaṁ hr̥dambujam |
maṇipūraṁ ḍādhiphānta daśavarṇasvarūpiṇī || 24 ||

svādhiṣṭhānaṁ tu ṣaṭpatraṁ bādilāntasvarūpiṇī |
vādisāntasvarūpā:’vyānmūlādhāraṁ caturdalam || 25 ||

haṅkṣārṇamājñā dvidalaṁ bhruvōrmadhyaṁ sadāvatu |
akārādikṣakārāntamātr̥kābījarūpiṇi || 26 ||

mātaṅgī māṁ sadā rakṣēdāpādatalamastakam |
imaṁ mantraṁ samuddhārya dhārayēdvāmakē bhujē || 27 ||

kaṇṭhē vā dhārayēdyastu sa vai dēvō mahēśvaraḥ |
taṁ dr̥ṣṭvā dēvatāḥ sarvāḥ praṇamanti sudūrataḥ || 28 ||

tasya tējaḥ prabhāvēna samyaggantuṁ na śakyatē |
indrādīnāṁ labhētsatyaṁ bhūpatirvaśagō bhavēt || 29 ||

vāksiddhirjāyatē tasya aṇimādyaṣṭasiddhayaḥ |
ajñātvā kavacaṁ dēvyāḥ śyāmalāṁ yō japēnnaraḥ || 30 ||

tasyāvaśyaṁ tu sā dēvī yōginī bhakṣayēttanum |
iha lōkē sadā duḥkhaṁ atō duḥkhī bhaviṣyati || 31 ||

janmakōṭi sadā mūkō mantrasiddhirna vidyatē |
gurupādau namaskr̥tya yathāmantraṁ bhavētsudhīḥ || 32 ||

tathā tu kavacaṁ dēvyāḥ saphalaṁ gurusēvayā |
iha lōkē nr̥pō bhūtvā paṭhēnmuktō bhaviṣyati || 33 ||

bōdhayētparaśiṣyāya durjanāya surēśvari |
nindakāya kuśīlāya śaktihiṁsāparāya ca || 34 ||

yō dadāti na sidhyēta mātaṅgīkavacaṁ śubham |
na dēyaṁ sarvadā bhadrē prāṇaiḥ kaṇṭhagatairapi || 35 ||

gōpyādgōpyataraṁ gōpyaṁ guhyādguhyatamaṁ mahat |
dadyādguruḥ suśiṣyāya gurubhaktiparāya ca |
śivē naṣṭē gurustrātā gurau naṣṭē na kaścana || 36 ||

iti śrīśaktitantramahārṇavē śrī śyāmalā kavacam |


See more śrī śyāmalā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed