Sri Sarvamangala Stotram – śrī sarvamaṅgalā stōtram


brahmōvāca |
durgē śivē:’bhayē māyē nārāyaṇi sanātani |
jayē mē maṅgalaṁ dēhi namastē sarvamaṅgalē || 1 ||

daityanāśārthavacanō dakāraḥ parikīrtitaḥ |
ukārō vighnanāśārthavācakō vēdasammataḥ || 2 ||

rēphō rōgaghnavacanō gaśca pāpaghnavācakaḥ |
bhayaśatrughnavacanaścā:’:’kāraḥ parikīrtitaḥ || 3 ||

smr̥tyuktismaraṇādyasyā ētē naśyanti niścitam |
atō durgā harēḥ śaktirhariṇā parikīrtitā || 4 ||

vipattivācakō durgaścā:’:’kārō nāśavācakaḥ |
durgaṁ naśyati yā nityaṁ sā ca durgā prakīrtitā || 5 ||

durgō daityēndravacanō:’pyākārō nāśavācakaḥ |
taṁ nanāśa purā tēna budhairdurgā prakīrtitā || 6 ||

śaśca kalyāṇavacana ikārōtkr̥ṣṭavācakaḥ |
samūhavācakaścaiva vākārō dātr̥vācakaḥ || 7 ||

śrēyaḥ saṅghōtkr̥ṣṭadātrī śivā tēna prakīrtitā |
śivarāśirmūrtimatī śivā tēna prakīrtitā || 8 ||

śivō hi mōkṣavacanaścā:’:’kārō dātr̥vācakaḥ |
svayaṁ nirvāṇadātrī yā sā śivā parikīrtitā || 9 ||

abhayō bhayanāśōktaścā:’:’kārō dātr̥vācakaḥ |
pradadātyabhayaṁ sadyaḥ sā:’bhayā parikīrtitā || 10 ||

rājaśrīvacanō māśca yāśca prāpaṇavācakaḥ |
tāṁ prāpayati yā nityaṁ sā māyā parikīrtitā || 11 ||

māśca mōkṣārthavacanō yāśca prāpaṇavācakaḥ |
taṁ prāpayati yā sadyaḥ sā māyā parikīrtitā || 12 ||

nārāyaṇārdhāṅgabhūtā tēna tulyā ca tējasā |
sadā tasya śarīrasthā tēna nārāyaṇī smr̥tā || 13 ||

nirguṇasya ca nityasya vācakaśca sanātanaḥ |
sadā nityā nirguṇā yā kīrtitā sā sanātanī || 14 ||

jayaḥ kalyāṇavacanō hyākārō dātr̥vācakaḥ |
jayaṁ dadāti yā nityaṁ sā jayā parikīrtitā || 15 ||

sarvamaṅgalaśabdaśca sampūrṇaiśvaryavācakaḥ |
ākārō dātr̥vacanastaddātrī sarvamaṅgalā || 16 ||

nāmāṣṭakamidaṁ sāraṁ nāmārthasahasamyutam |
nārāyaṇēna yaddattaṁ brahmaṇē nābhipaṅkajē || 17 ||

tasmai dattvā nidritaśca babhūva jagatāṁ patiḥ |
madhukaiṭabhau durdāntau brahmāṇaṁ hantumudyatau || 18 ||

stōtrēṇānēna sa brahmā stutiṁ natvā cakāra ha |
sākṣāt stutā tadā durgā brahmaṇē kavacaṁ dadau || 19 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptaviṁśō:’dhyāyē brahmakr̥ta sarvamaṅgalā stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed