Sri Matangini Kavacham (Trailokya Mangala Kavacham) – śrī mātaṅginī kavacam (trailōkyamaṅgala kavacam)


śrīdēvyuvāca |
sādhu sādhu mahādēva kathayasva surēśvara |
mātaṅgīkavacaṁ divyaṁ sarvasiddhikaraṁ nr̥ṇām || 1 ||

śrī īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi mātaṅgīkavacaṁ śubham |
gōpanīyaṁ mahādēvi maunī jāpaṁ samācarēt || 2 ||

asya śrīmātaṅgīkavacasya dakṣiṇāmūrtirr̥ṣiḥ virāṭ chandaḥ mātaṅgī dēvatā caturvargasiddhyarthē viniyōgaḥ ||

ōṁ śirō mātaṅginī pātu bhuvanēśī tu cakṣuṣī |
tōḍalā karṇayugalaṁ tripurā vadanaṁ mama || 3 ||

pātu kaṇṭhē mahāmāyā hr̥di māhēśvarī tathā |
tripuṣpā pārśvayōḥ pātu gudē kāmēśvarī mama || 4 ||

ūrudvayē tathā caṇḍī jaṅghayōśca harapriyā |
mahāmāyā pādayugmē sarvāṅgēṣu kulēśvarī || 5 ||

aṅgaṁ pratyaṅgakaṁ caiva sadā rakṣatu vaiṣṇavī |
brahmarandhrē sadā rakṣēnmātaṅgī nāma saṁsthitā || 6 ||

rakṣēnnityaṁ lalāṭē sā mahāpiśācinīti ca |
nētrāyōḥ sumukhī rakṣēddēvī rakṣatu nāsikām || 7 ||

mahāpiśācinī pāyānmukhē rakṣatu sarvadā |
lajjā rakṣatu māṁ dantān cōṣṭhau sammārjanīkarī || 8 ||

cibukē kaṇṭhadēśē tu ṭhakāratritayaṁ punaḥ |
savisargaṁ mahādēvi hr̥dayaṁ pātu sarvadā || 9 ||

nābhiṁ rakṣatu māṁ lōlā kālikāvatu lōcanē |
udarē pātu cāmuṇḍā liṅgē kātyāyanī tathā || 10 ||

ugratārā gudē pātu pādau rakṣatu cāmbikā |
bhujau rakṣatu śarvāṇī hr̥dayaṁ caṇḍabhūṣaṇā || 11 ||

jihvāyāṁ mātr̥kā rakṣētpūrvē rakṣatu puṣṭikā |
vijayā dakṣiṇē pātu mēdhā rakṣatu vāruṇē || 12 ||

nairr̥tyāṁ sudayā rakṣēdvāyavyāṁ pātu lakṣmaṇā |
aiśānyāṁ rakṣēnmāṁ dēvī mātaṅgī śubhakāriṇī || 13 ||

rakṣētsurēśī cāgnēyyāṁ bagalā pātu cōttarē |
ūrdhvaṁ pātu mahādēvī dēvānāṁ hitakāriṇī || 14 ||

pātālē pātu mā nityaṁ vaśinī viśvarūpiṇī |
praṇavaṁ ca tamōmāyā kāmabījaṁ ca kūrcakam || 15 ||

mātaṅginī ṅēyutāstraṁ vahnijāyāvadhirmanuḥ |
sārdhaikādaśavarṇā sā sarvatra pātu māṁ sadā || 16 ||

iti tē kathitaṁ dēvi guhyādguhyataraṁ param |
trailōkyamaṅgalaṁ nāma kavacaṁ dēvadurlabham || 17 ||

ya idaṁ prapaṭhēnnityaṁ jāyatē sampadālayam |
paramaiśvaryamatulaṁ prāpnuyānnātra saṁśayaḥ || 18 ||

gurumabhyarcya vidhivatkavacaṁ prapaṭhēdyadi |
aiśvaryaṁ sukavitvaṁ ca vāksiddhiṁ labhatē dhruvam || 19 ||

nityaṁ tasya tu mātaṅgī mahilā maṅgalaṁ carēt |
brahmā viṣṇuśca rudraśca yē dēvāḥ surasattamāḥ || 20 ||

brahmarākṣasavētālā grahādyā bhūtajātayaḥ |
taṁ dr̥ṣṭvā sādhakaṁ dēvi lajjāyuktā bhavanti tē || 21 ||

kavacaṁ dhārayēdyastu sarvasiddhiṁ labhēddhruvam |
rājānō:’pi ca dāsāḥ syuḥ ṣaṭkarmāṇi ca sādhayēt || 22 ||

siddhō bhavati sarvatra kimanyairbahubhāṣitaiḥ |
idaṁ kavacamajñātvā mātaṅgīṁ yō bhajēnnaraḥ || 23 ||

alpāyurnirdhanō mūrkhō bhavatyēva na saṁśayaḥ |
gurau bhaktiḥ sadā kāryā kavacē ca dr̥ḍhā matiḥ || 24 ||

tasmai mātaṅginī dēvī sarvasiddhiṁ prayacchati || 25 ||

iti nandyāvartē uttarakhaṇḍē mātaṅginī kavacam ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed