Sri Matangi Sahasranama Stotram – śrī mātaṅgī sahasranāma stōtram


īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tattvataḥ param |
nāmnāṁ sahasraṁ paramaṁ sumukhyāḥ siddhayē hitam || 1 ||

sahasranāmapāṭhī yaḥ sarvatra vijayī bhavēt |
parābhavō na tasyāsti sabhāyāṁ vā mahāraṇē || 2 ||

yathā tuṣṭā bhavēddēvī sumukhī cāsya pāṭhataḥ |
tathā bhavati dēvēśi sādhakaḥ śiva ēva saḥ || 3 ||

aśvamēdhasahasrāṇi vājapēyasya kōṭayaḥ |
sakr̥tpāṭhēna jāyantē prasannā sumukhī bhavēt || 4 ||

mataṅgō:’sya r̥ṣiśchandō:’nuṣṭubdēvī samīritā |
sumukhī viniyōgaḥ syātsarvasampattihētavē |
ēvaṁ dhyātvā paṭhēdētadyadīcchētsiddhimātmanaḥ || 5 ||

dhyānam |
dēvīṁ ṣōḍaśavārṣikīṁ śavagatāṁ mādhvīrasāghūrṇitāṁ
śyāmāṅgīmaruṇāmbarāṁ pr̥thukucāṁ guñjāvalīśōbhitām |
hastābhyāṁ dadhatīṁ kapālamamalaṁ tīkṣṇāṁ tathā kartrikāṁ
dhyāyēnmānasapaṅkajē bhagavatīmucchiṣṭacāṇḍālinīm || 1 ||

stōtram |
ōṁ sumukhī śēmuṣī sēvyā surasā śaśiśēkharā |
samānāsyā sādhanī ca samastasurasammukhī || 2 ||

sarvasampattijananī sampadā sindhusēvinī |
śambhusīmantinī saumyā samārādhyā sudhārasā || 3 ||

sāraṅgā savalī vēlā lāvaṇyavanamālinī |
vanajākṣī vanacarī vanī vanavinōdinī || 4 ||

vēginī vēgadā vēgā bagalasthā balādhikā |
kālī kālapriyā kēlī kamalā kālakāminī || 5 ||

kamalā kamalasthā ca kamalasthā kalāvatī |
kulīnā kuṭilā kāntā kōkilā kalabhāṣiṇī || 6 ||

kīrā kēlikarā kālī kapālinyapi kālikā |
kēśinī ca kuśāvartā kauśāmbhī kēśavapriyā || 7 ||

kālī kāśī mahākālasaṅkāśā kēśadāyinī |
kuṇḍalā ca kulasthā ca kuṇḍalāṅgadamaṇḍitā || 8 ||

kuṇḍapadmā kumudinī kumudaprītivardhinī |
kuṇḍapriyā kuṇḍaruciḥ kuraṅganayanākulā || 9 ||

kundabimbālinadinī kusumbhakusumākarā |
kāñcī kanakaśōbhāḍhyā kvaṇatkiṅkiṇikākaṭiḥ || 10 ||

kaṭhōrakaraṇā kāṣṭhā kaumudī kaṇḍavatyapi |
kapardinī kapaṭinī kaṭhinī kalakaṇḍinī || 11 ||

kīrahastā kumārī ca kurūḍhakusumapriyā |
kuñjarasthā kujaratā kumbhī kumbhastanī kalā || 12 ||

kumbhīkāṅgā karabhōrūḥ kadalīkuśaśāyinī |
kupitā kōṭarasthā ca kaṅkālī kandalālayā || 13 ||

kapālavāsinī kēśī kampamānaśirōruhā |
kādambarī kadambasthā kuṅkumaprēmadhāriṇī || 14 ||

kuṭumbinī kr̥pāyuktā kratuḥ kratukarapriyā |
kātyāyanī kr̥ttikā ca kārtikī kuśavartinī || 15 ||

kāmapatnī kāmadātrī kāmēśī kāmavanditā |
kāmarūpā kāmaratiḥ kāmākhyā jñānamōhinī || 16 ||

khaḍginī khēcarī khañjā khañjarīṭēkṣaṇā khagā |
kharagā kharanādā ca kharasthā khēlanapriyā || 17 ||

kharāṁśuḥ khēlinī khaṭvā kharā khaṭvāṅgadhāriṇī |
kharakhaṇḍinyapi khyātiḥ khaṇḍitā khaṇḍanapriyā || 18 ||

khaṇḍapriyā khaṇḍakhādyā khaṇḍasindhuśca khaṇḍinī |
gaṅgā gōdāvarī gaurī gautamyapi ca gōmatī || 19 ||

gaṅgā gayā gaganagā gāruḍī garuḍadhvajā |
gītā gītapriyā gēyā guṇaprītirgururgirī || 20 ||

gaurgaurī gaṇḍasadanā gōkulā gōpratāriṇī |
gōptā gōvindinī gūḍhā gūḍhavigrastaguñjinī || 21 ||

gajagā gōpinī gōpī gōkṣā jayapriyā gaṇā |
giribhūpāladuhitā gōgā gōkulavāsinī || 22 ||

ghanastanī ghanarucirghanōrurghananiḥsvanā |
ghuṅkāriṇī ghukṣakarī ghūghūkaparivāritā || 23 ||

ghaṇṭānādapriyā ghaṇṭā ghōṭā ghōṭakavāhinī |
ghōrarūpā ca ghōrā ca ghr̥taprītirghr̥tāñjanī || 24 ||

ghr̥tācī ghr̥tavr̥ṣṭiśca ghaṇṭāghaṭaghaṭāvr̥tā |
ghaṭasthā ghaṭanā ghātakarī ghātanivāriṇī || 25 ||

cañcarīkī cakōrī ca cāmuṇḍā cīradhāriṇī |
cāturī capalā cañcuścitā cintāmaṇisthitā || 26 ||

cāturvarṇyamayī cañcuścōrācāryā camatkr̥tiḥ |
cakravartivadhūścitrā cakrāṅgī cakramōdinī || 27 ||

cētaścarī cittavr̥ttiścētanā cētanapriyā |
cāpinī campakaprītiścaṇḍā caṇḍālavāsinī || 28 ||

cirañjīvinī taccittā ciñcāmūlanivāsinī |
churikā chatramadhyasthā chindā chindakarī chidā || 29 ||

chucchundarī chalaprītiśchucchundarinibhasvanā |
chalinī chatradā chinnā chiṇṭicchēdakarī chaṭā || 30 ||

chadminī chāndasī chāyā charucchandakarītyapi |
jayadājayadā jātī jāyinī jāmalā jatuḥ || 31 ||

jambūpriyā jīvanasthā jaṅgamā jaṅgamapriyā |
japāpuṣpapriyā japyā jagajjīvā jagajjaniḥ || 32 ||

jagajjantupradhānā ca jagajjīvaparā javā |
jātipriyā jīvanasthā jīmūtasadr̥śīruciḥ || 33 ||

janyā janahitā jāyā janmabhūrjambhasī jabhūḥ |
jayadā jagadāvāsā jāyinī jvarakr̥cchrajit || 34 ||

japā ca japatī japyā japārhā jāyinī janā |
jālandharamayī jānurjālaukā jāpyabhūṣaṇā || 35 ||

jagajjīvamayī jīvā jaratkārurjanapriyā |
jagatījananiratā jagacchōbhākarī javā || 36 ||

jagatītrāṇakr̥jjaṅghā jātīphalavinōdinī |
jātīpuṣpapriyā jvālā jātihā jātirūpiṇī || 37 ||

jīmūtavāhanarucirjīmūtā jīrṇavastrakr̥t |
jīrṇavastradharā jīrṇā jvalatī jālanāśinī || 38 ||

jagatkṣōbhakarī jātirjagatkṣōbhavināśinī |
janāpavādā jīvā ca jananīgr̥havāsinī || 39 ||

janānurāgā jānusthā jalavāsā jalārtikr̥t |
jalajā jalavēlā ca jalacakranivāsinī || 40 ||

jalamuktā jalārōhā jalasā jalajēkṣaṇā |
jalapriyā jalaukā ca jalaśōbhāvatī tathā || 41 ||

jalavisphūrjitavapurjvalatpāvakaśōbhinī |
jhiñjhā jhillamayī jhiñjhājhaṇatkārakarī jayā || 42 ||

jhañjhī jhampakarī jhampā jhampatrāsanivāriṇī |
ṭaṅkārasthā ṭaṅkakarī ṭaṅkārakaraṇāṁhasā || 43 ||

ṭaṅkārōṭ-ṭakr̥taṣṭhīvā ḍiṇḍīravasanāvr̥tā |
ḍākinī ḍāmarī caiva ḍiṇḍimadhvaninādinī || 44 ||

ḍakāraniḥsvanarucistapinī tāpinī tathā |
taruṇī tundilā tundā tāmasī ca tamaḥpriyā || 45 ||

tāmrā tāmravatī tantustundilā tulasambhavā |
tulākōṭisuvēgā ca tulyakāmā tulāśrayā || 46 ||

tudanī tunanī tumbī tulākālā tulāśravā |
tumulā tulajā tulyā tulādānakarī tathā || 47 ||

tulyavēgā tulyagatistulākōṭininādinī |
tāmrōṣṭhā tāmraparṇī ca tamaḥsaṅkṣōbhakāriṇī || 48 ||

tvaritā jvarahā tīrā tārakēśī tamālinī |
tamōdānavatī tāmratālasthānavatī tamī || 49 ||

tāmasī ca tamisrā ca tīvrā tīvraparākramā |
taṭasthā tilatailāktā taruṇī tapanadyutiḥ || 50 ||

tilōttamā ca tilakr̥ttārakādhīśaśēkharā |
tilapuṣpapriyā tārā tārakēśī kuṭumbinī || 51 ||

sthāṇupatnī sthirakarī sthūlasampadvivardhinī |
sthitiḥ sthairyasthaviṣṭhā ca sthapatiḥ sthūlavigrahā || 52 ||

sthūlasthalavatī sthālī sthalasaṅgavivardhinī |
daṇḍinī dantinī dāmā daridrā dīnavatsalā || 53 ||

dēvī dēvavadhūrdityā dāminī dēvabhūṣaṇā |
dayā damavatī dīnavatsalā dāḍimastanī || 54 ||

dēvamūrtikarā daityā dāriṇī dēvatānatā |
dōlākrīḍā dayāluśca dampatī dēvatāmayī || 55 ||

daśādīpasthitā dōṣā dōṣahā dōṣakāriṇī |
durgā durgārtiśamanī durgamyā durgavāsinī || 56 ||

durgandhanāśinī duḥsthā duḥkhapraśamakāriṇī |
durgandhā dundubhidhvāntā dūrasthā dūravāsinī || 57 ||

daradā daradātrī ca durvyādhadayitā damī |
dhurandharā dhurīṇā ca dhaurēyī dhanadāyinī || 58 ||

dhīrāravā dharitrī ca dharmadā dhīramānasā |
dhanurdharā ca dhamanī dhamanīdhūrtavigrahā || 59 ||

dhūmravarṇā dhūmrapānā dhūmalā dhūmamōdinī |
nandinīnandinī nandā nandinī nandabālikā || 60 ||

navīnā narmadā narmanamirniyamaniḥsvanā |
nirmalā nigamādhārā nimnagā nagnakāminī || 61 ||

nīlā niratnā nirvāṇā nirlōbhā nirguṇā natiḥ |
nīlagrīvā nirīhā ca nirañjanajanānavā || 62 ||

nirguṇḍikā ca nirguṇḍā nirnāsā nāsikābhidhā |
patākinī patākā ca patraprītiḥ payasvinī || 63 ||

pīnā pīnastanī patnī pavanāśā niśāmayī |
parā paraparā kālī pārakr̥tyabhujapriyā || 64 ||

pavanasthā ca pavanā pavanaprītivardhinī |
paśuvr̥ddhikarī puṣpapōṣikā puṣṭivardhinī || 65 ||

puṣpiṇī pustakakarā pūrṇimā:’talavāsinī |
pēśī pāśakarī pāśā pāṁśuhā pāṁśulā paśuḥ || 66 ||

paṭuḥ parāśā paraśudhāriṇī pāśinī tathā |
pāpaghnī patipatnī ca patitā patitāpanī || 67 ||

piśācī ca piśācaghnī piśitāśanatōṣiṇī |
pānadā pānapātrī ca pānadānakarōdyatā || 68 ||

pēyā prasiddhā pīyūṣā pūrṇā pūrṇamanōrathā |
pataṅgābhā pataṅgā ca paunaḥpunyamivāparā || 69 ||

paṅkilā paṅkamagnā ca pānīyā pañjarasthitā |
pañcamī pañcayajñā ca pañcatā pañcamapriyā || 70 ||

picumandā puṇḍarīkā pikī piṅgalalōcanā |
priyaṅgumañjarī piṇḍī paṇḍitā pāṇḍuraprabhā || 71 ||

prētāsanā priyālasthā pāṇḍughnī pīnasāpahā |
phalinī phaladātrī ca phalaśrīḥ phalabhūṣaṇā || 72 ||

phūtkārakāriṇī sphārī phullā phullāmbujānanā |
sphuliṅgahā sphītamatiḥ sphītakīrtikarī tathā || 73 ||

balamāyā balārātirbalinī balavardhinī |
vēṇuvādyā vanacarī virañcijanayitryapi || 74 ||

vidyāpradā mahāvidyā bōdhinī bōdhadāyinī |
buddhamātā ca buddhā ca vanamālāvatī varā || 75 ||

varadā vāruṇī vīṇā vīṇāvādanatatparā |
vinōdinī vinōdasthā vaiṣṇavī viṣṇuvallabhā || 76 ||

vaidyā vaidyacikitsā ca vivaśā viśvaviśrutā |
vidyaughavihvalā vēlā vittadā vigatajvarā || 77 ||

virāvā vivarīkārā bimbōṣṭhī bimbavatsalā |
vindhyasthā varavandyā ca vīrasthānavarā ca vit || 78 ||

vēdāntavēdyā vijayā vijayā vijayapradā |
virōgīvandinī vandhyā vandyabandhanivāriṇī || 79 ||

bhaginī bhagamālā ca bhavānī bhavanāśinī |
bhīmā bhīmānanābhīmā bhaṅgurā bhīmadarśanā || 80 ||

bhillī bhilladharā bhīrurbharuṇḍā bhīrbhayāvahā |
bhagasarpiṇyapi bhagā bhagarūpā bhagālayā || 81 ||

bhagāsanā bhagābhōgā bhērījhaṅkārarañjitā |
bhīṣaṇā bhīṣaṇārāvā bhagavatyahibhūṣaṇā || 82 ||

bhāradvājā bhōgadātrī bhūtighnī bhūtibhūṣaṇā |
bhūmidā bhūmidātrī ca bhūpatirbharadāyinī || 83 ||

bhramarī bhrāmarī bhālā bhūpālakulasaṁsthitā |
mātā manōharā māyā māninī mōhinī mahī || 84 ||

mahālakṣmīrmadakṣībā madirā madirālayā |
madōddhatā mataṅgasthā mādhavī madhumardinī || 85 ||

mōdā mōdakarī mēdhā mēdhyā madhyādhipasthitā |
madyapā māṁsalōmasthā mōdinī maithunōdyatā || 86 ||

mūrdhāvatī mahāmāyā māyāmahimamandirā |
mahāmālā mahāvidyā mahāmārī mahēśvarī || 87 ||

mahādēvavadhūrmānyā mathurā mērumaṇḍitā |
mēdasvinī milindākṣī mahiṣāsuramardinī || 88 ||

maṇḍalasthā bhagasthā ca madirārāgagarvitā |
mōkṣadā muṇḍamālā ca mālā mālāvilāsinī || 89 ||

mātaṅginī ca mātaṅgī mātaṅgatanayāpi ca |
madhusravā madhurasā bandhūkakusumapriyā || 90 ||

yāminī yāminīnāthabhūṣā yāvakarañjitā |
yavāṅkurapriyā yāmā yavanī yavanārdinī || 91 ||

yamaghnī yamakalpā ca yajamānasvarūpiṇī |
yajñā yajñayajuryakṣī yaśōniṣkampakāriṇī || 92 ||

yakṣiṇī yakṣajananī yaśōdāyāsadhāriṇī |
yaśaḥsūtrapadā yāmā yajñakarmakarītyapi || 93 ||

yaśasvinī yakārasthā yūpastambhanivāsinī |
rañjitā rājapatnī ca ramā rēkhā ravīraṇā || 94 ||

rajōvatī rajaścitrā rañjanī rajanīpatiḥ |
rōgiṇī rajanī rājñō rājyadā rājyavardhinī || 95 ||

rājanvatī rājanītistathā rajatavāsinī |
ramaṇī ramaṇīyā ca rāmā rāmāvatī ratiḥ || 96 ||

rētōratī ratōtsāhā rōgaghnī rōgakāriṇī |
raṅgā raṅgavatī rāgā rāgajñā rāgakr̥ddayā || 97 ||

rāmikā rajakī rēvā rajanī raṅgalōcanā |
raktacarmadharā raṅgī raṅgasthā raṅgavāhinī || 98 ||

ramā rambhāphalaprītī rambhōrū rāghavapriyā |
raṅgā raṅgāṅgamadhurā rōdasī ca mahāravā || 99 ||

rōgakr̥drōgahantrī ca rōgabhr̥drōgasrāviṇī |
vandī vandistutā bandhurbandhūkakusumādharā || 100 ||

vanditā vandyamānā ca vaidrāvī vēdavidvidhā |
vikōpā vikapālā ca vikasthā viṅkavatsalā || 101 ||

vēdirvilagnalagnā ca vidhiviṅkakarī vidhā |
śaṅkhinī śaṅkhavalayā śaṅkhamālāvatī śamī || 102 ||

śaṅkhapātrāśinī śaṅkhasvanā śaṅkhagalā śaśī |
śabarī śāmbarī śambhuḥ śambhukēśā śarāsinī || 103 ||

śavā śyēnavatī śyāmā śyāmāṅgī śyāmalōcanā |
śmaśānasthā śmaśānā ca śmaśānasthānabhūṣaṇā || 104 ||

śamadā śamahantrī ca śaṅkhinī śaṅkharōṣaṇā |
śāntiḥ śāntipradā śēṣā śēṣākhyā śēṣaśāyinī || 105 ||

śēmuṣī śōṣiṇī śēṣā śauryā śauryaśarā śarī |
śāpadā śāpahā śāpā śāpapanthāḥ sadāśivā || 106 ||

śr̥ṅgiṇī śr̥ṅgipalabhuk śaṅkarī śāṅkarī śivā |
śavasthā śavabhuk śāntā śavakarṇā śavōdarī || 107 ||

śāvinī śavaśiṁśāśrīḥ śavā ca śavaśāyinī |
śavakuṇḍalinī śaivā śīkarā śiśirāśanā || 108 ||

śavakāñcī śavaśrīkā śavamālā śavākr̥tiḥ |
sravantī saṅkucā śaktiḥ śantanuḥ śavadāyinī || 109 ||

sindhuḥ sarasvatī sindhuḥ sundarī sundarānanā |
sādhuḥ siddhipradātrī ca siddhā siddhasarasvatī || 110 ||

santatiḥ sampadā saṁvicchaṅkisampattidāyinī |
sapatnī sarasā sārā sārasvatakarī sudhā || 111 ||

surā samāṁsāśanā ca samārādhyā samastadā |
samadhīḥ sāmadā sīmā sammōhā samadarśanā || 112 ||

sāmatiḥ sāmadā sīmā sāvitrī savidhā satī |
savanā savanāsārā savarā sāvarā samī || 113 ||

simarā satatā sādhvī sadhrīcī sasahāyinī |
haṁsī haṁsagatirhaṁsī haṁsōjjvalanicōlayuk || 114 ||

halinī hālinī hālā halaśrīrharavallabhā |
halā halavatī hyēṣā hēlā harṣavivardhinī || 115 ||

hantirhantā hayā hāhāhatā:’hantātikāriṇī |
haṅkārī haṅkr̥tirhaṅkā hīhīhāhāhitā hitā || 116 ||

hītirhēmapradā hārārāviṇī harisammatā |
hōrā hōtrī hōlikā ca hōmā hōmahavirhaviḥ || 117 ||

hariṇī hariṇīnētrā himācalanivāsinī |
lambōdarī lambakarṇā lambikā lambavigrahā || 118 ||

līlā līlāvatī lōlā lalanā lalitā latā |
lalāmalōcanā lōbhyā lōlākṣī satkulālayā || 119 ||

lapatnī lapatī lamyā lōpāmudrā lalantikā |
latikā laṅghinī laṅghā lālimā laghumadhyamā || 120 ||

laghīyasī laghūdaryā lūtā lūtāvināśinī |
lōmaśā lōmalambī ca lalantī ca lulumpatī || 121 ||

lulāyasthā ca laharī laṅkāpurapurandarā |
lakṣmīrlakṣmīpradā labhyā lākṣākṣī lulitaprabhā || 122 ||

kṣaṇā kṣaṇakṣuḥ kṣutkṣiṇī kṣamā kṣāntiḥ kṣamāvatī |
kṣāmā kṣāmōdarī kṣēmyā kṣaumabhr̥tkṣatriyāṅganā || 123 ||

kṣayā kṣayākarī kṣīrā kṣīradā kṣīrasāgarā |
kṣēmaṅkarī kṣayakarī kṣayakr̥tkṣayadā kṣatiḥ || 124 ||

kṣudrikā:’kṣudrikā kṣudrā kṣutkṣamā kṣīṇapātakā |
mātuḥ sahasranāmēdaṁ sumukhyāḥ siddhidāyakam || 125 ||

yaḥ paṭhētprayatō nityaṁ sa ēva syānmahēśvaraḥ |
anācārātpaṭhēnnityaṁ daridrō dhanavānbhavēt || 126 ||

mūkaḥ syādvākpatirdēvi rōgī nīrōgatāṁ vrajēt |
putrārthī putramāpnōti triṣu lōkēṣu viśrutam || 127 ||

vandhyāpi sūtē satputraṁ viduṣaḥ sadr̥śaṁ gurōḥ |
satyaṁ ca bahudhā bhūyādgāvaśca bahudugdhadāḥ || 128 ||

rājānaḥ pādanamrāḥ syustasya hāsā iva sphuṭāḥ |
arayaḥ saṅkṣayaṁ yānti mānasā saṁsmr̥tā api || 129 ||

darśanādēva jāyantē narā nāryō:’pi tadvaśāḥ |
kartā hartā svayaṁ vīrō jāyatē nātra saṁśayaḥ || 130 ||

yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōti niścitam |
duritaṁ na ca tasyāsti nāsti śōkaḥ kathañcana || 131 ||

catuṣpathē:’rdharātrē ca yaḥ paṭhētsādhakōttamaḥ |
ēkākī nirbhayō vīrō daśavāraṁ stavōttamam || 132 ||

manasā cintitaṁ kāryaṁ tasya siddhyēnna saṁśayaḥ |
vinā sahasranāmnāṁ yō japēnmantraṁ kadācana || 133 ||

na siddhirjāyatē tasya kalpakōṭiśatairapi |
kujavārē śmaśānē vā madhyāhnē yō japētsadā || 134 ||

kr̥takr̥tyaḥ sa jāyēta kartā hartā nr̥ṇāmiha |
rōgārtō:’rdhaniśāyāṁ yaḥ paṭhēdāsanasaṁsthitaḥ || 135 ||

sadyō nīrōgatāmēti yadi syānnirbhayastadā |
ardharātrē śmaśānē vā śanivārē japēnmanum || 136 ||

aṣṭōttarasahasraṁ tu daśavāraṁ japēttataḥ |
sahasranāma caitaddhi tadā yāti svayaṁ śivā || 137 ||

mahāpavanarūpēṇa ghōragōmāyunādinī |
tatō yadi na bhītiḥ syāttadā dēhīti vāgbhavēt || 138 ||

tadā paśubaliṁ dadyātsvayaṁ gr̥hṇāti caṇḍikā |
yathēṣṭaṁ ca varaṁ dattvā prayāti sumukhī śivā || 139 ||

rōcanāgurukastūrīkarpūraiśca sacandanaiḥ |
kuṅkumēna dinē śrēṣṭhē likhitvā bhūrjapatrakē || 140 ||

śubhanakṣatrayōgē ca kr̥tamārutasatkriyaḥ |
kr̥tvā sampātanavidhiṁ dhārayēddakṣiṇē karē || 141 ||

sahasranāma svarṇasthaṁ kaṇṭhē vā vijitēndriyaḥ |
tadā yaṁ praṇamēnmantrī kruddhaḥ sa mriyatē naraḥ || 142 ||

duṣṭaśvāpadajantūnāṁ na bhīḥ kutrāpi jāyatē |
bālakānāmiyaṁ rakṣā garbhiṇīnāmapi priyē || 143 ||

mōhanastambhanākarṣamāraṇōccāṭanāni ca |
yantradhāraṇatō nūnaṁ jāyantē sādhakasya tu || 144 ||

nīlavastrē vilikhyaitattaddhvajē sthāpayēdyadi |
tadā naṣṭā bhavatyēva pracaṇḍāpyarivāhinī || 145 ||

ētajjaptaṁ mahābhasma lalāṭē yadi dhārayēt |
tadvilōkana ēva syuḥ prāṇinastasya kiṅkarāḥ || 146 ||

rājapatnyō:’pi vivaśāḥ kimanyāḥ purayōṣitaḥ |
ētajjaptaṁ pibēttōyaṁ māsēna syānmahākaviḥ || 147 ||

paṇḍitaśca mahāvādī jāyatē nātra saṁśayaḥ |
ayutaṁ ca paṭhēt stōtraṁ puraścaraṇasiddhayē || 148 ||

daśāṁśaṁ kamalairhutvā trimadhvaktairvidhānataḥ |
svayamāyāti kamalā vāṇyā saha tadālayē || 149 ||

mantrō niṣkīlatāmāta sumukhī sumukhī bhavēt |
anantaṁ ca bhavētpuṇyamapuṇyaṁ ca kṣayaṁ vrajēt || 150 ||

puṣkarādiṣu tīrthēṣu snānatō yatphalaṁ bhavēt |
tatphalaṁ labhatē jantuḥ sumukhyāḥ stōtrapāṭhataḥ || 151 ||

ētaduktaṁ rahasyaṁ tē svasarvasvaṁ varānanē |
na prakāśyaṁ tvayā dēvi yadi siddhiṁ tvamicchasi || 152 ||

prakāśanādasiddhiḥ syātkupitā sumukhī bhavēt |
nātaḥ parataraṁ lōkē siddhidaṁ prāṇināmiha || 153 ||

vandē śrīsumukhīṁ prasannavadanāṁ pūrṇēndubimbānanāṁ
sindūrāṅkitamastakāṁ madhumadōllōlāṁ ca muktāvalīm |
śyāmāṁ kajjalikākarāṁ karagataṁ cādhyāpayantīṁ śukaṁ
guñjāpuñjavibhūṣaṇāṁ sakaruṇāmāmuktavēṇīlatām || 154 ||

iti śrīnandyāvartatantrē uttarakhaṇḍē mātaṅgī sahasranāma stōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed