Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tattvataḥ param |
nāmnāṁ sahasraṁ paramaṁ sumukhyāḥ siddhayē hitam || 1 ||
sahasranāmapāṭhī yaḥ sarvatra vijayī bhavēt |
parābhavō na tasyāsti sabhāyāṁ vā mahāraṇē || 2 ||
yathā tuṣṭā bhavēddēvī sumukhī cāsya pāṭhataḥ |
tathā bhavati dēvēśi sādhakaḥ śiva ēva saḥ || 3 ||
aśvamēdhasahasrāṇi vājapēyasya kōṭayaḥ |
sakr̥tpāṭhēna jāyantē prasannā sumukhī bhavēt || 4 ||
mataṅgō:’sya r̥ṣiśchandō:’nuṣṭubdēvī samīritā |
sumukhī viniyōgaḥ syātsarvasampattihētavē |
ēvaṁ dhyātvā paṭhēdētadyadīcchētsiddhimātmanaḥ || 5 ||
dhyānam |
dēvīṁ ṣōḍaśavārṣikīṁ śavagatāṁ mādhvīrasāghūrṇitāṁ
śyāmāṅgīmaruṇāmbarāṁ pr̥thukucāṁ guñjāvalīśōbhitām |
hastābhyāṁ dadhatīṁ kapālamamalaṁ tīkṣṇāṁ tathā kartrikāṁ
dhyāyēnmānasapaṅkajē bhagavatīmucchiṣṭacāṇḍālinīm || 1 ||
stōtram |
ōṁ sumukhī śēmuṣī sēvyā surasā śaśiśēkharā |
samānāsyā sādhanī ca samastasurasammukhī || 2 ||
sarvasampattijananī sampadā sindhusēvinī |
śambhusīmantinī saumyā samārādhyā sudhārasā || 3 ||
sāraṅgā savalī vēlā lāvaṇyavanamālinī |
vanajākṣī vanacarī vanī vanavinōdinī || 4 ||
vēginī vēgadā vēgā bagalasthā balādhikā |
kālī kālapriyā kēlī kamalā kālakāminī || 5 ||
kamalā kamalasthā ca kamalasthā kalāvatī |
kulīnā kuṭilā kāntā kōkilā kalabhāṣiṇī || 6 ||
kīrā kēlikarā kālī kapālinyapi kālikā |
kēśinī ca kuśāvartā kauśāmbhī kēśavapriyā || 7 ||
kālī kāśī mahākālasaṅkāśā kēśadāyinī |
kuṇḍalā ca kulasthā ca kuṇḍalāṅgadamaṇḍitā || 8 ||
kuṇḍapadmā kumudinī kumudaprītivardhinī |
kuṇḍapriyā kuṇḍaruciḥ kuraṅganayanākulā || 9 ||
kundabimbālinadinī kusumbhakusumākarā |
kāñcī kanakaśōbhāḍhyā kvaṇatkiṅkiṇikākaṭiḥ || 10 ||
kaṭhōrakaraṇā kāṣṭhā kaumudī kaṇḍavatyapi |
kapardinī kapaṭinī kaṭhinī kalakaṇḍinī || 11 ||
kīrahastā kumārī ca kurūḍhakusumapriyā |
kuñjarasthā kujaratā kumbhī kumbhastanī kalā || 12 ||
kumbhīkāṅgā karabhōrūḥ kadalīkuśaśāyinī |
kupitā kōṭarasthā ca kaṅkālī kandalālayā || 13 ||
kapālavāsinī kēśī kampamānaśirōruhā |
kādambarī kadambasthā kuṅkumaprēmadhāriṇī || 14 ||
kuṭumbinī kr̥pāyuktā kratuḥ kratukarapriyā |
kātyāyanī kr̥ttikā ca kārtikī kuśavartinī || 15 ||
kāmapatnī kāmadātrī kāmēśī kāmavanditā |
kāmarūpā kāmaratiḥ kāmākhyā jñānamōhinī || 16 ||
khaḍginī khēcarī khañjā khañjarīṭēkṣaṇā khagā |
kharagā kharanādā ca kharasthā khēlanapriyā || 17 ||
kharāṁśuḥ khēlinī khaṭvā kharā khaṭvāṅgadhāriṇī |
kharakhaṇḍinyapi khyātiḥ khaṇḍitā khaṇḍanapriyā || 18 ||
khaṇḍapriyā khaṇḍakhādyā khaṇḍasindhuśca khaṇḍinī |
gaṅgā gōdāvarī gaurī gautamyapi ca gōmatī || 19 ||
gaṅgā gayā gaganagā gāruḍī garuḍadhvajā |
gītā gītapriyā gēyā guṇaprītirgururgirī || 20 ||
gaurgaurī gaṇḍasadanā gōkulā gōpratāriṇī |
gōptā gōvindinī gūḍhā gūḍhavigrastaguñjinī || 21 ||
gajagā gōpinī gōpī gōkṣā jayapriyā gaṇā |
giribhūpāladuhitā gōgā gōkulavāsinī || 22 ||
ghanastanī ghanarucirghanōrurghananiḥsvanā |
ghuṅkāriṇī ghukṣakarī ghūghūkaparivāritā || 23 ||
ghaṇṭānādapriyā ghaṇṭā ghōṭā ghōṭakavāhinī |
ghōrarūpā ca ghōrā ca ghr̥taprītirghr̥tāñjanī || 24 ||
ghr̥tācī ghr̥tavr̥ṣṭiśca ghaṇṭāghaṭaghaṭāvr̥tā |
ghaṭasthā ghaṭanā ghātakarī ghātanivāriṇī || 25 ||
cañcarīkī cakōrī ca cāmuṇḍā cīradhāriṇī |
cāturī capalā cañcuścitā cintāmaṇisthitā || 26 ||
cāturvarṇyamayī cañcuścōrācāryā camatkr̥tiḥ |
cakravartivadhūścitrā cakrāṅgī cakramōdinī || 27 ||
cētaścarī cittavr̥ttiścētanā cētanapriyā |
cāpinī campakaprītiścaṇḍā caṇḍālavāsinī || 28 ||
cirañjīvinī taccittā ciñcāmūlanivāsinī |
churikā chatramadhyasthā chindā chindakarī chidā || 29 ||
chucchundarī chalaprītiśchucchundarinibhasvanā |
chalinī chatradā chinnā chiṇṭicchēdakarī chaṭā || 30 ||
chadminī chāndasī chāyā charucchandakarītyapi |
jayadājayadā jātī jāyinī jāmalā jatuḥ || 31 ||
jambūpriyā jīvanasthā jaṅgamā jaṅgamapriyā |
japāpuṣpapriyā japyā jagajjīvā jagajjaniḥ || 32 ||
jagajjantupradhānā ca jagajjīvaparā javā |
jātipriyā jīvanasthā jīmūtasadr̥śīruciḥ || 33 ||
janyā janahitā jāyā janmabhūrjambhasī jabhūḥ |
jayadā jagadāvāsā jāyinī jvarakr̥cchrajit || 34 ||
japā ca japatī japyā japārhā jāyinī janā |
jālandharamayī jānurjālaukā jāpyabhūṣaṇā || 35 ||
jagajjīvamayī jīvā jaratkārurjanapriyā |
jagatījananiratā jagacchōbhākarī javā || 36 ||
jagatītrāṇakr̥jjaṅghā jātīphalavinōdinī |
jātīpuṣpapriyā jvālā jātihā jātirūpiṇī || 37 ||
jīmūtavāhanarucirjīmūtā jīrṇavastrakr̥t |
jīrṇavastradharā jīrṇā jvalatī jālanāśinī || 38 ||
jagatkṣōbhakarī jātirjagatkṣōbhavināśinī |
janāpavādā jīvā ca jananīgr̥havāsinī || 39 ||
janānurāgā jānusthā jalavāsā jalārtikr̥t |
jalajā jalavēlā ca jalacakranivāsinī || 40 ||
jalamuktā jalārōhā jalasā jalajēkṣaṇā |
jalapriyā jalaukā ca jalaśōbhāvatī tathā || 41 ||
jalavisphūrjitavapurjvalatpāvakaśōbhinī |
jhiñjhā jhillamayī jhiñjhājhaṇatkārakarī jayā || 42 ||
jhañjhī jhampakarī jhampā jhampatrāsanivāriṇī |
ṭaṅkārasthā ṭaṅkakarī ṭaṅkārakaraṇāṁhasā || 43 ||
ṭaṅkārōṭ-ṭakr̥taṣṭhīvā ḍiṇḍīravasanāvr̥tā |
ḍākinī ḍāmarī caiva ḍiṇḍimadhvaninādinī || 44 ||
ḍakāraniḥsvanarucistapinī tāpinī tathā |
taruṇī tundilā tundā tāmasī ca tamaḥpriyā || 45 ||
tāmrā tāmravatī tantustundilā tulasambhavā |
tulākōṭisuvēgā ca tulyakāmā tulāśrayā || 46 ||
tudanī tunanī tumbī tulākālā tulāśravā |
tumulā tulajā tulyā tulādānakarī tathā || 47 ||
tulyavēgā tulyagatistulākōṭininādinī |
tāmrōṣṭhā tāmraparṇī ca tamaḥsaṅkṣōbhakāriṇī || 48 ||
tvaritā jvarahā tīrā tārakēśī tamālinī |
tamōdānavatī tāmratālasthānavatī tamī || 49 ||
tāmasī ca tamisrā ca tīvrā tīvraparākramā |
taṭasthā tilatailāktā taruṇī tapanadyutiḥ || 50 ||
tilōttamā ca tilakr̥ttārakādhīśaśēkharā |
tilapuṣpapriyā tārā tārakēśī kuṭumbinī || 51 ||
sthāṇupatnī sthirakarī sthūlasampadvivardhinī |
sthitiḥ sthairyasthaviṣṭhā ca sthapatiḥ sthūlavigrahā || 52 ||
sthūlasthalavatī sthālī sthalasaṅgavivardhinī |
daṇḍinī dantinī dāmā daridrā dīnavatsalā || 53 ||
dēvī dēvavadhūrdityā dāminī dēvabhūṣaṇā |
dayā damavatī dīnavatsalā dāḍimastanī || 54 ||
dēvamūrtikarā daityā dāriṇī dēvatānatā |
dōlākrīḍā dayāluśca dampatī dēvatāmayī || 55 ||
daśādīpasthitā dōṣā dōṣahā dōṣakāriṇī |
durgā durgārtiśamanī durgamyā durgavāsinī || 56 ||
durgandhanāśinī duḥsthā duḥkhapraśamakāriṇī |
durgandhā dundubhidhvāntā dūrasthā dūravāsinī || 57 ||
daradā daradātrī ca durvyādhadayitā damī |
dhurandharā dhurīṇā ca dhaurēyī dhanadāyinī || 58 ||
dhīrāravā dharitrī ca dharmadā dhīramānasā |
dhanurdharā ca dhamanī dhamanīdhūrtavigrahā || 59 ||
dhūmravarṇā dhūmrapānā dhūmalā dhūmamōdinī |
nandinīnandinī nandā nandinī nandabālikā || 60 ||
navīnā narmadā narmanamirniyamaniḥsvanā |
nirmalā nigamādhārā nimnagā nagnakāminī || 61 ||
nīlā niratnā nirvāṇā nirlōbhā nirguṇā natiḥ |
nīlagrīvā nirīhā ca nirañjanajanānavā || 62 ||
nirguṇḍikā ca nirguṇḍā nirnāsā nāsikābhidhā |
patākinī patākā ca patraprītiḥ payasvinī || 63 ||
pīnā pīnastanī patnī pavanāśā niśāmayī |
parā paraparā kālī pārakr̥tyabhujapriyā || 64 ||
pavanasthā ca pavanā pavanaprītivardhinī |
paśuvr̥ddhikarī puṣpapōṣikā puṣṭivardhinī || 65 ||
puṣpiṇī pustakakarā pūrṇimā:’talavāsinī |
pēśī pāśakarī pāśā pāṁśuhā pāṁśulā paśuḥ || 66 ||
paṭuḥ parāśā paraśudhāriṇī pāśinī tathā |
pāpaghnī patipatnī ca patitā patitāpanī || 67 ||
piśācī ca piśācaghnī piśitāśanatōṣiṇī |
pānadā pānapātrī ca pānadānakarōdyatā || 68 ||
pēyā prasiddhā pīyūṣā pūrṇā pūrṇamanōrathā |
pataṅgābhā pataṅgā ca paunaḥpunyamivāparā || 69 ||
paṅkilā paṅkamagnā ca pānīyā pañjarasthitā |
pañcamī pañcayajñā ca pañcatā pañcamapriyā || 70 ||
picumandā puṇḍarīkā pikī piṅgalalōcanā |
priyaṅgumañjarī piṇḍī paṇḍitā pāṇḍuraprabhā || 71 ||
prētāsanā priyālasthā pāṇḍughnī pīnasāpahā |
phalinī phaladātrī ca phalaśrīḥ phalabhūṣaṇā || 72 ||
phūtkārakāriṇī sphārī phullā phullāmbujānanā |
sphuliṅgahā sphītamatiḥ sphītakīrtikarī tathā || 73 ||
balamāyā balārātirbalinī balavardhinī |
vēṇuvādyā vanacarī virañcijanayitryapi || 74 ||
vidyāpradā mahāvidyā bōdhinī bōdhadāyinī |
buddhamātā ca buddhā ca vanamālāvatī varā || 75 ||
varadā vāruṇī vīṇā vīṇāvādanatatparā |
vinōdinī vinōdasthā vaiṣṇavī viṣṇuvallabhā || 76 ||
vaidyā vaidyacikitsā ca vivaśā viśvaviśrutā |
vidyaughavihvalā vēlā vittadā vigatajvarā || 77 ||
virāvā vivarīkārā bimbōṣṭhī bimbavatsalā |
vindhyasthā varavandyā ca vīrasthānavarā ca vit || 78 ||
vēdāntavēdyā vijayā vijayā vijayapradā |
virōgīvandinī vandhyā vandyabandhanivāriṇī || 79 ||
bhaginī bhagamālā ca bhavānī bhavanāśinī |
bhīmā bhīmānanābhīmā bhaṅgurā bhīmadarśanā || 80 ||
bhillī bhilladharā bhīrurbharuṇḍā bhīrbhayāvahā |
bhagasarpiṇyapi bhagā bhagarūpā bhagālayā || 81 ||
bhagāsanā bhagābhōgā bhērījhaṅkārarañjitā |
bhīṣaṇā bhīṣaṇārāvā bhagavatyahibhūṣaṇā || 82 ||
bhāradvājā bhōgadātrī bhūtighnī bhūtibhūṣaṇā |
bhūmidā bhūmidātrī ca bhūpatirbharadāyinī || 83 ||
bhramarī bhrāmarī bhālā bhūpālakulasaṁsthitā |
mātā manōharā māyā māninī mōhinī mahī || 84 ||
mahālakṣmīrmadakṣībā madirā madirālayā |
madōddhatā mataṅgasthā mādhavī madhumardinī || 85 ||
mōdā mōdakarī mēdhā mēdhyā madhyādhipasthitā |
madyapā māṁsalōmasthā mōdinī maithunōdyatā || 86 ||
mūrdhāvatī mahāmāyā māyāmahimamandirā |
mahāmālā mahāvidyā mahāmārī mahēśvarī || 87 ||
mahādēvavadhūrmānyā mathurā mērumaṇḍitā |
mēdasvinī milindākṣī mahiṣāsuramardinī || 88 ||
maṇḍalasthā bhagasthā ca madirārāgagarvitā |
mōkṣadā muṇḍamālā ca mālā mālāvilāsinī || 89 ||
mātaṅginī ca mātaṅgī mātaṅgatanayāpi ca |
madhusravā madhurasā bandhūkakusumapriyā || 90 ||
yāminī yāminīnāthabhūṣā yāvakarañjitā |
yavāṅkurapriyā yāmā yavanī yavanārdinī || 91 ||
yamaghnī yamakalpā ca yajamānasvarūpiṇī |
yajñā yajñayajuryakṣī yaśōniṣkampakāriṇī || 92 ||
yakṣiṇī yakṣajananī yaśōdāyāsadhāriṇī |
yaśaḥsūtrapadā yāmā yajñakarmakarītyapi || 93 ||
yaśasvinī yakārasthā yūpastambhanivāsinī |
rañjitā rājapatnī ca ramā rēkhā ravīraṇā || 94 ||
rajōvatī rajaścitrā rañjanī rajanīpatiḥ |
rōgiṇī rajanī rājñō rājyadā rājyavardhinī || 95 ||
rājanvatī rājanītistathā rajatavāsinī |
ramaṇī ramaṇīyā ca rāmā rāmāvatī ratiḥ || 96 ||
rētōratī ratōtsāhā rōgaghnī rōgakāriṇī |
raṅgā raṅgavatī rāgā rāgajñā rāgakr̥ddayā || 97 ||
rāmikā rajakī rēvā rajanī raṅgalōcanā |
raktacarmadharā raṅgī raṅgasthā raṅgavāhinī || 98 ||
ramā rambhāphalaprītī rambhōrū rāghavapriyā |
raṅgā raṅgāṅgamadhurā rōdasī ca mahāravā || 99 ||
rōgakr̥drōgahantrī ca rōgabhr̥drōgasrāviṇī |
vandī vandistutā bandhurbandhūkakusumādharā || 100 ||
vanditā vandyamānā ca vaidrāvī vēdavidvidhā |
vikōpā vikapālā ca vikasthā viṅkavatsalā || 101 ||
vēdirvilagnalagnā ca vidhiviṅkakarī vidhā |
śaṅkhinī śaṅkhavalayā śaṅkhamālāvatī śamī || 102 ||
śaṅkhapātrāśinī śaṅkhasvanā śaṅkhagalā śaśī |
śabarī śāmbarī śambhuḥ śambhukēśā śarāsinī || 103 ||
śavā śyēnavatī śyāmā śyāmāṅgī śyāmalōcanā |
śmaśānasthā śmaśānā ca śmaśānasthānabhūṣaṇā || 104 ||
śamadā śamahantrī ca śaṅkhinī śaṅkharōṣaṇā |
śāntiḥ śāntipradā śēṣā śēṣākhyā śēṣaśāyinī || 105 ||
śēmuṣī śōṣiṇī śēṣā śauryā śauryaśarā śarī |
śāpadā śāpahā śāpā śāpapanthāḥ sadāśivā || 106 ||
śr̥ṅgiṇī śr̥ṅgipalabhuk śaṅkarī śāṅkarī śivā |
śavasthā śavabhuk śāntā śavakarṇā śavōdarī || 107 ||
śāvinī śavaśiṁśāśrīḥ śavā ca śavaśāyinī |
śavakuṇḍalinī śaivā śīkarā śiśirāśanā || 108 ||
śavakāñcī śavaśrīkā śavamālā śavākr̥tiḥ |
sravantī saṅkucā śaktiḥ śantanuḥ śavadāyinī || 109 ||
sindhuḥ sarasvatī sindhuḥ sundarī sundarānanā |
sādhuḥ siddhipradātrī ca siddhā siddhasarasvatī || 110 ||
santatiḥ sampadā saṁvicchaṅkisampattidāyinī |
sapatnī sarasā sārā sārasvatakarī sudhā || 111 ||
surā samāṁsāśanā ca samārādhyā samastadā |
samadhīḥ sāmadā sīmā sammōhā samadarśanā || 112 ||
sāmatiḥ sāmadā sīmā sāvitrī savidhā satī |
savanā savanāsārā savarā sāvarā samī || 113 ||
simarā satatā sādhvī sadhrīcī sasahāyinī |
haṁsī haṁsagatirhaṁsī haṁsōjjvalanicōlayuk || 114 ||
halinī hālinī hālā halaśrīrharavallabhā |
halā halavatī hyēṣā hēlā harṣavivardhinī || 115 ||
hantirhantā hayā hāhāhatā:’hantātikāriṇī |
haṅkārī haṅkr̥tirhaṅkā hīhīhāhāhitā hitā || 116 ||
hītirhēmapradā hārārāviṇī harisammatā |
hōrā hōtrī hōlikā ca hōmā hōmahavirhaviḥ || 117 ||
hariṇī hariṇīnētrā himācalanivāsinī |
lambōdarī lambakarṇā lambikā lambavigrahā || 118 ||
līlā līlāvatī lōlā lalanā lalitā latā |
lalāmalōcanā lōbhyā lōlākṣī satkulālayā || 119 ||
lapatnī lapatī lamyā lōpāmudrā lalantikā |
latikā laṅghinī laṅghā lālimā laghumadhyamā || 120 ||
laghīyasī laghūdaryā lūtā lūtāvināśinī |
lōmaśā lōmalambī ca lalantī ca lulumpatī || 121 ||
lulāyasthā ca laharī laṅkāpurapurandarā |
lakṣmīrlakṣmīpradā labhyā lākṣākṣī lulitaprabhā || 122 ||
kṣaṇā kṣaṇakṣuḥ kṣutkṣiṇī kṣamā kṣāntiḥ kṣamāvatī |
kṣāmā kṣāmōdarī kṣēmyā kṣaumabhr̥tkṣatriyāṅganā || 123 ||
kṣayā kṣayākarī kṣīrā kṣīradā kṣīrasāgarā |
kṣēmaṅkarī kṣayakarī kṣayakr̥tkṣayadā kṣatiḥ || 124 ||
kṣudrikā:’kṣudrikā kṣudrā kṣutkṣamā kṣīṇapātakā |
mātuḥ sahasranāmēdaṁ sumukhyāḥ siddhidāyakam || 125 ||
yaḥ paṭhētprayatō nityaṁ sa ēva syānmahēśvaraḥ |
anācārātpaṭhēnnityaṁ daridrō dhanavānbhavēt || 126 ||
mūkaḥ syādvākpatirdēvi rōgī nīrōgatāṁ vrajēt |
putrārthī putramāpnōti triṣu lōkēṣu viśrutam || 127 ||
vandhyāpi sūtē satputraṁ viduṣaḥ sadr̥śaṁ gurōḥ |
satyaṁ ca bahudhā bhūyādgāvaśca bahudugdhadāḥ || 128 ||
rājānaḥ pādanamrāḥ syustasya hāsā iva sphuṭāḥ |
arayaḥ saṅkṣayaṁ yānti mānasā saṁsmr̥tā api || 129 ||
darśanādēva jāyantē narā nāryō:’pi tadvaśāḥ |
kartā hartā svayaṁ vīrō jāyatē nātra saṁśayaḥ || 130 ||
yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōti niścitam |
duritaṁ na ca tasyāsti nāsti śōkaḥ kathañcana || 131 ||
catuṣpathē:’rdharātrē ca yaḥ paṭhētsādhakōttamaḥ |
ēkākī nirbhayō vīrō daśavāraṁ stavōttamam || 132 ||
manasā cintitaṁ kāryaṁ tasya siddhyēnna saṁśayaḥ |
vinā sahasranāmnāṁ yō japēnmantraṁ kadācana || 133 ||
na siddhirjāyatē tasya kalpakōṭiśatairapi |
kujavārē śmaśānē vā madhyāhnē yō japētsadā || 134 ||
kr̥takr̥tyaḥ sa jāyēta kartā hartā nr̥ṇāmiha |
rōgārtō:’rdhaniśāyāṁ yaḥ paṭhēdāsanasaṁsthitaḥ || 135 ||
sadyō nīrōgatāmēti yadi syānnirbhayastadā |
ardharātrē śmaśānē vā śanivārē japēnmanum || 136 ||
aṣṭōttarasahasraṁ tu daśavāraṁ japēttataḥ |
sahasranāma caitaddhi tadā yāti svayaṁ śivā || 137 ||
mahāpavanarūpēṇa ghōragōmāyunādinī |
tatō yadi na bhītiḥ syāttadā dēhīti vāgbhavēt || 138 ||
tadā paśubaliṁ dadyātsvayaṁ gr̥hṇāti caṇḍikā |
yathēṣṭaṁ ca varaṁ dattvā prayāti sumukhī śivā || 139 ||
rōcanāgurukastūrīkarpūraiśca sacandanaiḥ |
kuṅkumēna dinē śrēṣṭhē likhitvā bhūrjapatrakē || 140 ||
śubhanakṣatrayōgē ca kr̥tamārutasatkriyaḥ |
kr̥tvā sampātanavidhiṁ dhārayēddakṣiṇē karē || 141 ||
sahasranāma svarṇasthaṁ kaṇṭhē vā vijitēndriyaḥ |
tadā yaṁ praṇamēnmantrī kruddhaḥ sa mriyatē naraḥ || 142 ||
duṣṭaśvāpadajantūnāṁ na bhīḥ kutrāpi jāyatē |
bālakānāmiyaṁ rakṣā garbhiṇīnāmapi priyē || 143 ||
mōhanastambhanākarṣamāraṇōccāṭanāni ca |
yantradhāraṇatō nūnaṁ jāyantē sādhakasya tu || 144 ||
nīlavastrē vilikhyaitattaddhvajē sthāpayēdyadi |
tadā naṣṭā bhavatyēva pracaṇḍāpyarivāhinī || 145 ||
ētajjaptaṁ mahābhasma lalāṭē yadi dhārayēt |
tadvilōkana ēva syuḥ prāṇinastasya kiṅkarāḥ || 146 ||
rājapatnyō:’pi vivaśāḥ kimanyāḥ purayōṣitaḥ |
ētajjaptaṁ pibēttōyaṁ māsēna syānmahākaviḥ || 147 ||
paṇḍitaśca mahāvādī jāyatē nātra saṁśayaḥ |
ayutaṁ ca paṭhēt stōtraṁ puraścaraṇasiddhayē || 148 ||
daśāṁśaṁ kamalairhutvā trimadhvaktairvidhānataḥ |
svayamāyāti kamalā vāṇyā saha tadālayē || 149 ||
mantrō niṣkīlatāmāta sumukhī sumukhī bhavēt |
anantaṁ ca bhavētpuṇyamapuṇyaṁ ca kṣayaṁ vrajēt || 150 ||
puṣkarādiṣu tīrthēṣu snānatō yatphalaṁ bhavēt |
tatphalaṁ labhatē jantuḥ sumukhyāḥ stōtrapāṭhataḥ || 151 ||
ētaduktaṁ rahasyaṁ tē svasarvasvaṁ varānanē |
na prakāśyaṁ tvayā dēvi yadi siddhiṁ tvamicchasi || 152 ||
prakāśanādasiddhiḥ syātkupitā sumukhī bhavēt |
nātaḥ parataraṁ lōkē siddhidaṁ prāṇināmiha || 153 ||
vandē śrīsumukhīṁ prasannavadanāṁ pūrṇēndubimbānanāṁ
sindūrāṅkitamastakāṁ madhumadōllōlāṁ ca muktāvalīm |
śyāmāṁ kajjalikākarāṁ karagataṁ cādhyāpayantīṁ śukaṁ
guñjāpuñjavibhūṣaṇāṁ sakaruṇāmāmuktavēṇīlatām || 154 ||
iti śrīnandyāvartatantrē uttarakhaṇḍē mātaṅgī sahasranāma stōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.