Sri Matangi Stotram 2 – śrī mātaṅgī stōtram 2


mātaṅgīṁ madhupānamattanayanāṁ mātaṅga sañcāriṇīṁ
kumbhīkumbhavivr̥ttapīvarakucāṁ kumbhādipātrāñcitām |
dhyāyē:’haṁ madhumāraṇaikasahajāṁ dhyātuḥ suputrapradāṁ
śarvāṇīṁ surasiddhasādhyavanitā saṁsēvitā pādukām || 1 ||

mātaṅgī mahiṣādirākṣasakr̥tadhvāntaikadīpō maṇiḥ
manvādistuta mantrarājavilasatsadbhakta cintāmaṇiḥ |
śrīmatkaulikadānahāsyaracanā cāturya rākāmaṇiḥ
dēvi tvaṁ hr̥dayē vasādyamahimē madbhāgya rakṣāmaṇiḥ || 2 ||

jaya dēvi viśālākṣi jaya sarvēśvari jaya |
jayāñjanagiriprakhyē mahādēva priyaṅkari || 3 ||

mahāviśvēśadayitē jaya brahmādi pūjitē |
puṣpāñjaliṁ pradāsyāmi gr̥hāṇa kulanāyikē || 4 ||

jaya mātarmahākr̥ṣṇē jaya nīlōtpalaprabhē |
manōhāri namastē:’stu namastubhyaṁ vaśaṅkari || 5 ||

jaya saubhāgyadē nr̥̄ṇāṁ lōkamōhini tē namaḥ |
sarvaiśvaryapradē puṁsāṁ sarvavidyāpradē namaḥ || 6 ||

sarvāpadāṁ nāśakarīṁ sarvadāridryanāśinīm |
namō mātaṅgatanayē namaścāṇḍāli kāmadē || 7 ||

nīlāmbarē namastubhyaṁ nīlālakasamanvitē |
namastubhyaṁ mahāvāṇi mahālakṣmi namō:’stu tē || 8 ||

mahāmātaṅgi pādābjaṁ tava nityaṁ namāmyaham |
ētaduktaṁ mahādēvyā mātaṅgyāḥ stōtramuttamam || 9 ||

sarvakāmapradaṁ nityaṁ yaḥ paṭhēnmānavōttamaḥ |
vimuktaḥ sakalaiḥ pāpaiḥ samagraṁ puṇyamaśnutē || 10 ||

rājānō dāsatāṁ yānti nāryō dāsītvamāpnuyuḥ |
dāsībhūtaṁ jagatsarvaṁ śīghraṁ tasya bhavēddhruvam || 11 ||

mahākavī bhavēdvāgbhiḥ sākṣādvāgīśvarō bhavēt |
acalāṁ śriyamāpnōti aṇimādyaṣṭakaṁ labhēt || 12 ||

labhēnmanōrathān sarvān trailōkyē nāpi durlabhān |
antē śivatvamāpnōti nātra kāryā vicāraṇā || 13 ||

iti śrī mātaṅgī stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed