Maha Tripura Sundari Hrudayam – śrī mahātripurasundarī hr̥dayam


vandē sindūravarṇābhaṁ vāmōrunyastavallabham |
ikṣuvāridhimadhyasthamibharājamukhaṁ mahaḥ || 1 ||

gambhīralaharījālagaṇḍūṣitadigantaraḥ |
avyānmāmamr̥tāmbhōdhiranarghamaṇisamyutaḥ || 2 ||

madhyē tasya manōhāri madhupāravamēduram |
prasūnavigalanmādhvīpravāhaparipūritam || 3 ||

kinnarīgānamēdasvi krīḍākandaradanturam |
kāñcanadrumadhūlībhiḥ kalpitāvālavaddrumam || 4 ||

mugdhakōkilanikvāṇamukharīkr̥tadiṅmukham |
mandāratarusantānamañjarīpuñjapiñjaram || 5 ||

nāsānāḍindhamasmēranamērusumasaurabham |
āvr̥ntahasitāmbhōjadīvyadvibhramadīrghikam || 6 ||

mandaraktaśukīdaṣṭamātuluṅgaphalānvitam |
savidhasyandamānābhrasaritkallōlavēllitam || 7 ||

prasūnapāṁsusaurabhyapaśyatōharamārutam |
vakulaprasavākīrṇaṁ vandē nandanakānanam || 8 ||

tanmadhyē nīpakāntāraṁ taraṇistambhakāraṇam |
madhupālivimardālikalakvāṇakarambitam || 9 ||

kōmalaśvaśanādhūtakōrakōdgatadhūlibhiḥ |
sindūritanabhōmārgaṁ cintitaṁ siddhavandibhiḥ || 10 ||

madhyē tasya marunmārgalambimāṇikyatōraṇam |
śāṇōllikhitavaidūryakluptasālasamākulam || 11 ||

māṇikyastambhapaṭalīmayūkhavyāptadiktaṭam |
pañcaviṁśatisālāḍhyāṁ namāmi nagarōttamam || 12 ||

tatra cintāmaṇigr̥haṁ taḍitkōṭisamujjvalam |
nīlōtpalasamākīrṇaniryūhaśatasaṅkulam || 13 ||

sōmakāntamaṇikluptasōpānōdbhāsivēdikam |
candraśālācaratkētusamālīḍhanabhōntaram || 14 ||

gārutmatamaṇīkluptamaṇḍapavyūhamaṇḍitam |
nityasēvāparāmartyanibiḍadvāraśōbhitam || 15 ||

adhiṣṭhitaṁ dvārapālairasitōmarapāṇibhiḥ |
namāmi nākanārīṇāṁ sāndrasaṅgītamēduram || 16 ||

tanmadhyē taruṇārkābhaṁ taptakāñcananirmitam |
śakrādimaddvārapālaiḥ santataṁ parivēṣṭitam || 17 ||

catuṣṣaṣṭimahāvidyākalābhirabhisaṁvr̥tam |
rakṣitaṁ yōginībr̥ndai ratnasiṁhāsanaṁ bhajē || 18 ||

madhyē tasya marutsēvyaṁ caturdvārasamujjvalam |
caturasratrirēkhāḍhyāṁ cārutrivalayānvitam || 19 ||

kalādalasamāyuktaṁ kanadaṣṭadalānvitam |
caturdaśārasahitaṁ daśāradvitayānvitam || 20 ||

aṣṭakōṇayutaṁ divyamagnikōṇavirājitam |
yōgibhiḥ pūjitaṁ yōgiyōginīgaṇasēvitam || 21 ||

sarvaduḥkhapraśamanaṁ sarvavyādhivināśanam |
viṣajvaraharaṁ puṇyaṁ vividhāpadvidāraṇam || 22 ||

sarvadāridryaśamanaṁ sarvabhūpālamōhanam |
āśābhipūrakaṁ divyamarcakānāmaharniśam || 23 ||

aṣṭādaśasumarmāḍhyaṁ caturviṁśatisandhinam |
śrīmadbindugr̥hōpētaṁ śrīcakraṁ praṇamāmyaham || 24 ||

tatraiva baindavasthānē taruṇādityasannibham |
pāśāṅkuśadhanurbāṇapariṣkr̥takarāmbujam || 25 ||

pūrṇēndubimbavadanaṁ phullapaṅkajalōcanam |
kusumāyudhaśr̥ṅgārakōdaṇḍakuṭilabhruvam || 26 ||

cārucandrakalōpētaṁ candanāgururūṣitam |
mandasmitamadhūkālikiñjalkitamukhāmbujam || 27 ||

pāṭīratilakōdbhāsiphālasthalamanōharam |
anēkakōṭikandarpalāvaṇyamaruṇādharam || 28 ||

tapanīyāṁśukadharaṁ tāruṇyaśrīniṣēvitam |
kāmēśvaramahaṁ vandē kāmitārthapradaṁ nr̥ṇām || 29 ||

tasyāṅkamadhyamāsīnāṁ taptahāṭakasannibhām |
māṇikyamukuṭacchāyāmaṇḍalāruṇadiṅmukhām || 30 ||

kalavēṇīkanatphullakahlārakusumōjjvalām |
uḍurājakr̥tōttaṁsāmutpalaśyāmalālakām || 31 ||

caturthīcandrasacchātraphālarēkhāpariṣkr̥tām |
kastūrītilakārūḍhakamanīyalalantikām || 32 ||

bhrūlatāśrīparābhūtapuṣpāyudhaśarāsanām |
nālīkadaladāyādanayanatrayaśōbhitām || 33 ||

karuṇārasasampūrṇakaṭākṣahasitōjjvalām |
bhavyamuktāmaṇicārunāsāmauktikavēṣṭitām || 34 ||

kapōlayugalīnr̥tyakarṇatāṭaṅkaśōbhitām |
māṇikyavālīyugalīmayūkhāruṇadiṅmukhām || 35 ||

paripakvasubimbābhāpāṭalādharapallavām |
mañjulādharaparvasthamandasmitamanōharām || 36 ||

dvikhaṇḍadvijarājābhagaṇḍadvitayamaṇḍitām |
daraphullalasadgaṇḍadhavalāpūritānanām || 37 ||

pacēlimēndusuṣamāpāṭaccaramukhaprabhām |
kandharākāntihasitakambubimbōkaḍambarām || 38 ||

kastūrīkardamāśyāmakandharāmūlakandarām |
vāmāṁsaśikharōpāntavyālambighanavēṇikām || 39 ||

mr̥ṇālakāṇḍadāyādamr̥dubāhucatuṣṭayām |
maṇikēyūrayugalīmayūkhāruṇavigrahām || 40 ||

karamūlalasadratnakaṅkaṇakvāṇapēśalām |
karakāntisamādhūtakalpānōkahapallavām || 41 ||

padmarāgōrmikāśrēṇibhāsurāṅgulipālikām |
puṇḍrakōdaṇḍapuṣpāstrapāśāṅkuśalasatkarām || 42 ||

taptakāñcanakumbhābhastanamaṇḍalamaṇḍitām |
ghanastanataṭīkluptakāśmīrakṣōdapāṭalām || 43 ||

kūlaṅkaṣakucasphāratārahāravirājitām |
cārukausumbhakūrpāsacchannavakṣōjamaṇḍalām || 44 ||

navanīlaghanaśyāmarōmarājivirājitām |
lāvaṇyasāgarāvartanibhanābhivibhūṣitām || 45 ||

ḍimbhamuṣṭitalagrāhyamadhyayaṣṭimanōharām |
nitambamaṇḍalābhōganikvaṇanmaṇimēkhalām || 46 ||

sandhyāruṇakṣaumapaṭīsañchannajaghanasthalām |
ghanōrukāntihasitakadalīkāṇḍavibhramām || 47 ||

jānusampuṭakadvandvajitamāṇikyadarpaṇām |
jaṅghāyugalasaundaryavijitānaṅgakāhalām || 48 ||

prapadacchāyasantānajitaprācīnakacchapām |
nīrajāsanakōṭīranighr̥ṣṭacaraṇāmbujām || 49 ||

pādaśōbhāparābhūtapākāritarupallavām |
caraṇāmbhōjaśiñjānamaṇimañjīramañjulām || 50 ||

vibudhēndravadhūtsaṅgavinyastapadapallavām |
pārśvasthabhāratīlakṣmīpāṇicāmaravījitām || 51 ||

puratō nākanārīṇāṁ paśyantīṁ nr̥ttamadbhutam |
bhrūlatāñcalasambhūtapuṣpāyudhaparamparām || 52 ||

pratyagrayauvanōnmattapariphullavilōcanām |
tāmrōṣṭhīṁ taralāpāṅgīṁ sunāsāṁ sundarasmitām || 53 ||

caturarthadhruvōdārāṁ cāmpēyōdgandhikuntalām |
madhusnapitamr̥dvīkamadhurālāpapēśalām || 54 ||

śivāṁ ṣōḍaśavārṣīkāṁ śivāṅkatalavāsinīm |
cinmayīṁ hr̥dayāmbhōjē cintayējjāpakōttamaḥ || 55 ||

iti tripurasundaryā hr̥dayaṁ sarvakāmadam |
sarvadāridryaśamanaṁ sarvasampatpradaṁ nr̥ṇām || 56 ||

tāpajvarārtiśamanaṁ taruṇījanamōhanam |
mahāviṣaharaṁ puṇyaṁ māṅgalyakaramadbhutam || 57 ||

apamr̥tyuharaṁ divyamāyuṣyaśrīkaraṁ param |
apavargaikanilayamavanīpālavaśyadam || 58 ||

paṭhati dhyānaratnaṁ yaḥ prātaḥ sāyamatandritaḥ |
na viṣādaiḥ sa ca pumān prāpnōti bhuvanatrayam || 59 ||

iti śrīmahātripurasundarīhr̥dayaṁ sampūrṇam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed