Tripura Sundari Pratah Smaranam – śrī tripurasundarī prātaḥ smaraṇam


prātarnamāmi jagatāṁ jananyāścaraṇāmbujam |
śrīmattripurasundaryā vanditāyā harādibhiḥ || 1 ||

prātastripurasundaryāḥ vrajāmi caraṇāmbujam |
harirharō viriñciśca sr̥ṣṭyādīn kurutē yayā || 2 ||

prātastripurasundaryāḥ namāmi padapaṅkajam |
yatpādyamambu śirasi bhāti gaṅgā mahēśituḥ || 3 ||

prātaḥ pāśāṅkuśa śara cāpahastāṁ namāmyaham |
udyadādityasaṅkāśāṁ śrīmattripurasundarīm || 4 ||

prātarnamāmi pādābjaṁ yayēdaṁ bhāsatē jagat |
tasyāstripurasundaryāḥ yatprasādānnivartatē || 5 ||

yaḥ ślōka pañcakamidaṁ prātarnityaṁ paṭhēnnaraḥ |
tasmai dadyādātmapadaṁ śrīmattripurasundarī || 6 ||

trailōkyacaitanyamayē parēśi
śrīnāthanityē bhavadājñayaiva |
prātaḥ samutthāya tava priyārthaṁ
saṁsārayātrāmanuvartayiṣyē || 7 ||

saṁsārayātrāmanuvartamānaṁ
tvadājñāyā śrītripurē parēśi |
spardhā tiraskāra kalipramāda
bhayāni māmabhibhavantu mātaḥ || 8 ||

jānāmi dharmaṁ na ca mē pravr̥ttiḥ
jānāmyadharmaṁ na ca mē nivr̥ttiḥ |
tvayā hr̥ṣīkēśi hr̥disthayā:’haṁ
yathā niyuktō:’smi tathā karōmi || 9 ||

iti śrī tripurasundarī prātaḥ smaraṇam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed