Maha Tripura Sundari Shatkam – śrī mahātripurasundarī ṣaṭkam


manōjñamaṇikuṇḍalāṁ mahitacakrarājālayāṁ
manō:’mbujavihāriṇīṁ paraśivasya vāmāṅkagām |
mahāharimukhāmarapraṇatapādapaṅkēruhāṁ
mahātripurasundarīṁ manasi bhāvayē santatam || 1 ||

mataṅgamunipūjitāṁ mathitapāpasaṅghāṁ javā-
-nmadāruṇitalōcanāṁ madamukhārinirvāpiṇīm |
manaḥsu yamināṁ sadā sthitivihāriṇīṁ mōdatō
mahātripurasundarīṁ manasi bhāvayē santatam || 2 ||

vicitrakavitāpradāṁ natatatērvilambaṁ vinā
vidhīndraharivanditāṁ vidhiniṣēdhasaktārcitām |
vināyakavibhāvasūdbhavavibhāsipārśvadvayāṁ
mahātripurasundarīṁ manasi bhāvayē santatam || 3 ||

vininditavibhāvarīviṭasahasragarvānanāṁ
vinirmitajagattrayīṁ vidhusamānamandasmitām |
vibōdhanapaṭīyasīṁ vinatasantatēḥ satvaraṁ
mahātripurasundarīṁ manasi bhāvayē santatam || 4 ||

vimānacaramāninīvihitapādasēvāṁ mudā
viśālanayanāmbujāṁ vidhr̥tacāpapāśāṅkuśām |
viśuddhisarasīruhē kr̥tanijāsanāṁ sarvadā
mahātripurasundarīṁ manasi bhāvayē santatam || 5 ||

virāgijanasēvitāṁ vimalabuddhisandāyinīṁ
virādharipupūjitāṁ vividharatnabhūṣōjjvalām |
viriñciharisundarīkalitacāmarāvījanāṁ
mahātripurasundarīṁ manasi bhāvayē santatam || 6 ||

iti śr̥ṅgēri śrījagadguru śrīsaccidānandaśivābhinavanr̥siṁha bhāratīsvāmibhiḥ viracitaṁ śrī mahātripurasundarī ṣaṭkam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed