Maha Tripura Sundari Shatkam – श्री महात्रिपुरसुन्दरी षट्कम्


मनोज्ञमणिकुण्डलां महितचक्रराजालयां
मनोऽम्बुजविहारिणीं परशिवस्य वामाङ्कगाम् ।
महाहरिमुखामरप्रणतपादपङ्केरुहां
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ १ ॥

मतङ्गमुनिपूजितां मथितपापसङ्घां जवा-
-न्मदारुणितलोचनां मदमुखारिनिर्वापिणीम् ।
मनःसु यमिनां सदा स्थितिविहारिणीं मोदतो
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ २ ॥

विचित्रकविताप्रदां नतततेर्विलम्बं विना
विधीन्द्रहरिवन्दितां विधिनिषेधसक्तार्चिताम् ।
विनायकविभावसूद्भवविभासिपार्श्वद्वयां
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ३ ॥

विनिन्दितविभावरीविटसहस्रगर्वाननां
विनिर्मितजगत्त्रयीं विधुसमानमन्दस्मिताम् ।
विबोधनपटीयसीं विनतसन्ततेः सत्वरं
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ४ ॥

विमानचरमानिनीविहितपादसेवां मुदा
विशालनयनाम्बुजां विधृतचापपाशाङ्कुशाम् ।
विशुद्धिसरसीरुहे कृतनिजासनां सर्वदा
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ५ ॥

विरागिजनसेवितां विमलबुद्धिसन्दायिनीं
विराधरिपुपूजितां विविधरत्नभूषोज्ज्वलाम् ।
विरिञ्चिहरिसुन्दरीकलितचामरावीजनां
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ६ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह भारतीस्वामिभिः विरचितं श्री महात्रिपुरसुन्दरी षट्कम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed