Tripura Sundari Pancharatna Stotram – śrī tripurasundarī pañcaratna stōtram


nīlālakāṁ śaśimukhīṁ navapallavōṣṭhīṁ
cāmpēyapuṣpasuṣamōjjvaladivyanāsām |
padmēkṣaṇāṁ mukurasundaragaṇḍabhāgāṁ
tvāṁ sāmprataṁ tripurasundari dēvi vandē || 1 ||

śrīkundakuḍmalaśikhōjjvaladantabr̥nda-
-mandasmitadyutitirōhitacāruvāṇīm |
nānāmaṇisthagitahārasucārukaṇṭhīṁ
tvāṁ sāmprataṁ tripurasundari dēvi vandē || 2 ||

pīnastanīṁ ghanabhujāṁ vipulābjahastāṁ
bhr̥ṅgāvalījitasuśōbhitarōmarājim |
mattēbhakumbhakucabhārasunamramadhyāṁ
tvāṁ sāmprataṁ tripurasundari dēvi vandē || 3 ||

rambhōjjvalōruyugalāṁ mr̥garājapatrā-
-mindrādidēvamakuṭōjjvalapādapadmām |
hēmāmbarāṁ ghanaghr̥tāñcitakhaḍgavallīṁ
tvāṁ sāmprataṁ tripurasundari dēvi vandē || 4 ||

mattēbhavaktrajananīṁ mr̥ḍadēhayuktāṁ
śailāgramadhyanilayāṁ varasundarāṅgīm |
kōṭīśvarākhyahr̥disaṁsthitapādapadmāṁ
tvāṁ sāmprataṁ tripurasundari dēvi vandē || 5 ||

bālē tvatpādayugalaṁ dhyātvā samprati nirmitam |
navīnaṁ pañcaratnaṁ ca dhāryatāṁ caraṇadvayē || 6 ||

iti śrī tripurasundarī pañcaratna stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed