Tripurasundari Veda Pada Stava – śrī tripurasundarī vēdapāda stavaḥ


vēdapādastavaṁ vakṣyē dēvyāḥ priyacikīrṣayā |
yathāmati matiṁ dēvastannō dantiḥ pracōdayāt || 1 ||

akiñcitkarakarmabhyaḥ pratyāhr̥tya kr̥pāvaśāt |
subrahmaṇyaḥ stutāvasyāṁ tannaḥ ṣaṇmukhaḥ pracōdayāt || 2 ||

akārādikṣakārāntavarṇāvayavaśālinī |
vīṇāpustakahastāvyātpraṇō dēvī sarasvatī || 3 ||

yā varṇapadavākyārthagadyapadyasvarūpiṇī |
vāci nartayatu kṣipraṁ mēdhāṁ dēvī sarasvatī || 4 ||

upāsyamānā viprēndraiḥ sandhyāsu ca tisr̥ṣvapi |
sadyaḥ prasīda mē mātaḥ sandhyāvidyē sarasvatī || 5 ||

mandā nindālōlupāhaṁ svabhāvā-
-dētatstōtraṁ pūryatē kiṁ mayēti |
mā tē bhītirhē matē tvādr̥śānā-
-mēṣā nētrī rādhasā sūnr̥tānām || 6 ||

taraṅgabhrukuṭīkōṭibhaṅgyā tarjayatē jarām |
sudhāmayāya śubhrāya sindhūnāṁ patayē namaḥ || 7 ||

tasya madhyē maṇidvīpaḥ kalpakārāmabhūṣitaḥ |
astu mē lalitāvāsaḥ svastidā abhayaṅkaraḥ || 8 ||

kadambamañjarīniryadvāruṇīpāraṇōnmadaiḥ |
dvirēphairvarṇanīyāya vanānāṁ patayē namaḥ || 9 ||

tatra vaprāvalī līlā gaganōllaṅghigōpuram |
mātaḥ kautūhalaṁ dadyātsagṁhāryaṁ nagaraṁ tava || 10 ||

makarandajharīmajjanmilindakulasaṅkulām |
mahāpadmāṭavīṁ vandē yaśasā samparīvr̥tām || 11 ||

tatraiva cintāmaṇidhōraṇārcibhi-
-rvinirmitaṁ rōpitaratnaśr̥ṅgam |
bhajē bhavānībhavanāvataṁsa-
-mādityavarṇaṁ tamasaḥ parastāt || 12 ||

munibhiḥ svātmalābhāya yaccakraṁ hr̥di sēvyatē |
tatra paśyāmi buddhyā tadakṣarē paramē vyōman || 13 ||

pañcabrahmamayō mañcastatra yō bindumadhyagaḥ |
tava kāmēśi vāsō:’yamāyuṣmantaṁ karōtu mām || 14 ||

nānāratnagulucchālīkāntikimmīlitōdaram |
vimr̥śāmi vitānaṁ tē:’tiślakṣṇamatilōmaśam || 15 ||

paryaṅkatalpōpari darśanīyaṁ
sabāṇacāpāṅkuśapāśapāṇim |
aśēṣabhūṣāramaṇīyamīḍē
trilōcanaṁ nīlakaṇṭhaṁ praśāntam || 16 ||

jaṭāruṇaṁ candrakalālalāmaṁ
udvēlalāvaṇyakalābhirāmam |
kāmēśvaraṁ kāmaśarāsanāṅkaṁ
samastasākṣiṁ tamasaḥ parastāt || 17 ||

tatra kāmēśavāmāṅkē khēlantīmalikuntalām |
saccidānandalaharīṁ mahālakṣmīmupāsmahē || 18 ||

cārugōrōcanāpaṅkajambālitaghanastanīm |
namāmi tvāmahaṁ lōkamātaraṁ padmamālinīm || 19 ||

śivē namannirjarakuñjarāsura-
-pratōlikāmaulimarīcivīcibhiḥ |
idaṁ tava kṣālanajātasaubhagaṁ
caraṇaṁ nō lōkē sudhitāṁ dadhātu || 20 ||

kalpasyādau kāraṇēśānapi trī-
-nsraṣṭuṁ dēvi trīnguṇānādadhānām |
sēvē nityaṁ śrēyasē bhūyasē tvā-
-majāmēkāṁ lōhitaśuklakr̥ṣṇām || 21 ||

kēśōdbhūtairadbhutāmōdapūrai-
-rāśābr̥ndaṁ sāndramāpūrayantīm |
tvāmānamya tvatprasādātsvayambhū-
-rasmānmāyī sr̥jatē viśvamētat || 22 ||

ardhōnmīladyauvanōddāmadarpāṁ
divyākalpairarpayantīṁ mayūkhān |
dēvi dhyātvā tvāṁ purā kaiṭabhāri-
-rviśvaṁ bibharti bhuvanasya nābhiḥ || 23 ||

kalhāraśrīmañjarīpuñjarītiṁ
dhikkurvantīmamba tē pāṭalimnā |
mūrtiṁ dhyātvā śāśvatīṁ bhūtimāya-
-nnindrō rājā jagatō ya īśē || 24 ||

dēvatāntaramantraughajapaśrīphalabhūtayā |
jāpakastava dēvyantē vidyayā vindatē:’mr̥tam || 25 ||

puṁskōkilakalakvāṇakōmalālāpaśālini |
bhadrāṇi kuru mē mātarduritāni parāsuva || 26 ||

antēvāsinnasti cēttē mumukṣā
vakṣyē yuktiṁ muktasarvaiṣaṇaḥ san |
sadbhyaḥ sākṣātsundarīṁ jñaptirūpāṁ
śraddhābhaktidhyānayōgādavēhi || 27 ||

ṣōḍhānyāsādidēvaiśca sēvitā cakramadhyagā |
kāmēśamahiṣī bhūyaḥ ṣōḍaśī śarma yacchatu || 28 ||

śāntō dāntō dēśikēndraṁ praṇamya
tasyādēśāttārakaṁ mantratattvam |
jānītē cēdamba dhanyaḥ samānaṁ
nātaḥ paraṁ vēditavyaṁ hi kiñcit || 29 ||

tvamēva kāraṇaṁ kāryaṁ kriyā jñānaṁ tvamēva ca |
tvāmamba na vinā kiñcittvayi sarvaṁ pratiṣṭhitam || 30 ||

parāgamadrīndrasutē tavāṅghri-
-sarōjayōramba dadhāmi mūrdhnā |
alaṅkr̥taṁ vēdavadhūśirōbhi-
-ryatō jātō bhuvanāni viśvā || 31 ||

duṣṭāndaityānhantukāmāṁ maharṣīn
śiṣṭānanyānpātukāmāṁ karābjaiḥ |
aṣṭābhistvāṁ sāyudhairbhāsamānāṁ
durgāṁ dēvīgṁ śaraṇamahaṁ prapadyē || 32 ||

dēvi sarvānavadyāṅgi tvāmanādr̥tya yē kriyāḥ |
kurvanti niṣphalāstēṣāmadugdhā iva dhēnavaḥ || 33 ||

nāhaṁ manyē daivataṁ mānyamanya-
-ttvatpādābjādambikē kumbhajādyāḥ |
yē dhyātārō bhaktisaṁśuddhacittāḥ
parāmr̥tātparimucyanti sarvē || 34 ||

kurvāṇō:’pi durārambhāṁstava nāmāni śāmbhavi |
prajapannēti māyāntamati mr̥tyuṁ tarāmyaham || 35 ||

kalyāṇi tvaṁ kundahāsaprakāśai-
-rantardhvāntaṁ nāśayantī kṣaṇēna |
hantāsmākaṁ dhyāyatāṁ tvatpadābja-
-muccatiṣṭha mahatē saubhagāya || 36 ||

titīrṣayā bhavāmbhōdhērhayagrīvādayaḥ purā |
apramattā bhavatpūjāṁ suvidvāṁsō vitēnirē || 37 ||

madvaśyā yē durācārā yē ca sanmārgagāminaḥ |
bhavatyāḥ kr̥payā sarvē suvaryantu yajamānāḥ || 38 ||

śrīcakrasthāṁ śāśvataiśvaryadātrīṁ
pauṇḍraṁ cāpaṁ puṣpabāṇāndadhānām |
bandhūkābhāṁ bhāvayāmi trinētrāṁ
tāmagnivarṇāṁ tapasā jvalantīm || 39 ||

bhavāni tava pādābjanirṇējanapavitratāḥ |
bhavāmayapraśāntyai tvāmapō yācāmi bhēṣajam || 40 ||

cidānandasudhāmbhōdhēstavānandalavō:’sti yaḥ |
kāraṇēśaistribhiḥ sākaṁ tadviśvamupajīvati || 41 ||

nō vā yāgairnaiva pūrtādikr̥tyai-
-rnō vā japyairnō mahadbhistapōbhiḥ |
nō vā yōgaiḥ klēśakr̥dbhiḥ sumēdhā
nicāyyēmāṁ śāntimatyantamēti || 42 ||

prātaḥ pāhi mahāvidyē madhyāhnē tu mr̥ḍapriyē |
sāyaṁ pāhi jagadvandyē punarnaḥ pāhi viśvataḥ || 43 ||

bandhūkābhairbhānubhirbhāsayantī
viśvaṁ śaśvattuṅgapīnastanārdhā |
lāvaṇyābdhēḥ sundari tvaṁ prasādā-
-dāyuḥ prajāgṁ rayimasmāsu dhēhi || 44 ||

karṇākarṇaya mē tattvaṁ yā cicchaktiritīryatē |
trirvadāmi mumukṣūṇāṁ sā kāṣṭhā sā parā gatiḥ || 45 ||

vāgdēvīti tvāṁ vadantyamba kēci-
-llakṣmīrgaurītyēvamanyē:’pyuśanti |
śaśvanmātaḥ pratyagadvaitarūpāṁ
śaṁsanti kēcinnividō janāḥ || 46 ||

lalitēti sudhāpūramādhurīcōramambikē |
tava nāmāsti yattēna jihvā mē madhumattamā || 47 ||

yē sampannāḥ sādhanaistaiścatturbhiḥ
śuśrūṣābhirdēśikaṁ prīṇayanti |
samyagvidvān śuddhasattvāntarāṇāṁ
tēṣāmēvaitāṁ brahmavidyāṁ vadēta || 48 ||

abhicārādibhiḥ kr̥tyāṁ yaḥ prērayati mayyumē |
tava huṅkārasantrastā pratyakkartāramr̥cchatu || 49 ||

jagatpavitri māmikāmapāharāśu durjarām |
prasīda mē dayādhunē praśastimamba naḥ skr̥dhi || 50 ||

kadambāruṇamambāyā rūpaṁ cintaya citta mē |
muñca pāpīyasīṁ niṣṭhāṁ mā gr̥dhaḥ kasya sviddhanam || 51 ||

bhaṇḍabhaṇḍanalīlāyāṁ raktacandanapaṅkilaḥ |
aṅkuśastava taṁ hanyādyaśca nō dviṣatē janaḥ || 52 ||

rē rē citta tvaṁ vr̥dhā śōkasindhau
majjasyantarvacmyupāyaṁ vimuktyai |
dēvyāḥ pādau pūjayaikākṣarēṇa
tattē padaṁ saṅgrahēṇa bravīmyōm || 53 ||

cañcadbālātapajyōtsnākalāmaṇḍalaśālinē |
aikṣavāya namō mātarbāhubhyāṁ tava dhanvanē || 54 ||

tāmēvādyāṁ brahmavidyāmupāsē
mūrtairvēdaiḥ stūyamānāṁ bhavānīm |
hanta svātmatvēna yāṁ muktikāmō
matvā dhīrō harṣaśōkau jahāti || 55 ||

śaraṇaṁ karavāṇyamba caraṇaṁ tava sundari |
śapē tvatpādukābhyāṁ mē nānyaḥ panthā ayanāya || 56 ||

ratnacchatraiścāmarairdarpaṇādyai-
-ścakrēśānīṁ sarvadōpācarantyaḥ |
yōginyō:’nyāḥ śaktayaścāṇimādyā
yūyaṁ pātaḥ svastibhiḥ sadā naḥ || 57 ||

daridraṁ māṁ vijānīhi sarvajñāsi yataḥ śivē |
dūrīkr̥tyāśu duritamathā nō vardhayā rayim || 58 ||

mahēśvari mahāmantrakūṭatrayakalēbarē |
kādividyākṣaraśrēṇimuśantastvā havāmahē || 59 ||

mūlādhārādūrdhvamantaścarantīṁ
bhittvā granthīnmūrdhni niryatsudhārdrām |
paśyantastvāṁ yē ca tr̥ptiṁ labhantē
tēṣāṁ śāntiḥ śāśvatī nētarēṣām || 60 ||

mahyaṁ druhyanti yē mātastvaddhyānāsaktacētasē |
tānamba sāyakairēbhirava brahmadviṣō jahi || 61 ||

tvadbhaktānāmamba śāntaiṣaṇānāṁ
brahmiṣṭhānāṁ dr̥ṣṭipātēna pūtaḥ |
pāpīyānapyāvr̥taḥ svarvadhūbhiḥ
śōkātigō mōdatē svargalōkē || 62 ||

santu vidyā jagatyasminsaṁsārabhramahētavaḥ |
bhajē:’haṁ tvāṁ yayā vidvānvidyayāmr̥tamaśnutē || 63 ||

vidvanmukhyairvidrumābhaṁ viśāla-
-śrōṇīśiñjanmēkhalākiṅkiṇīkam |
candrōttaṁsaṁ cinmayaṁ vastu kiñci-
-dviddhi tvamētannihitaṁ guhāyām || 64 ||

na vismarāmi cinmūrtimikṣukōdaṇḍaśālinīm |
munayaḥ sanakaprēṣṭhāstāmāhuḥ paramāṁ gatim || 65 ||

cakṣuḥprēṅkhatprēmakāruṇyadhārāṁ
haṁsajyōtsnāpūrahr̥ṣyaccakōrām |
yāmāśliṣyanmōdatē dēvadēvaḥ
sā nō dēvī suhavā śarma yacchatu || 66 ||

muñca vañcakatāṁ citta pāmaraṁ cāpi daivatam |
gr̥hāṇa padamambāyā ētadālambanaṁ param || 67 ||

kā mē bhītiḥ kā kṣatiḥ kiṁ durāpaṁ
kāmēśāṅkōttuṅgaparyaṅkasaṁsthām |
tattvātītāmacyutānandadātrīṁ
dēvīmahaṁ nirr̥tiṁ vandamānaḥ || 68 ||

cintāmaṇimayōttaṁsakāntikañcukitānanē |
lalitē tvāṁ sakr̥nnatvā na bibhēti kutaścana || 69 ||

tāruṇyōttuṅgitakucē lāvaṇyōllāsitēkṣaṇē |
tavājñayaiva kāmādyā māsmānprāpannarātayaḥ || 70 ||

ākarṇākr̥ṣṭakāmāsastrasañjātaṁ tāpamamba mē |
ācāmatu kaṭākṣastē parjanyō vr̥ṣṭimāniva || 71 ||

kurvē garvēṇāpacārānapārā-
-nadyapyamba tvatpadābjaṁ tathāpi |
manyē dhanyē dēvi vidyāvalambaṁ
mātēva putraṁ bibhr̥tāsvēnam || 72 ||

yathōpāstikṣatirna syāttava cakrasya sundari |
kr̥payā kuru kalyāṇi tathā mē svastirāyuṣi || 73 ||

cakraṁ sēvē tārakaṁ sarvasidhyai
śrīmanmātaḥ siddhayaścāṇimādyāḥ |
nityā mudrā śaktayaścāṅgadēvyō
yasmindēvā adhi viśvē niṣēduḥ || 74 ||

sukumārē sukhākārē sunētrē sūkṣmamadhyamē |
suprasannā bhava śivē sumr̥ḍīkā sarasvatī || 75 ||

vidyudvallīkandalīṁ kalpayantīṁ
mūrtiṁ sphūrtyā paṅkajaṁ dhārayantīm |
dhyāyanhi tvāṁ jāyatē sārvabhaumō
viśvā āśāḥ pr̥tanāḥ sañjayañjayan || 76 ||

avijñāya parāṁ śaktimātmabhūtāṁ mahēśvarīm |
ahō patanti nirayēṣvēkē cātmahanō janāḥ || 77 ||

sindūrābhaiḥ sundarairaṁśubr̥ndai-
-rlākṣālakṣmyāṁ majjayantīṁ jaganti |
hērambāmba tvāṁ hr̥dā lambatē ya-
-stasmai viśaḥ svayamēvānamantē || 78 ||

tava tattvaṁ vimr̥śatāṁ pratyagadvaitalakṣaṇam |
cidānandaghanādanyannēha nānāsti kiñcana || 79 ||

kaṇṭhātkuṇḍalinīṁ nītvā sahasrāraṁ śivē tava |
na punarjāyatē garbhē sumēdhā amr̥tōkṣitaḥ || 80 ||

tvatpādukānusandhānaprāptasarvātmatādr̥śi |
pūrṇāhaṅkr̥timatyasminna karma lipyatē narē || 81 ||

tavānugrahanirbhinnahr̥dayagranthiradrijē |
svātmatvēna jaganmatvā tatō na vijugupsatē || 82 ||

kadā vasudalōpētē trikōṇanavakānvitē |
āvāhayāmi cakrē tvāṁ sūryābhāṁ śriyamaiśvarīm || 83 ||

hrīmityēkaṁ tāvakaṁ vācakārṇaṁ
yajjihvāgrē dēvi jāgarti kiñcit |
kō vāyaṁ syātkāmakāmastrilōkyāṁ
sarvē:’smai dēvāḥ balimāvahanti || 84 ||

nākastrīṇāṁ kinnarīṇāṁ nr̥pāṇā-
-mapyākarṣī cētasā cintanīyam |
tvatpāṇisthaṁ kuṅkumābhaṁ śivē yaṁ
dviṣmastasminprati muñcāmi pāśam || 85 ||

nūnaṁ siṁhāsanēśvaryāstavājñāṁ śirasā vahan |
bhayēna pavamānō:’yaṁ sarvā diśō:’nuvidhāvati || 86 ||

trikalāḍhyāṁ trihr̥llēkhāṁ dvihaṁsasvarabhūṣitām |
yō japatyamba tē vidyāṁ sō:’kṣaraḥ paramaḥ svarāṭ || 87 ||

dāridryābdhau dēvi magnō:’pi śaśva-
-dvācā yācē nāhamamba tvadanyam |
tasmādasmadvāñchitaṁ pūrayaita-
-duṣā sā naktā sudughēva dhēnuḥ || 88 ||

yō vā yadyatkāmanākr̥ṣṭacittaḥ
stutvōpāstē dēvi tē cakravidyām |
kalyāṇānāmālayaḥ kālayōgā-
-ttaṁ taṁ lōkaṁ jayatē tāṁśca kāmān || 89 ||

sādhakaḥ satataṁ kuryādaikyaṁ śrīcakradēhayōḥ |
tathā dēvyātmanōraikyamētāvadanuśāsanam || 90 ||

hastāmbhōjaprōllasaccāmarābhyāṁ
śrīvāṇībhyāṁ pārśvayōrvījyamānām |
śrīsaṁmrājñi tvāṁ sadālōkayēyaṁ
sadā sadbhiḥ sēvyamānāṁ nigūḍhām || 91 ||

iṣṭāniṣṭaprāptivicchittihētuḥ
stōtuṁ vācāṁ kluptirityēva manyē |
tvadrūpaṁ hi svānubhūtyaikavēdyaṁ
na cakṣuṣā gr̥hyatē nāpi vācā || 92 ||

harasvaraiścaturvargapradaṁ mantraṁ sabindukam |
dēvyā japata viprēndrā anyā vācō vimuñcatha || 93 ||

yastē rākācandrabimbāsanasthāṁ
pīyūṣābdhiṁ kalpayantīṁ mayūkhaiḥ |
mūrtiṁ bhaktyā dhyāyatē hr̥tsarōjē
na tasya rōgō na jarā na mr̥tyuḥ || 94 ||

tubhyaṁ mātaryō:’ñjaliṁ mūrdhni dhattē
mauliśrēṇyā bhūbhujastaṁ namanti |
yaḥ stauti tvāmamba cidvallivācā
taṁ dhīrāsaḥ kavaya unnayanti || 95 ||

vairiñcōghairviṣṇurudrēndrabr̥ndai-
-rdurgākālībhairavīśaktisaṅghaiḥ |
yantrēśi tvaṁ vartasē stūyamānā
na tatra sūryō bhāti na candratārakam || 96 ||

bhūtyai bhavāni tvāṁ vandē surāḥ śatamakhādayaḥ |
tvāmānamya samr̥ddhāḥ syurāyō dhāmāni divyāni || 97 ||

puṣpavatpullatāṭaṅkāṁ prātarādityapāṭalām |
yastvāmantaḥ smaratyamba tasya dēvā asanvaśē || 98 ||

vaśyē vidrumasaṅkāśāṁ vidyāyāṁ viśadaprabhām |
tvāmamba bhāvayēdbhūtyai suvarṇāṁ hēmamālinīm || 99 ||

vāmāṅkasthāmīśiturdīpyamānāṁ
bhūṣābr̥ndairindurēkhāvataṁsām |
yastvāṁ paśyan santataṁ naiva tr̥ptaḥ
tasmai ca dēvi vaṣaḍastu tubhyam || 100 ||

navanīpavanīvāsalālasōttaramānasē |
śr̥ṅgāradēvatē mātaḥ śriyaṁ vāsaya mē kulē || 101 ||

bhaktyābhaktyā vāpi padyāvasāna-
-śrutyā stutyā caitayā stauti yastvām |
tasya kṣipraṁ tvatprasādēna mātaḥ
satyāḥ santu yajamānasya kāmāḥ || 102 ||

bāliśēna mayā prōktamapi vātsalyaśālinōḥ |
ānandamādidampatyōrimā vardhantu vāṅgiraḥ || 103 ||

mādhurīsaurabhāvāsacāpasāyakadhāriṇīm |
dēvīṁ dhyāyan paṭhēdētatsarvakāmārthasiddhayē || 104 ||

stōtramētatprajapatastava tripurasundari |
anudvīkṣya bhayāddūraṁ mr̥tyurdhāvati pañcamaḥ || 105 ||

yaḥ paṭhati stutimētāṁ
vidyāvantaṁ tamamba dhanavantam |
kuru dēvi yaśasvantaṁ
varcasvantaṁ manuṣyēṣu || 106 ||

yē śr̥ṇvanti stutimimāṁ tava dēvyanasūyakāḥ |
tēbhyō dēhi śriyaṁ vidyāmudvarca uttanūbalam || 107 ||

tvāmēvāhaṁ staumi nityaṁ praṇaumi
śrīvidyēśāṁ vacmi sañcintayāmi |
adhyāstē yā viśvamātā virājō
hr̥tpuṇḍarīkaṁ virajaṁ viśuddham || 108 ||

śaṅkarēṇa racitaṁ stavōttamaṁ
yaḥ paṭhējjagati bhaktimānnaraḥ |
tasya siddhiratulā bhavēddhruvā
sundarī ca satataṁ prasīdati || 109 ||

yatraiva yatraiva manō madīyaṁ
tatraiva tatraiva tava svarūpam |
yatraiva yatraiva śirō madīyaṁ
tatraiva tatraiva padadvayaṁ tē || 110 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kr̥tau tripurasundarī vēdapāda stavaḥ |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed