Tripurasundari Manasa Puja Stotram – śrī tripurasundarī mānasapūjā stōtram


mama na bhajanaśaktiḥ pādayōstē na bhakti-
-rna ca viṣayaviraktirdhyānayōgē na saktiḥ |
iti manasi sadāhaṁ cintayannādyaśaktē
ruciravacanapuṣpairarcanaṁ sañcinōmi || 1 ||

vyāptaṁ hāṭakavigrahairjalacarairārūḍhadēvavrajaiḥ
pōtairākulitāntaraṁ maṇidharairbhūmīdharairbhūṣitam |
āraktāmr̥tasindhumuddhuracaladvicīcayavyākula-
-vyōmānaṁ paricintya santatamahō cētaḥ kr̥tārthībhava || 2 ||

tasminnujjvalaratnajālavilasatkānticchaṭābhiḥ sphuṭaṁ
kurvāṇaṁ viyadindracāpanicayairācchāditaṁ sarvataḥ |
uccaiḥśr̥ṅganiṣaṇṇadivyavanitābr̥ndānanaprōllasa-
-dgītākarṇananiścalākhilamr̥gaṁ dvīpaṁ namaskurmahē || 3 ||

jātīcampakapāṭalādisumanaḥsaurabhyasambhāvitaṁ
hrīṅkāradhvanikaṇṭhakōkilakuhūprōllāsicūtadrumam |
āvirbhūtasugandhicandanavanaṁ dr̥ṣṭipriyaṁ nandanaṁ
cañcaccañcalacañcarīkacaṭulaṁ cētaściraṁ cintaya || 4 ||

paripatitaparāgaiḥ pāṭalakṣōṇibhāgō
vikasitakusumōccaiḥ pītacandrārkaraśmiḥ |
aliśukapikarājīkūjitaiḥ śrōtrahārī
sphuratu hr̥di madīyē nūnamudyānarājaḥ || 5 ||

ramyadvārapurapracāratamasāṁ saṁhārakāriprabha
sphūrjattōraṇabhārahārakamahāvistārahāradyutē |
kṣōṇīmaṇḍalahēmahāravilasatsaṁsārapāraprada
prōdyadbhaktamanōvihāra kanakaprākāra tubhyaṁ namaḥ || 6 ||

udyatkāntikalāpakalpitanabhaḥsphūrjadvitānaprabhaḥ
satkr̥ṣṇāgarudhūpavāsitaviyatkāṣṭhāntarē viśrutaḥ |
sēvāyātasamastadaivatagaṇairāsēvyamānō:’niśaṁ
sō:’yaṁ śrīmaṇimaṇḍapō:’navarataṁ maccētasi dyōtatām || 7 ||

kvāpi prōdbhaṭapadmarāgakiraṇavrātēna sandhyāyitaṁ
kutrāpi sphuṭavisphuranmarakatadyutyā tamisrāyitam |
madhyālambiviśālamauktikarucā jyōtsnāyitaṁ kutraci-
-nmātaḥ śrīmaṇimandiraṁ tava sadā vandāmahē sundaram || 8 ||

uttuṅgālayavisphuranmarakataprōdyatprabhāmaṇḍalā-
-nyālōkyāṅkuritōtsavairnavatr̥ṇākīrṇasthalīśaṅkayā |
nītō vājibhirutpathaṁ bata rathaḥ sūtēna tigmadyutē-
-rvalgāvalgitahastamastaśikharaṁ kaṣṭairitaḥ prāpyatē || 9 ||

maṇisadanasamudyatkāntidhārānuraktē
viyati caramasandhyāśaṅkinō bhānurathyāḥ |
śithilitagatakupyatsūtahuṅkāranādaiḥ
kathamapi maṇigēhāduccakairuccalanti || 10 ||

bhaktyā kiṁ nu samarpitāni bahudhā ratnāni pāthōdhinā
kiṁ vā rōhaṇaparvatēna sadanaṁ yairviśvakarmākarōt |
ā jñātaṁ girijē kaṭākṣakalayā nūnaṁ tvayā tōṣitē
śambhau nr̥tyati nāgarājaphaṇinā kīrṇā maṇiśrēṇayaḥ || 11 ||

vidūramuktavāhanairvinamramaulimaṇḍalai-
-rnibaddhahastasampuṭaiḥ prayatnasamyatēndriyaiḥ |
viriñciviṣṇuśaṅkarādibhirmudā tavāmbikē
pratīkṣyamāṇanirgamō vibhāti ratnamaṇḍapaḥ || 12 ||

dhvananmr̥daṅgakāhalaḥ pragītakiṁnarīgaṇaḥ
pranr̥ttadivyakanyakaḥ pravr̥ttamaṅgalakramaḥ |
prakr̥ṣṭasēvakavrajaḥ prahr̥ṣṭabhaktamaṇḍalō
mudē mamāstu santataṁ tvadīyaratnamaṇḍapaḥ || 13 ||

pravēśanirgamākulaiḥ svakr̥tyaraktamānasai-
-rbahiḥsthitāmarāvalīvidhīyamānabhaktibhiḥ |
vicitravastrabhūṣaṇairupētamaṅganājanaiḥ
sadā karōtu maṅgalaṁ mamēha ratnamaṇḍapaḥ || 14 ||

suvarṇaratnabhūṣitairvicitravastradhāribhi-
-rgr̥hītahēmayaṣṭibhirniruddhasarvadaivataiḥ |
asaṅkhyasundarījanaiḥ purasthitairadhiṣṭhitō
madīyamētu mānasaṁ tvadīyatuṅgatōraṇaḥ || 15 ||

indrādīṁśca digīśvarānsahaparīvārānathō sāyudhā-
-nyōṣidrūpadharānsvadikṣu nihitānsañcintya hr̥tpaṅkajē |
śaṅkhē śrīvasudhārayā vasumatīyuktaṁ ca padmaṁ smara-
-nkāmaṁ naumi ratipriyaṁ sahacaraṁ prītyā vasantaṁ bhajē || 16 ||

gāyantīḥ kalavīṇayātimadhuraṁ huṅkāramātanvatī-
-rdvārābhyāsakr̥tasthitīriha sarasvatyādikāḥ pūjayan |
dvārē naumi madōnmadaṁ suragaṇādhīśaṁ madēnōnmadāṁ
mātaṅgīmasitāmbarāṁ parilasanmuktāvibhūṣāṁ bhajē || 17 ||

kastūrikāśyāmalakōmalāṅgīṁ
kādambarīpānamadālasāṅgīm |
vāmastanāliṅgitaratnavīṇāṁ
mātaṅgakanyāṁ manasā smarāmi || 18 ||

vikīrṇacikurōtkarē vigalitāmbarāḍambarē
madākulitalōcanē vimalabhūṣaṇōdbhāsini |
tiraskariṇi tāvakaṁ caraṇapaṅkajaṁ cintaya-
-nkarōmi paśumaṇḍalīmalikamōhadugdhāśayām || 19 ||

pramattavāruṇīrasairvighūrṇamānalōcanāḥ
pracaṇḍadaityasūdanāḥ praviṣṭabhaktamānasāḥ |
upōḍhakajjalacchavicchaṭāvirājivigrahāḥ
kapālaśūladhāriṇīḥ stuvē tvadīyadūtikāḥ || 20 ||

sphūrjannavyayavāṅkurōpalasitābhōgaiḥ puraḥ sthāpitai-
-rdīpōdbhāsiśarāvaśōbhitamukhaiḥ kumbhairnavaiḥ śōbhinā |
svarṇābaddhavicitraratnapaṭalīcañcatkapāṭaśriyā
yuktaṁ dvāracatuṣṭayēna girijē vandē maṇīmandiram || 21 ||

āstīrṇāruṇakambalāsanayutaṁ puṣpōpahārānvitaṁ
dīptānēkamaṇipradīpasubhagaṁ rājadvitānōttamam |
dhūpōdgārisugandhisambhramamiladbhr̥ṅgāvalīguñjitaṁ
kalyāṇaṁ vitanōtu mē:’navarataṁ śrīmaṇḍapābhyantaram || 22 ||

kanakaracitē pañcaprētāsanēna virājitē
maṇigaṇacitē raktaśvētāmbarāstaraṇōttamē |
kusumasurabhau talpē divyōpadhānasukhāvahē
hr̥dayakamalē prādurbhūtāṁ bhajē paradēvatām || 23 ||

sarvāṅgasthitiramyarūparucirāṁ prātaḥ samabhyutthitāṁ
jr̥mbhāmañjumukhāmbujāṁ madhumadavyāghūrṇadakṣitrayām |
sēvāyātasamastasaṁnidhisakhīḥ saṁmānayantīṁ dr̥śā
sampaśyanparadēvatāṁ paramahō manyē kr̥tārthaṁ januḥ || 24 ||

uccaistōraṇavartivādyanivahadhvānē samujjr̥mbhitē
bhaktairbhūmivilagnamaulibhiralaṁ daṇḍapraṇāmē kr̥tē |
nānāratnasamūhanaddhakathanasthālīsamudbhāsitāṁ
prātastē parikalpayāmi girijē nīrājanāmujjvalām || 25 ||

pādyaṁ tē parikalpayāmi padayōrarghyaṁ tathā hastayōḥ
saudhībhirmadhuparkamamba madhuraṁ dhārābhirāsvādaya |
tōyēnācamanaṁ vidhēhi śucinā gāṅgēna matkalpitaṁ
sāṣṭāṅgaṁ praṇipātamīśadayitē dr̥ṣṭyā kr̥tārthī kuru || 26 ||

mātaḥ paśya mukhāmbujaṁ suvimalē dattē mayā darpaṇē
dēvi svīkuru dantadhāvanamidaṁ gaṅgājalēnānvitam |
suprakṣālitamānanaṁ viracayansnigdhāmbaraprōñchanaṁ
drāgaṅgīkuru tattvamamba madhuraṁ tāmbūlamāsvādaya || 27 ||

nidhēhi maṇipādukōpari padāmbujaṁ majjanā-
-layaṁ vraja śanaiḥ sakhīkr̥takarāmbujālambanam |
mahēśi karuṇānidhē tava dr̥gantapātōtsukā-
-nvilōkaya manāgamūnubhayasaṁsthitāndaivatān || 28 ||

hēmaratnavaraṇēna vēṣṭitaṁ
vistr̥tāruṇavitānaśōbhitam |
sajjasarvaparicārikājanaṁ
paśya majjanagr̥haṁ manō mama || 29 ||

kanakakalaśajālasphāṭikasnānapīṭhā-
-dyupakaraṇaviśālaṁ gandhamattālimālam |
sphuradaruṇavitānaṁ mañjugandharvagānaṁ
paramaśivamahēlē majjanāgāramēhi || 30 ||

pīnōttuṅgapayōdharāḥ parilasatsampūrṇacandrānanā
ratnasvarṇavinirmitāḥ parilasatsūkṣmāmbaraprāvr̥tāḥ |
hēmasnānaghaṭīstathā mr̥dupaṭīrudvartanaṁ kausumaṁ
tailaṁ kaṅkatikaṁ karēṣu dadhatīrvandē:’mba tē dāsikāḥ || 31 ||

tatra sphāṭikapīṭhamētya śanakairuttāritālaṅkr̥ti-
-rnīcairujjhitakañcukōparihitāraktōttarīyāmbarā |
vēṇībandhamapāsya kaṅkatikayā kēśaprasādaṁ manā-
-kkurvāṇā paradēvatā bhagavatī cittē mama dyōtatām || 32 ||

abhyaṅgaṁ girijē gr̥hāṇa mr̥dunā tailēna sampāditaṁ
kāśmīrairagarudravairmalayajairudvartanaṁ kāraya |
gītē kiṁnarakāminībhirabhitō vādyē mudā vāditē
nr̥tyantīmiha paśya dēvi puratō divyāṅganāmaṇḍalīm || 33 ||

kr̥taparikarabandhāstuṅgapīnastanāḍhyā
maṇinivahanibaddhā hēmakumbhīrdadhānāḥ |
surabhisalilaniryadgandhalubdhālimālāḥ
savinayamupatasthuḥ sarvataḥ snānadāsyaḥ || 34 ||

udgandhairagarudravaiḥ surabhiṇā kastūrikāvāriṇā
sphūrjatsaurabhayakṣakardamajalaiḥ kāśmīranīrairapi |
puṣpāmbhōbhiraśēṣatīrthasalilaiḥ karpūrapāthōbharaiḥ
snānaṁ tē parikalpayāmi girijē bhaktyā tadaṅgīkuru || 35 ||

pratyaṅgaṁ parimārjayāmi śucinā vastrēṇa samprōñchanaṁ
kurvē kēśakalāpamāyatataraṁ dhūpōttamairdhūpitam |
ālībr̥ndavinirmitāṁ yavanikāmāsthāpya ratnaprabhaṁ
bhaktatrāṇaparē mahēśagr̥hiṇi snānāmbaraṁ mucyatām || 36 ||

pītaṁ tē parikalpayāmi nibiḍaṁ caṇḍātakaṁ caṇḍikē
sūkṣmaṁ snigdhamurīkuruṣva vasanaṁ sindūrapūraprabham |
muktāratnavicitrahēmaracanācāruprabhābhāsvaraṁ
nīlaṁ kañcukamarpayāmi giriśaprāṇapriyē sundari || 37 ||

vilulitacikurēṇa cchāditāṁsapradēśē
maṇinikaravirājatpādukānyastapādē |
sulalitamavalambya drāksakhīmaṁsadēśē
giriśagr̥hiṇi bhūṣāmaṇṭapāya prayāhi || 38 ||

lasatkanakakuṭ-ṭimasphuradamandamuktāvalī-
-samullasitakāntibhiḥ kalitaśakracāpavrajē |
mahābharaṇamaṇḍapē nihitahēmasiṁhāsanaṁ
sakhījanasamāvr̥taṁ samadhitiṣṭha kātyāyani || 39 ||

snigdhaṁ kaṅkatikāmukhēna śanakaiḥ saṁśōdhya kēśōtkaraṁ
sīmantaṁ viracayya cāru vimalaṁ sindūrarēkhānvitam |
muktābhirgrathitālakāṁ maṇicitaiḥ sauvarṇasūtraiḥ sphuṭaṁ
prāntē mauktikagucchakōpalatikāṁ grathnāmi vēṇīmimām || 40 ||

vilambivēṇībhujagōttamāṅga-
-sphuranmaṇibhrāntimupānayantam |
svarōciṣōllāsitakēśapāśaṁ
mahēśi cūḍāmaṇimarpayāmi || 41 ||

tvāmāśrayadbhiḥ kabarītamisrai-
-rbandīkr̥taṁ drāgiva bhānubimbam |
mr̥ḍāni cūḍāmaṇimādadhānaṁ
vandāmahē tāvakamuttamāṅgam || 42 ||

svamadhyanaddhahāṭakasphuranmaṇiprabhākulaṁ
vilambimauktikacchaṭāvirājitaṁ samantataḥ |
nibaddhalakṣacakṣuṣā bhavēna bhūri bhāvitaṁ
samarpayāmi bhāsvaraṁ bhavāni phālabhūṣaṇam || 43 ||

mīnāmbhōruhakhañjarīṭasuṣamāvistāravismārakē
kurvāṇē kila kāmavairimanasaḥ kandarpabāṇaprabhām |
mādhvīpānamadāruṇē:’ticapalē dīrghē dr̥gambhōruhē
dēvi svarṇaśalākayōrjitamidaṁ divyāñjanaṁ dīyatām || 44 ||

madhyasthāruṇaratnakāntirucirāṁ muktāmugōdbhāsitāṁ
daivādbhārgavajīvamadhyagaravērlakṣmīmadhaḥ kurvatīm |
utsiktādharabimbakāntivisarairbhaumībhavanmauktikāṁ
maddattāmurarīkuruṣva girijē nāsāvibhūṣāmimām || 45 ||

uḍukr̥taparivēṣaspardhayā śītabhānō-
-riva viracitadēhadvandvamādityabimbam |
aruṇamaṇisamudyatprāntavibhrājimuktaṁ
śravasi parinidhēhi svarṇatāṭaṅkayugmam || 46 ||

marakatavarapadmarāgahīrō-
-tthitagulikātritayāvanaddhamadhyam |
vitatavimalamauktikaṁ ca
kaṇṭhābharaṇamidaṁ girijē samarpayāmi || 47 ||

nānādēśasamutthitairmaṇigaṇaprōdyatprabhāmaṇḍala-
-vyāptairābharaṇairvirājitagalāṁ muktācchaṭālaṅkr̥tām |
madhyasthāruṇaratnakāntirucirāṁ prāntasthamuktāphala-
-vrātāmamba catuṣkikāṁ paraśivē vakṣaḥsthalē sthāpaya || 48 ||

anyōnyaṁ plāvayantī satataparicalatkāntikallōlajālaiḥ
kurvāṇā majjadantaḥkaraṇavimalatāṁ śōbhitēva trivēṇī |
muktābhiḥ padmarāgairmarakatamaṇibhirnirmitā dīpyamānai-
-rnityaṁ hāratrayī tē paraśivarasikē cētasi dyōtatāṁ naḥ || 49 ||

karasarasijanālē visphuratkāntijālē
vilasadamalaśōbhē cañcadīśākṣilōbhē |
vividhamaṇimayūkhōdbhāsitaṁ dēvi durgē
kanakakaṭakayugmaṁ bāhuyugmē nidhēhi || 50 ||

vyālambamānasitapaṭ-ṭakagucchaśōbhi
sphūrjanmaṇīghaṭitahāravirōcamānam |
mātarmahēśamahilē tava bāhumūlē
kēyūrakadvayamidaṁ vinivēśayāmi || 51 ||

vitatanijamayūkhairnirmitāmindranīlai-
-rvijitakamalanālālīnamattālimālām |
maṇigaṇakhacitābhyāṁ kaṅkaṇābhyāmupētāṁ
kalaya valayarājīṁ hastamūlē mahēśi || 52 ||

nīlapaṭ-ṭamr̥dugucchaśōbhitā-
-baddhanaikamaṇijālamañjulām |
arpayāmi valayātpuraḥsarē
visphuratkanakataitr̥pālikām || 53 ||

ālavālamiva puṣpadhanvanā
bālavidrumalatāsu nirmitam |
aṅgulīṣu vinidhīyatāṁ śanai-
-raṅgulīyakamidaṁ madarpitam || 54 ||

vijitaharamanōbhūmattamātaṅgakumbha-
-sthalavilulitakūjatkiṅkiṇījālatulyām |
aviratakalanadairīśacētō harantīṁ
vividhamaṇinibaddhāṁ mēkhalāmarpayāmi || 55 ||

vyālambamānavaramauktikagucchaśōbhi
vibhrājihāṭakapuṭadvayarōcamānam |
hēmnā vinirmitamanēkamaṇiprabandhaṁ
nīvīnibandhanaguṇaṁ vinivēdayāmi || 56 ||

vinihatanavalākṣāpaṅkabālātapaughē
marakatamaṇirājīmañjumañjīraghōṣē |
aruṇamaṇisamudyatkāntidhārāvicitra-
-stava caraṇasarōjē haṁsakaḥ prītimētu || 57 ||

nibaddhaśitipaṭ-ṭakapravaragucchasaṁśōbhitāṁ
kalakvaṇitamañjulāṁ giriśacittasaṁmōhanīm |
amandamaṇimaṇḍalīvimalakāntikimmīritāṁ
nidhēhi padapaṅkajē kanakaghuṅghurūmambikē || 58 ||

visphuratsahajarāgarañjitē
śiñjitēna kalitāṁ sakhījanaiḥ |
padmarāgamaṇinūpuradvayī-
-marpayāmi tava pādapaṅkajē || 59 ||

padāmbujamupāsituṁ parigatēna śītāṁśunā
kr̥tāṁ tanuparamparāmiva dināntarāgāruṇām |
mahēśi navayāvakadravabharēṇa śōṇīkr̥tāṁ
namāmi nakhamaṇḍalīṁ caraṇapaṅkajasthāṁ tava || 60 ||

āraktaśvētapītasphuradurukusumaiścitritāṁ paṭ-ṭasūtrai-
-rdēvastrībhiḥ prayatnādagarusamuditairdhūpitāṁ divyadhūpaiḥ |
udyadgandhāndhapuṣpandhayanivahasamārabdhajhāṅkāragītāṁ
cañcatkahlāramālāṁ paraśivarasikē kaṇṭhapīṭhē:’rpayāmi || 61 ||

gr̥hāṇa paramāmr̥taṁ kanakapātrasaṁsthāpitaṁ
samarpaya mukhāmbujē vimalavīṭikāmambikē |
vilōkaya mukhāmbujaṁ mukuramaṇḍalē nirmalē
nidhēhi maṇipādukōpari padāmbujaṁ sundari || 62 ||

ālambya svasakhīṁ karēṇa śanakaiḥ siṁhāsanādutthitā
kūjanmandamarālamañjulagatiprōllāsibhūṣāmbarā |
ānandapratipādakairupaniṣadvākyaiḥ stutā vēdhasā
maccittē sthiratāmupaitu girijā yāntī sabhāmaṇḍapam || 63 ||

calantyāmambāyāṁ pracalati samastē parijanē
savēgaṁ samyātē kanakalatikālaṅkr̥tibharē |
samantāduttālasphuritapadasampātajanitai-
-rjhaṇatkāraistārairjhaṇajhaṇitamāsīnmaṇigr̥ham || 64 ||

cañcadvētrakarābhiraṅgavilasadbhūṣāmbarābhiḥ purō-
-yāntībhiḥ paricārikābhiramaravrātē samutsāritē |
ruddhē nirjarasundarībhirabhitaḥ kakṣāntarē nirgataṁ
vandē nanditaśambhu nirmalacidānandaikarūpaṁ mahaḥ || 65 ||

vēdhāḥ pādatalē patatyayamasau viṣṇurnamatyagrataḥ
śambhurdēhi dr̥gañcalaṁ surapatiṁ dūrasthamālōkaya |
ityēvaṁ paricārikābhiruditē saṁmānanāṁ kurvatī
dr̥gdvandvēna yathōcitaṁ bhagavatī bhūyādvibhūtyai mama || 66 ||

mandaṁ cāraṇasundarībhirabhitō yāntībhirutkaṇṭhayā
nāmōccāraṇapūrvakaṁ pratidiśaṁ pratyēkamāvēditān |
vēgādakṣipathaṁ gatānsuragaṇānālōkayantī śanai-
-rditsantī caraṇāmbujaṁ pathi jagatpāyānmahēśapriyā || 67 ||

agrē kēcana pārśvayōḥ katipayē pr̥ṣṭhē parē prasthitā
ākāśē samavasthitāḥ katipayē dikṣu sthitāścāparē |
saṁmardaṁ śanakairapāsya puratō daṇḍapraṇāmānmuhuḥ
kurvāṇāḥ katicitsurā girisutē dr̥kpātamicchanti tē || 68 ||

agrē gāyati kiṁnarī kalapadaṁ gandharvakāntāḥ śanai-
-rātōdyāni ca vādayanti madhuraṁ savyāpasavyasthitāḥ |
kūjannūpuranādamañju puratō nr̥tyanti divyāṅganā
gacchantaḥ paritaḥ stuvanti nigamastutyā viriñcyādayaḥ || 69 ||

kasmaicitsucirādupāsitamahāmantraughasiddhiṁ kramā-
-dēkasmai bhavaniḥspr̥hāya paramānandasvarūpāṁ gatim |
anyasmai viṣayānuraktamanasē dīnāya duḥkhāpahaṁ
dravyaṁ dvārasamāśritāya dadatīṁ vandāmahē sundarīm || 70 ||

namrībhūya kr̥tāñjaliprakaṭitaprēmaprasannānanē
mandaṁ gacchati saṁnidhau savinayātsōtkaṇṭhamōghatrayē |
nānāmantragaṇaṁ tadarthamakhilaṁ tatsādhanaṁ tatphalaṁ
vyācakṣāṇamudagrakānti kalayē yatkiñcidādyaṁ mahaḥ || 71 ||

tava dahanasadr̥kṣairīkṣaṇairēva cakṣu-
-rnikhilapaśujanānāṁ bhīṣayadbhīṣaṇāsyam |
kr̥tavasati parēśaprēyasi dvāri nityaṁ
śarabhamithunamuccairbhaktiyuktō natō:’smi || 72 ||

kalpāntē sarasaikadāsamuditānēkārkatulyaprabhāṁ
ratnastambhanibaddhakāñcanaguṇasphūrjadvitānōttamām |
karpūrāgarugarbhavartikalikāprāptapradīpāvalīṁ
śrīcakrākr̥timullasanmaṇigaṇāṁ vandāmahē vēdikām || 73 ||

svasthānasthitadēvatāgaṇavr̥tē bindau mudā sthāpitaṁ
nānāratnavirājihēmavilasatkānticchaṭādurdinam |
cañcatkausumatūlikāsanayutaṁ kāmēśvarādhiṣṭhitaṁ
nityānandanidānamamba satataṁ vandē ca siṁhāsanam || 74 ||

vadadbhirabhitō mudā jaya jayēti br̥ndārakaiḥ
kr̥tāñjaliparamparā vidadhati kr̥tārthā dr̥śā |
amandamaṇimaṇḍalīkhacitahēmasiṁhāsanaṁ
sakhījanasamāvr̥taṁ samadhitiṣṭha dākṣāyaṇi || 75 ||

karpūrādikavastujātamakhilaṁ sauvarṇabhr̥ṅgārakaṁ
tāmbūlasya karaṇḍakaṁ maṇimayaṁ cailāñcalaṁ darpaṇam |
visphūrjanmaṇipādukē ca dadhatīḥ siṁhāsanasyābhita-
-stiṣṭhantīḥ paricārikāstava sadā vandāmahē sundari || 76 ||

tvadamalavapurudyatkāntikallōlajālaiḥ
sphuṭamiva dadhatībhirbāhuvikṣēpalīlām |
muhurapi ca vidhūtē cāmaragrāhiṇībhiḥ
sitakarakaraśubhrē cāmarē cālayāmi || 77 ||

prāntasphuradvimalamauktikagucchajālaṁ
cañcanmahāmaṇivicitritahēmadaṇḍam |
udyatsahasrakaramaṇḍalacāru hēma-
-cchatraṁ mahēśamahilē vinivēśayāmi || 78 ||

udyattāvakadēhakāntipaṭalīsindūrapūraprabhā-
-śōṇībhūtamudagralōhitamaṇicchēdānukāricchavi |
dūrādādaranirmitāñjalipuṭairālōkyamānaṁ sura-
-vyūhaiḥ kāñcanamātapatramatulaṁ vandāmahē sundaram || 79 ||

santuṣṭāṁ paramāmr̥tēna vilasatkāmēśvarāṅkasthitāṁ
puṣpaughairabhipūjitāṁ bhagavatīṁ tvāṁ vandamānā mudā |
sphūrjattāvakadēharaśmikalanāprāptasvarūpābhidāḥ
śrīcakrāvaraṇasthitāḥ savinayaṁ vandāmahē dēvatāḥ || 80 ||

ādhāraśaktyādikamākalayya
madhyē samastādhikayōginīṁ ca |
mitrēśanāthādikamatra nātha-
-catuṣṭayaṁ śailasutē natō:’smi || 81 ||

tripurāsudhārṇavāsana-
-mārabhya tripuramālinī yāvat |
āvaraṇāṣṭakasaṁsthita-
-māsanaṣaṭkaṁ namāmi paramēśi || 82 ||

īśānē gaṇapaṁ smarāmi vicaradvighnāndhakāracchidaṁ
vāyavyē vaṭukaṁ ca kajjalaruciṁ vyālōpavītānvitam |
nairr̥tyē mahiṣāsurapramathinīṁ durgāṁ ca sampūjaya-
-nnāgnēyē:’khilabhaktarakṣaṇaparaṁ kṣētrādhināthaṁ bhajē || 83 ||

uḍyānajālandharakāmarūpa-
-pīṭhānimānpūrṇagiriprasaktān |
trikōṇadakṣāgrimasavyabhāga-
-madhyasthitānsiddhikarānnamāmi || 84 ||

lōkēśaḥ pr̥thivīpatirnigaditō viṣṇurjalānāṁ prabhu-
-stējōnātha umāpatiśca marutāmīśastathā cēśvaraḥ |
ākāśādhipatiḥ sadāśiva iti prētābhidhāmāgatā-
-nētāṁścakrabahiḥsthitānsuragaṇānvandāmahē sādaram || 85 ||

tārānāthakalāpravēśanigamavyājādgatāsuprathaṁ
trailōkyē tithiṣu pravartitakalākāṣṭhādikālakramam |
ratnālaṅkr̥ticitravastralalitaṁ kāmēśvarīpūrvakaṁ
nityāṣōḍaśakaṁ namāmi lasitaṁ cakrātmanōrantarē || 86 ||

hr̥di bhāvitadaivataṁ prayatnā-
-bhyupadēśānugr̥hītabhaktasaṅgham |
svagurukramasañjñacakrarāja-
-sthitamōghatrayamānatō:’smi mūrdhnā || 87 ||

hr̥dayamatha śiraḥ śikhākhilādyē
kavacamathō nayanatrayaṁ ca dēvi |
munijanaparicintitaṁ tathāstraṁ
sphuratu sadā hr̥dayē ṣaḍaṅgamētat || 88 ||

trailōkyamōhanamiti prathitē tu cakrē
cañcadvibhūṣaṇagaṇatripurādhivāsē |
rēkhātrayē sthitavatīraṇimādisiddhī-
-rmudrā namāmi satataṁ prakaṭābhidhāstāḥ || 89 ||

sarvāśāparipūrakē vasudaladvandvēna vibhrājitē
visphūrjantripurēśvarīnivasatau cakrē sthitā nityaśaḥ |
kāmākarṣaṇikādayō maṇigaṇabhrājiṣṇudivyāmbarā
yōginyaḥ pradiśantu kāṅkṣitaphalaṁ vikhyātaguptābhidhāḥ || 90 ||

mahēśi vasubhirdalairlasati sarvasaṅkṣōbhaṇē
vibhūṣaṇagaṇasphurantripurasundarīsadmani |
anaṅgakusumādayō vividhabhūṣaṇōdbhāsitā
diśantu mama kāṅkṣitaṁ tanutarāśca guptābhidhāḥ || 91 ||

lasadyugadr̥śārakē sphurati sarvasaubhāgyadē
śubhābharaṇabhūṣitatripuravāsinīmandirē |
sthitā dadhatu maṅgalaṁ subhagasarvasaṅkṣōbhiṇī-
-mukhāḥ sakalasiddhayō viditasampradāyābhidhāḥ || 92 ||

bahirdaśārē sarvārthasādhakē tripurāśrayāḥ |
kulakaulābhidhāḥ pāntu sarvasiddhipradāyikāḥ || 93 ||

antaḥśōbhidaśārakē:’tilalitē sarvādirakṣākarē
mālinyā tripurādyayā viracitāvāsē sthitaṁ nityaśaḥ |
nānāratnavibhūṣaṇaṁ maṇigaṇabhrājiṣṇu divyāmbaraṁ
sarvajñādikaśaktibr̥ndamaniśaṁ vandē nigarbhābhidham || 94 ||

sarvarōgaharē:’ṣṭārē tripurāsiddhayānvitē |
rahasyayōginīrnityaṁ vaśinyādyā namāmyaham || 95 ||

cūtāśōkavikāsikētakarajaḥprōdbhāsinīlāmbuja-
-prasphūrjannavamallikāsamuditaiḥ puṣpaiḥ śarānnirmitān |
ramyaṁ puṣpaśarāsanaṁ sulalitaṁ pāśaṁ tathā cāṅkuśaṁ
vandē tāvakamāyudhaṁ paraśivē cakrāntarālē sthitam || 96 ||

trikōṇa uditaprabhē jagati sarvasiddhipradē
yutē tripurayāmbayā sthitavatī ca kāmēśvarī |
tanōtu mama maṅgalaṁ sakalaśarma vajrēśvarī
karōtu bhagamālinī sphuratu māmakē cētasi || 97 ||

sarvānandamayē samastajagatāmākāṅkṣitē baindavē
bhairavyā tripurādyayā viracitāvāsē sthitā sundarī |
ānandōllasitēkṣaṇā maṇigaṇabhrājiṣṇubhūṣāmbarā
visphūrjadvadanā parāpararahaḥ sā pātu māṁ yōginī || 98 ||

ullasatkanakakāntibhāsuraṁ
saurabhasphuraṇavāsitāmbaram |
dūrataḥ parihr̥taṁ madhuvratai-
-rarpayāmi tava dēvi campakam || 99 ||

vairamuddhatamapāsya śambhunā
mastakē vinihitaṁ kalācchalāt |
gandhalubdhamadhupāśritaṁ sadā
kētakīkusumamarpayāmi tē || 100 ||

cūrṇīkr̥taṁ drāgiva padmajēna
tvadānanaspardhisudhāṁśubimbam |
samarpayāmi sphuṭamañjalisthaṁ
vikāsijātīkusumōtkaraṁ tē || 101 ||

agarubahaladhūpājasrasaurabhyaramyāṁ
marakatamaṇirājīrājihārisragābhām |
diśi vidiśi visarpadgandhalubdhālimālāṁ
vakulakusumamālāṁ kaṇṭhapīṭhē:’rpayāmi || 102 ||

īṅkārōrdhvagabindurānanamadhōbindudvayaṁ ca stanau
trailōkyē gurugamyamētadakhilaṁ hārdaṁ ca rēkhātmakam |
itthaṁ kāmakalātmikāṁ bhagavatīmantaḥ samārādhaya-
-nnānandāmbudhimajjanē pralabhatāmānandathuṁ sajjanaḥ || 103 ||

dhūpaṁ tē:’garusambhavaṁ bhagavati prōllāsigandhōddhuraṁ
dīpaṁ caiva nivēdayāmi mahasā hārdāndhakāracchidam |
rajasvarṇavinirmitēṣu paritaḥ pātrēṣu saṁsthāpitaṁ
naivēdyaṁ vinivēdayāmi paramānandātmikē sundari || 104 ||

jātīkōrakatulyamōdanamidaṁ sauvarṇapātrē sthitaṁ
śuddhānnaṁ śuci mudgamāṣacaṇakōdbhūtātathā sūpakāḥ |
prājyaṁ māhiṣamājyamuttamamidaṁ haiyaṅgavīnaṁ pr̥tha-
-kpātrēṣu pratipāditaṁ paraśivē tatsarvamaṅgīkuru || 105 ||

śimbīsūraṇaśākabimbabr̥hatīkūśmāṇḍakōśātakī-
-vr̥ntākāni paṭōlakāni mr̥dunā saṁsādhitānyagninā |
sampannāni ca vēsavāravisarairdivyāni bhaktyā kr̥tā-
-nyagrē tē vinivēdayāmi girijē sauvarṇapātravrajē || 106 ||

nimbūkārdrakacūtakandakadalīkauśātakīkarkaṭī-
-dhātrībilvakarīrakairviracitānyānandacidvigrahē |
rājībhiḥ kaṭutailasaindhavaharidrābhiḥ sthitānpātayē
sandhānāni nivēdayāmi girijē bhūriprakārāṇi tē || 107 ||

sitayāñcitalaḍḍukavrajā-
-nmr̥dupūpānmr̥dulāśca pūrikāḥ |
paramānnamidaṁ ca pārvati
praṇayēna pratipādayāmi tē || 108 ||

dugdhamētadanalē susādhitaṁ
candramaṇḍalanibhaṁ tathā dadhi |
phāṇitaṁ śikhariṇīṁ sitāsitāṁ
sarvamamba vinivēdayāmi tē || 109 ||

agrē tē vinivēdya sarvamamitaṁ naivēdyamaṅgīkr̥taṁ
jñātvā tattvacatuṣṭayaṁ prathamatō manyē sutr̥ptāṁ tataḥ |
dēvīṁ tvāṁ pariśiṣṭamamba kanakāmatrēṣu saṁsthāpitaṁ
śaktibhyaḥ samupāhārāmi sakalaṁ dēvēśi śambhupriyē || 110 ||

vāmēna svarṇapātrīmanupamaparamānnēna pūrṇāṁ dadhānā-
-manyēna svarṇadarvīṁ nijajanahr̥dayābhīṣṭadāṁ dhārayantīm |
sindūrāraktavastrāṁ vividhamaṇilasadbhūṣaṇāṁ mēcakāṅgīṁ
tiṣṭhantīmagratastē madhumadamuditāmannapūrṇāṁ namāmi || 111 ||

paṅktyōpaviṣṭānparitastu cakraṁ
śaktyā svayāliṅgitavāmabhāgān |
sarvōpacāraiḥ paripūjya bhaktyā
tavāmbikē pāriṣadānnamāmi || 112 ||

paramāmr̥tamattasundarī-
-gaṇamadhyasthitamarkabhāsuram |
paramāmr̥taghūrṇitēkṣaṇaṁ
kimapi jyōtirupāsmahē param || 113 ||

dr̥śyatē tava mukhāmbujaṁ śivē
śrūyatē sphuṭamanāhatadhvaniḥ |
arcanē tava girāmagōcarē
na prayāti viṣayāntaraṁ manaḥ || 114 ||

tvanmukhāmbujavilōkanōllasa-
-tprēmaniścalavilōcanadvayīm |
unmanīmupagatāṁ sabhāmimāṁ
bhāvayāmi paramēśi tāvakīm || 115 ||

cakṣuḥ paśyatu nēha kiñcana paraṁ ghrāṇaṁ na vā jighratu
śrōtraṁ hanta śr̥ṇōtu na tvagapi na sparśaṁ samālambatām |
jihvā vēttu na vā rasaṁ mama paraṁ yuṣmatsvarūpāmr̥tē
nityānandavighūrṇamānanayanē nityaṁ manō majjatu || 116 ||

yastvāṁ paśyati pārvati pratidinaṁ dhyānēna tējōmayīṁ
manyē sundari tattvamētadakhilaṁ vēdēṣu niṣṭhāṁ gatam |
yastasminsamayē tavārcanavidhāvānandasāndrāśayō
yātō:’haṁ tadabhinnatāṁ paraśivē sō:’yaṁ prasādastava || 117 ||

gaṇādhināthaṁ vaṭukaṁ ca yōginīḥ
kṣētrādhināthaṁ ca vidikcatuṣṭayē |
sarvōpacāraiḥ paripūjya bhaktitō
nivēdayāmō balimuktayuktibhiḥ || 118 ||

vīṇāmupāntē khalu vādayantyai
nivēdya śēṣaṁ khalu śēṣikāyai |
sauvarṇabhr̥ṅgāravinirgatēna
jalēna śuddhācamanaṁ vidhēhi || 119 ||

tāmbūlaṁ vinivēdayāmi vilasatkarpūrakastūrikā-
-jātīpūgalavaṅgacūrṇakhadirairbhaktyā samullāsitam |
sphūrjadratnasamudgakapraṇihitaṁ sauvarṇapātrē sthitai-
-rdīpairujjvalamannacūrṇaracitairārārtikaṁ gr̥hyatām || 120 ||

kācidgāyati kiṁnarī kalapadaṁ vādyaṁ dadhānōrvaśī
rambhā nr̥tyati kēlimañjulapadaṁ mātaḥ purastāttava |
kr̥tyaṁ prōjjhya surastriyō madhumadavyāghūrṇamānēkṣaṇaṁ
nityānandasudhāmbudhiṁ tava mukhaṁ paśyanti dr̥śyanti ca || 121 ||

tāmbūlōdbhāsivaktraistvadamalavadanālōkanōllāsinētrai-
-ścakrasthaiḥ śaktisaṅghaiḥ parihr̥taviṣayāsaṅgamākarṇyamānam |
gītajñābhiḥ prakāmaṁ madhurasamadhuraṁ vāditaṁ kiṁnarībhi-
-rvīṇājhaṅkāranādaṁ kalaya paraśivānandasandhānahētōḥ || 122 ||

arcāvidhau jñānalavō:’pi dūrē
dūrē tadāpādakavastujātam |
pradakṣiṇīkr̥tya tatō:’rcanaṁ tē
pañcōpacārātmakamarpayāmi || 123 ||

yathēpsitamanōgataprakaṭitōpacārārcitāṁ
nijāvaraṇadēvatāgaṇavr̥tāṁ surēśasthitām |
kr̥tāñjalipuṭō muhuḥ kalitabhūmiraṣṭāṅgakai-
-rnamāmi bhagavatyahaṁ tripurasundari trāhi mām || 124 ||

vijñaptīravadhēhi mē sumahatā yatnēna tē saṁnidhiṁ
prāptaṁ māmiha kāndiśīkamadhunā mātarna dūrīkuru |
cittaṁ tvatpadabhāvanē vyabhicarēddr̥gvākca mē jātu cē-
-ttatsaumyē svaguṇairbadhāna na yathā bhūyō vinirgacchati || 125 ||

kvāhaṁ mandamatiḥ kva cēdamakhilairēkāntabhaktaiḥ stutaṁ
dhyātaṁ dēvi tathāpi tē svamanasā śrīpādukāpūjanam |
kādācitkamadīyacintanavidhau santuṣṭayā śarmadaṁ
stōtraṁ dēvatayā tayā prakaṭitaṁ manyē madīyānanē || 126 ||

nityārcanamidaṁ cittē bhāvyamānaṁ sadā mayā |
nibaddhaṁ vividhaiḥ padyairanugr̥hṇātu sundarī || 127 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau tripurasundarī mānasapūjā stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed