Manisha Panchakam – manīṣāpañcakam


satyācāryasya gamanē kadācinmuktidāyakam |
kāśīkṣētramprati saha gauryā mārgē tu śaṅkaram ||

antyavēṣadharaṁ dr̥ṣṭvā gacchagacchēti cābravīt |
śaṅkarassō:’pi caṇḍālaḥ taṁ punaḥ prāha śaṅkaram ||

annamāyādannamayamathavācaitanyamēva caitanyāt |
yativara dūrīkartuṁ vāñchasi kiṁ brūhi gacchagacchēti ||

pratyagvastuni nistaraṅgasahajānandāvabōdhāmbudhau
viprō:’yaṁ śvapacō:’yamityapi mahān kō:’yaṁ vibhēda bhramaḥ |
kiṁ gaṅgāmbuni bimbitē:’mbaramaṇau cāṇḍālavīthīpayaḥ
pūrē vā:’ntaramasti kāñcanaghaṭīmr̥tkumbhayōrvā:’mbarē ||

jāgratsvapnasuṣuptiṣu sphuṭatarā yā saṁvidujjr̥mbhatē
yā brahmādipipīlikāntatanuṣu prōtā jagatsākṣiṇī |
saivāhaṁ na ca dr̥śyavastviti dr̥ḍhaprajñāpi yasyāsti cē-
ccaṇḍālō:’stu sa tu dvijō:’stu gururityēṣā manīṣā mama || 1 ||

brahmaivāhamidaṁ jagacca sakalaṁ cinmātravistāritaṁ
sarvaṁ caitadavidyayā triguṇayā:’śēṣaṁ mayā kalpitam |
itthaṁ yasya dr̥ḍhā matissukhatarē nityē parē nirmalē
caṇḍālō:’stu sa tu dvijō:’stu gururityēṣā manīṣā mama || 2 ||

śaśvannaśvaramēva viśvamakhilaṁ niścitya vācā gurō-
rnityaṁ brahma nirantaraṁ vimr̥śatā nirvyājaśāntātmanā |
bhūtaṁ bhāvi ca duṣkr̥taṁ pradahatā saṁvinmayē pāvakē
prārabdhāya samarpitaṁ svavapurityēṣā manīṣā mama || 3 ||

yā tiryaṅnaradēvatābhirahamityantaḥ sphuṭā gr̥hyatē
yadbhāsā hr̥dayākṣadēhaviṣayā bhānti svatō:’cētanāḥ |
tāṁ bhāsyaiḥ pihitārkamaṇḍalanibhāṁ sphūrtiṁ sadā bhāvaya-
nyōgī nirvr̥tamānasō hi gururityēṣā manīṣā mama || 4 ||

yatsaukhyāmbudhilēśalēśata imē śakrādayō nirvr̥tā
yaccittē nitarāṁ praśāntakalanē labdhvā munirnirvr̥taḥ |
yasminnityasukhāmbudhau galitadhīrbrahmaiva na brahmavi-
dyaḥ kaścitsa surēndravanditapadō nūnaṁ manīṣā mama || 5 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed