Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīpūrṇabōdhagurutīrthapayōbdhipārā
kāmārimākṣaviṣamākṣaśiraḥ spr̥śantī |
pūrvōttarāmitataraṅgacaratsuhaṁsā
dēvālisēvitaparāṅghripayōjalagnā || 1 ||
jīvēśabhēdaguṇapūrtijagatsusattva
nīcōccabhāvamukhanakragaṇaiḥ samētā |
durvādyajāpatigilaiḥ gururāghavēndra
vāgdēvatāsaridamuṁ vimalī karōtu || 2 ||
śrīrāghavēndraḥ sakalapradātā
svapādakañjadvayabhaktimadbhyaḥ |
aghādrisambhēdanadr̥ṣṭivajraḥ
kṣamāsurēndrō:’vatu māṁ sadā:’yam || 3 ||
śrīrāghavēndrō haripādakañja-
niṣēvaṇāllabdhasamastasampat |
dēvasvabhāvō divijadrumō:’yam
iṣṭapradō mē satataṁ sa bhūyāt || 4 ||
bhavyasvarūpō bhavaduḥkhatūla-
saṅghāgnicaryaḥ sukhadhairyaśālī |
samastaduṣṭagrahanigrahēśō
duratyayōpaplavasindhusētuḥ || 5 ||
nirastadōṣō niravadyavēṣaḥ
pratyarthimūkattvanidānabhāṣaḥ |
vidvatparijñēyamahāviśēṣō
vāgvaikharīnirjitabhavyaśēṣaḥ || 6 ||
santānasampatpariśuddhabhakti-
vijñānavāgdēhasupāṭavādīn |
dattvā śarīrōtthasamastadōṣān
hattvā sa nō:’vyādgururāghavēndraḥ || 7 ||
yatpādōdakasañcayaḥ suranadīmukhyāpagāsāditā-
saṅkhyā:’nuttamapuṇyasaṅghavilasatprakhyātapuṇyāvahaḥ |
dustāpatrayanāśanō bhuvi mahā vandhyāsuputrapradō
vyaṅgasvaṅgasamr̥ddhidō grahamahāpāpāpahastaṁ śrayē || 8 ||
yatpādakañjarajasā paribhūṣitāṅgā
yatpādapadmamadhupāyitamānasā yē |
yatpādapadmaparikīrtanajīrṇavāca
staddarśanaṁ duritakānanadāvabhūtam || 9 ||
sarvatantrasvatantrō:’sau śrīmadhvamatavardhanaḥ |
vijayīndrakarābjōtthasudhīndravaraputrakaḥ |
śrīrāghavēndrō yatirāṭ gururmē syādbhayāpahaḥ |
jñānabhaktisuputrāyuḥ yaśaḥ śrīḥ puṇyavardhanaḥ || 10 ||
prativādijayasvāntabhēdacihnādarō guruḥ |
sarvavidyāpravīṇō:’nyō rāghavēndrānnavidyatē || 11 ||
aparōkṣīkr̥taśrīśaḥ samupēkṣitabhāvajaḥ |
apēkṣitapradātā:’nyō rāghavēndrānnavidyatē || 12 ||
dayādākṣiṇyavairāgyavākpāṭavamukhāṅkitaḥ |
śāpānugrahaśaktō:’nyō rāghavēndrānnavidyatē || 13 ||
ajñānavismr̥tibhrāntisaṁśayā:’pasmr̥tikṣayāḥ |
tandrākampavacaḥkauṇṭhyamukhā yē cēndriyōdbhavāḥ |
dōṣāstē nāśamāyānti rāghavēndra prasādataḥ || 14 ||
ōṁ śrīrāghavēndrāya namaḥ itya:’ṣṭākṣaramantrataḥ |
japitādbhāvitānnityaṁ iṣṭārthāḥ syurnasaṁśayaḥ || 15 ||
hantu naḥ kāyajāndōṣānātmātmīyasamudbhavān |
sarvānapi pumarthāṁśca dadātu gururātmavit || 16 ||
iti kālatrayē nityaṁ prārthanāṁ yaḥ karōti saḥ |
ihāmutrāptasarvēṣṭō mōdatē nātra saṁśayaḥ || 17 ||
agamyamahimā lōkē rāghavēndrō mahāyaśāḥ |
śrīmadhvamatadugdhābdhicandrō:’vatu sadā:’naghaḥ || 18 ||
sarvayātrāphalāvāptyai yathāśaktipradakṣiṇam |
karōmi tava siddhasya br̥ndāvanagataṁ jalam |
śirasā dhārayāmyadya sarvatīrthaphalāptayē || 19 ||
sarvābhīṣṭārthasiddhyarthaṁ namaskāraṁ karōmyaham |
tava saṅkīrtanaṁ vēdaśāstrārthajñānasiddhayē || 20 ||
saṁsārē:’kṣayasāgarē prakr̥titō:’gādhē sadā dustarē |
sarvāvadyajalagrahairanupamaiḥ kāmādibhaṅgākulē |
nānāvibhramadurbhramē:’mitabhayastōmādiphēnōtkaṭē |
duḥkhōtkr̥ṣṭaviṣē samuddhara gurō mā magnarūpaṁ sadā || 21 ||
rāghavēndra guru stōtram yaḥ paṭhēdbhaktipūrvakam |
tasya kuṣṭhādirōgāṇāṁ nivr̥ttistvarayā bhavēt || 22 ||
andhō:’pi divyadr̥ṣṭiḥ syādēḍamūkō:’pi vākpatiḥ |
pūrṇāyuḥ pūrṇasampattiḥ stōtrasyā:’sya japādbhavēt || 23 ||
yaḥ pibējjalamētēna stōtrēṇaivābhimantritam |
tasya kukṣigatā dōṣāḥ sarvē naśyanti tat kṣaṇāt || 24 ||
yadvr̥ndāvanamāsādya paṅguḥ khañjō:’pi vā janaḥ |
stōtrēṇānēna yaḥ kuryātpradakṣiṇanamaskr̥ti |
sa jaṅghālō bhavēdēva gururājaprasādataḥ || 25 ||
sōmasūryōparāgē ca puṣyārkādisamāgamē |
yō:’nuttamamidaṁ stōtramaṣṭōttaraśataṁ japēt |
bhūtaprētapiśācādipīḍā tasya na jāyatē || 26 ||
ētatstōtram samuccārya gurōrvr̥ndāvanāntikē |
dīpasamyōjanājñānaṁ putralābhō bhavēddhruvam || 27 ||
paravādijayō divyajñānabhaktyādivardhanam |
sarvābhīṣṭapravr̥ddhissyānnātra kāryā vicāraṇā || 28 ||
rājacōramahāvyāghrasarpanakrādipīḍanam |
na jāyatē:’sya stōtrasya prabhāvānnātra saṁśayaḥ || 29 ||
yō bhaktyā gururāghavēndracaraṇadvandvaṁ smaran yaḥ paṭhēt |
stōtram divyamidaṁ sadā na hi bhavēttasyāsukhaṁ kiñcana |
kiṁ tviṣṭārthasamr̥ddhirēva kamalānāthaprasādōdayāt |
kīrtirdigviditā vibhūtiratulā sākṣī hayāsyō:’tra hi || 30 ||
iti śrī rāghavēndrārya gururājaprasādataḥ |
kr̥taṁ stōtramidaṁ puṇyaṁ śrīmadbhirhyappaṇābhidaiḥ || 31 ||
pūjyāya rāghavēndrāya satyadharmaratāya ca |
bhajatāṁ kalpavr̥kṣāya namatāṁ kāmadhēnavē || 32 ||
āpādamauliparyantaṁ guruṇāmākr̥tiṁ smarēt |
tēna vighnaḥ praṇaśyanti siddhyanti ca manōrathāḥ || 33 ||
durvādidhvāntaravayē vaiṣṇavēndīvarēndavē |
śrīrāghavēndra guravē namō:’tyanta dayālavē || 34 ||
mūkō:’pi yatprasādēna mukundaśayanāya tē |
rājarājāyatē riktō rāghavēndraṁ tamāśrayē ||
iti śrī appaṇṇācāryaviracitaṁ śrīrāghavēndra stōtram sampūrṇam |
See more śrī rāghavēndra stōtrāṇi for chanting. See more śrī guru stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.