Sri Raghavendra Stotram – श्री राघवेन्द्र स्तोत्रम्


श्रीपूर्णबोधगुरुतीर्थपयोब्धिपारा
कामारिमाक्षविषमाक्षशिरः स्पृशन्ती ।
पूर्वोत्तरामिततरङ्गचरत्सुहंसा
देवालिसेवितपराङ्घ्रिपयोजलग्ना ॥ १ ॥

जीवेशभेदगुणपूर्तिजगत्सुसत्त्व
नीचोच्चभावमुखनक्रगणैः समेता ।
दुर्वाद्यजापतिगिलैः गुरुराघवेन्द्र
वाग्देवतासरिदमुं विमली करोतु ॥ २ ॥

श्रीराघवेन्द्रः सकलप्रदाता
स्वपादकञ्जद्वयभक्तिमद्भ्यः ।
अघाद्रिसम्भेदनदृष्टिवज्रः
क्षमासुरेन्द्रोऽवतु मां सदाऽयम् ॥ ३ ॥

श्रीराघवेन्द्रो हरिपादकञ्ज-
निषेवणाल्लब्धसमस्तसम्पत् ।
देवस्वभावो दिविजद्रुमोऽयम्
इष्टप्रदो मे सततं स भूयात् ॥ ४ ॥

भव्यस्वरूपो भवदुःखतूल-
सङ्घाग्निचर्यः सुखधैर्यशाली ।
समस्तदुष्टग्रहनिग्रहेशो
दुरत्ययोपप्लवसिन्धुसेतुः ॥ ५ ॥

निरस्तदोषो निरवद्यवेषः
प्रत्यर्थिमूकत्त्वनिदानभाषः ।
विद्वत्परिज्ञेयमहाविशेषो
वाग्वैखरीनिर्जितभव्यशेषः ॥ ६ ॥

सन्तानसम्पत्परिशुद्धभक्ति-
विज्ञानवाग्देहसुपाटवादीन् ।
दत्त्वा शरीरोत्थसमस्तदोषान्
हत्त्वा स नोऽव्याद्गुरुराघवेन्द्रः ॥ ७ ॥

यत्पादोदकसञ्चयः सुरनदीमुख्यापगासादिता-
सङ्ख्याऽनुत्तमपुण्यसङ्घविलसत्प्रख्यातपुण्यावहः ।
दुस्तापत्रयनाशनो भुवि महा वन्ध्यासुपुत्रप्रदो
व्यङ्गस्वङ्गसमृद्धिदो ग्रहमहापापापहस्तं श्रये ॥ ८ ॥

यत्पादकञ्जरजसा परिभूषिताङ्गा
यत्पादपद्ममधुपायितमानसा ये ।
यत्पादपद्मपरिकीर्तनजीर्णवाच
स्तद्दर्शनं दुरितकाननदावभूतम् ॥ ९ ॥

सर्वतन्त्रस्वतन्त्रोऽसौ श्रीमध्वमतवर्धनः ।
विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकः ।
श्रीराघवेन्द्रो यतिराट् गुरुर्मे स्याद्भयापहः ।
ज्ञानभक्तिसुपुत्रायुः यशः श्रीः पुण्यवर्धनः ॥ १० ॥

प्रतिवादिजयस्वान्तभेदचिह्नादरो गुरुः ।
सर्वविद्याप्रवीणोऽन्यो राघवेन्द्रान्नविद्यते ॥ ११ ॥

अपरोक्षीकृतश्रीशः समुपेक्षितभावजः ।
अपेक्षितप्रदाताऽन्यो राघवेन्द्रान्नविद्यते ॥ १२ ॥

दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्कितः ।
शापानुग्रहशक्तोऽन्यो राघवेन्द्रान्नविद्यते ॥ १३ ॥

अज्ञानविस्मृतिभ्रान्तिसंशयाऽपस्मृतिक्षयाः ।
तन्द्राकम्पवचःकौण्ठ्यमुखा ये चेन्द्रियोद्भवाः ।
दोषास्ते नाशमायान्ति राघवेन्द्र प्रसादतः ॥ १४ ॥

ओं श्रीराघवेन्द्राय नमः इत्यऽष्टाक्षरमन्त्रतः ।
जपिताद्भावितान्नित्यं इष्टार्थाः स्युर्नसंशयः ॥ १५ ॥

हन्तु नः कायजान्दोषानात्मात्मीयसमुद्भवान् ।
सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् ॥ १६ ॥

इति कालत्रये नित्यं प्रार्थनां यः करोति सः ।
इहामुत्राप्तसर्वेष्टो मोदते नात्र संशयः ॥ १७ ॥

अगम्यमहिमा लोके राघवेन्द्रो महायशाः ।
श्रीमध्वमतदुग्धाब्धिचन्द्रोऽवतु सदाऽनघः ॥ १८ ॥

सर्वयात्राफलावाप्त्यै यथाशक्तिप्रदक्षिणम् ।
करोमि तव सिद्धस्य बृन्दावनगतं जलम् ।
शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये ॥ १९ ॥

सर्वाभीष्टार्थसिद्ध्यर्थं नमस्कारं करोम्यहम् ।
तव सङ्कीर्तनं वेदशास्त्रार्थज्ञानसिद्धये ॥ २० ॥

संसारेऽक्षयसागरे प्रकृतितोऽगाधे सदा दुस्तरे ।
सर्वावद्यजलग्रहैरनुपमैः कामादिभङ्गाकुले ।
नानाविभ्रमदुर्भ्रमेऽमितभयस्तोमादिफेनोत्कटे ।
दुःखोत्कृष्टविषे समुद्धर गुरो मा मग्नरूपं सदा ॥ २१ ॥

राघवेन्द्र गुरु स्तोत्रम् यः पठेद्भक्तिपूर्वकम् ।
तस्य कुष्ठादिरोगाणां निवृत्तिस्त्वरया भवेत् ॥ २२ ॥

अन्धोऽपि दिव्यदृष्टिः स्यादेडमूकोऽपि वाक्पतिः ।
पूर्णायुः पूर्णसम्पत्तिः स्तोत्रस्याऽस्य जपाद्भवेत् ॥ २३ ॥

यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमन्त्रितम् ।
तस्य कुक्षिगता दोषाः सर्वे नश्यन्ति तत् क्षणात् ॥ २४ ॥

यद्वृन्दावनमासाद्य पङ्गुः खञ्जोऽपि वा जनः ।
स्तोत्रेणानेन यः कुर्यात्प्रदक्षिणनमस्कृति ।
स जङ्घालो भवेदेव गुरुराजप्रसादतः ॥ २५ ॥

सोमसूर्योपरागे च पुष्यार्कादिसमागमे ।
योऽनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपेत् ।
भूतप्रेतपिशाचादिपीडा तस्य न जायते ॥ २६ ॥

एतत्स्तोत्रम् समुच्चार्य गुरोर्वृन्दावनान्तिके ।
दीपसम्योजनाज्ञानं पुत्रलाभो भवेद्ध्रुवम् ॥ २७ ॥

परवादिजयो दिव्यज्ञानभक्त्यादिवर्धनम् ।
सर्वाभीष्टप्रवृद्धिस्स्यान्नात्र कार्या विचारणा ॥ २८ ॥

राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् ।
न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्र संशयः ॥ २९ ॥

यो भक्त्या गुरुराघवेन्द्रचरणद्वन्द्वं स्मरन् यः पठेत् ।
स्तोत्रम् दिव्यमिदं सदा न हि भवेत्तस्यासुखं किञ्चन ।

किं त्विष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात् ।
कीर्तिर्दिग्विदिता विभूतिरतुला साक्षी हयास्योऽत्र हि ॥ ३० ॥

इति श्री राघवेन्द्रार्य गुरुराजप्रसादतः ।
कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिर्ह्यप्पणाभिदैः ॥ ३१ ॥

पूज्याय राघवेन्द्राय सत्यधर्मरताय च ।
भजतां कल्पवृक्षाय नमतां कामधेनवे ॥ ३२ ॥

आपादमौलिपर्यन्तं गुरुणामाकृतिं स्मरेत् ।
तेन विघ्नः प्रणश्यन्ति सिद्ध्यन्ति च मनोरथाः ॥ ३३ ॥

दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे ।
श्रीराघवेन्द्र गुरवे नमोऽत्यन्त दयालवे ॥ ३४ ॥

मूकोऽपि यत्प्रसादेन मुकुन्दशयनाय ते ।
राजराजायते रिक्तो राघवेन्द्रं तमाश्रये ॥

इति श्री अप्पण्णाचार्यविरचितं श्रीराघवेन्द्र स्तोत्रम् सम्पूर्णम् ॥


इतर श्री राघवेन्द्र स्तोत्राणि पश्यतु ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Raghavendra Stotram – श्री राघवेन्द्र स्तोत्रम्

  1. Would appreciate word to word transliteration as well as translation and commentary in English or Hindi by your esteemed scholars . Onam nami Narayanaya.

Leave a Reply

error: Not allowed