Paramadvaitham – paramādvaitam


nirvikārāṁ nirākāraṁ nirañjanamanāmayam |
ādyantarahitaṁ pūrṇaṁ brahmaivāhaṁ na samśayaḥ || 1 ||

niṣkalaṅkaṁ nirābhāsaṁ triparicchēdavarjitam |
ānandamajamavyaktaṁ brahmaivāhaṁ na samśayaḥ || 2 ||

nirviśēṣaṁ nirākāraṁ nityamuktamavikriyam |
prajñānaikarasaṁ satyaṁ brahmaivāhaṁ na samśayaḥ || 3 ||

śuddhaṁ buddhaṁ svatassiddhaṁ paraṁ pratyagakhaṇḍitam |
svaprakāśaṁ parākāśaṁ brahmaivāhaṁ na samśayaḥ || 4 ||

susūkṣmamastitāmātraṁ nirvikalpaṁ mahattamam |
kēvalaṁ paramādvaitaṁ brahmaivāhaṁ na samśayaḥ || 5 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed