Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyatē | pūrṇasya pūrṇamādāya pūrṇamēvāvaśiṣyatē | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
|| atha prathama khaṇḍaḥ ||
br̥haspatiruvāca yājñavalkyam | yadanu kurukṣētraṁ dēvānāṁ dēvayajanaṁ sarvēṣāṁ bhūtānāṁ brahmasadanam | avimuktaṁ vai kurukṣētraṁ dēvānāṁ dēvayajanaṁ sarvēṣāṁ bhūtānāṁ brahmasadanam | tasmādyatra kvacana gacchati tadēva manyētēti | idaṁ vai kurukṣētraṁ dēvānāṁ dēvayajanaṁ sarvēṣāṁ bhūtānāṁ brahmasadanam | atra hi jantōḥ prāṇēṣūtkramamāṇēṣu rudrastārakaṁ brahma vyācaṣṭē yēnāsāvamr̥tī bhūtvā mōkṣī bhavati | tasmādavimuktamēva niṣēvētāvimuktaṁ na vimuñcēt | ēvamēvaitadyājñavalkya ēvamēvaitadbhagavan iti vai yājñavalkyēti || 1 ||
|| atha dvitīya khaṇḍaḥ ||
atha hainamatriḥ papraccha yājñavalkyam | ya ēṣō:’nantō:’vyakta ātmā taṁ kathamahaṁ vijānīyāmiti | sa hōvāca yājñavalkyaḥ | sō:’vimukta upāsyō ya ēṣō:’nantō:’vyakta ātmā sō:’vimuktē pratiṣṭhita iti || 1 ||
sō:’vimuktaḥ kasminpratiṣṭhita iti | varaṇāyāṁ nāsyāṁ ca madhyē pratiṣṭhita iti | kā vai varaṇā kā ca nāśīti | sarvānindriyakr̥tāndōṣānvārayatīti tēna varaṇā bhavati | sarvānindriyakr̥tān pāpān nāśayatīti tēna nāsī bhavatīti | katamaccāsya sthānaṁ bhavatīti | bhruvōrghrāṇasya ca yaḥ sandhiḥ sa ēṣa dyaurlōkasya parasya ca sandhirbhavatīti | ētadvai sandhiṁ sandhyāṁ brahmavida upāsata iti | sō:’vimukta upāsya iti | sō:’vimuktaṁ jñānamācaṣṭē | yō vai tadēvaṁ vēdēti || 2 ||
|| atha tr̥tīyaḥ khaṇḍaḥ ||
atha hainaṁ brahmacāriṇa ūcuḥ | kiṁ japyēnāmr̥tatvaṁ brūhīti | sa hōvāca yājñavalkyaḥ | śatarudrīyēṇēti | ētānyēva ha vā amr̥tasya nāmadhēyāni | ētairha vā amr̥tō bhavatīti ēvamēvaitadyājñavalkyaḥ || 1 ||
|| atha caturtha khaṇḍaḥ ||
atha janakō ha vaidēhō yājñavalkyamupasamētyōvāca | bhagavansaṁnyāsamanubrūhīti | sa hōvāca yājñavalkyaḥ | brahmacaryaṁ samāpya gr̥hī bhavēt | gr̥hī bhūtvā vanī bhavēt | vanī bhūtvā pravrajēt | yadi vētarathā brahmacaryādēva pravrajēdgr̥hādvā vanādvā | atha punaravratī vā vratī vā snātakō vāsnātakō vā utsannāgniranagnikō vā yadaharēva virajēttadaharēva pravrajēt || 1 ||
taddhaikē prājāpatyāmēvēṣṭiṁ kurvanti | tadu tathā na kuryāt | āgnēyīmēva kuryāt | agnirhi vai prāṇaḥ | prāṇamēvaitayā karōti | traidhātavīyāmēva kuryāt | ētayaiva trayō dhātavō yaduta sattvaṁ rajastama iti | ayaṁ tē yōnirr̥tviyō yatō jātō arōcathāḥ | taṁ jānannagna ārōhāthā nō vardhayā rayim | ityanēna mantrēṇāgnimājighrēt | ēṣa ha vā agnēryōniryaḥ prāṇaḥ | prāṇaṁ gaccha svāhētyēvamēvaitadāha || 2 ||
grāmādagnimāhr̥tya pūrvaivadagnimāghrāpayēt | yadagniṁ na vindēdapsu juhuyāt | āpō vai sarvā dēvatāḥ | sarvābhyō dēvatābhyō juhōmi svāhēti hutvōddhr̥tya prāśnīyātsājyaṁ haviranāmayam | mōkṣamantrastrayyēvaṁ vindēt | tadbrahma tadupāsitavyam | ēvamēvaitadbhagavanniti vai yājñavalkya || 3 ||
|| atha pañcama khaṇḍaḥ ||
atha hainamatriḥ papraccha yājñavalkyam | pr̥cchāmi tvā yājñavalkyāyajñōpavīti kathaṁ brāhmaṇa iti | sa hōvāca yājñavalkyaḥ | idamēvāsya yajñōpavītaṁ ya ātmā apaḥ prāśyācamya | ayaṁ vidhiḥ pravrājinām || 1 ||
vīrādhvānē vānāśakē vāpāṁ pravēśē vāgnipravēśē vā mahāprasthānē vā | atha parivrāḍvivarṇavāsā muṇḍō:’parigrahaḥ śuciradrōhī bhaikṣamāṇō brahmabhūyāya bhavatīti | yadyāturaḥ syānmanasā vācā saṁnyasēt | ēṣa panthā brahmaṇā hānuvittastēnaiti saṁnyāsī brahmaviditi | ēvamēvaiṣa bhagavanniti vai yājñavalkya || 2 ||
|| atha ṣaṣṭha khaṇḍaḥ ||
tatra paramahaṁsā nāma saṁvartakāruṇiśvētakētudurvāsar̥bhunidāghajaḍabharatadattatrēyaraivataka-
prabhr̥tayō:’vyaktaliṅgā avyaktācārā anunmattā unmattavadācarantaḥ || 1 ||
iti śrutēḥ | tridaṇḍaṁ kamaṇḍaluṁ śikyaṁ pātraṁ jalapavitraṁ śikhāṁ yajñōpavītaṁ cētyētatsarvaṁ bhūḥ svāhētyapsu parityajyātmānamanvicchēt || 2 ||
yathājātarūpadharō nirdvandvō niṣparigrahaḥ tattvabrahmamārgē samyaksaṁpannaḥ śuddhamānasaḥ prāṇasandhāraṇārthaṁ yathōktakālē vimuktō bhaikṣamācarannudarapātrēṇa lābhālābhau samō bhūtvā śūnyāgāradēvagr̥hatr̥ṇakūṭavalmīkavr̥kṣamūla-
kulālaśālāgnihōtraśālānadīpulinagirikuharakandarakōṭaranirjharasthaṇḍilē-ṣvanikētavāsyaprayatnō nirmamaḥ śukladhyānaparāyaṇō:’dhyātmaniṣṭhaḥ śubhāśubhakarmanirmūlanaparaḥ saṁnyāsēna dēhatyāgaṁ karōti sa paramahaṁsō nāma | ityupaniṣat || 3 ||
ōṁ pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyatē | pūrṇasya pūrṇamādāya pūrṇamēvāvaśiṣyatē | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
ityatharvavēdīyā jābālōpaniṣatsamāptā |
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.