Bilva Upanishad – bilvōpaniṣat


atha vāmadēvaḥ paramēśvaraṁ sr̥ṣṭisthitilayakāraṇamumāsahitaṁ svaśirasā praṇamyēti hōvāca | adhīhi bhagavan sarvavidyāṁ sarvarahasyavariṣṭhāṁ sadā sadbhiḥ pūjyamānā nigūḍhām | kayā ca pūjayā sarvapāpaṁ vyapōhya parātpara śivasāyujyamāpnōti? kēnaikēna vastunā muktō bhavati ? taṁ hōvāca bhagavān sadāśivaḥ ||

na vaktavyaṁ na vaktavyaṁ na vaktavyaṁ kadācana |
matsvarūpastvayaṁ jñēyō bilvavr̥kṣō vidhānataḥ |
ēkēna bilvapatrēṇa santuṣṭō:’smi mahāmunē ||

iti bruvantaṁ paramēśvaraṁ punaḥ praṇamyēti hōvāca ||

bhagavan sarvalōkēśa satyajñānādilakṣaṇa |
kathaṁ pūjā prakartavyā tāṁ vadasva dayānidhē ||

iti punaḥ pr̥cchantaṁ vāmadēvamāliṅgyēti hōvāca ||

buddhimāṁstvamiti jñātvā vakṣyāmi munisattama |
mama priyēṇa bilvēna tvaṁ kuruṣva madarcanam ||

dravyāṇāmuttamairlōkē mama pūjāvidhau tava |
patrapuṣpākṣatairdivyairbilvapatraiḥ samarcaya ||

bilvapatraṁ vinā pūjā vyarthā bhavati sarvadā |
mama rūpamiti jñēyaṁ sarvarūpaṁ tadēva hi ||

prātaḥ snātvā vidhānēna sandhyākarma samāpya ca |
bhūtirudrākṣabharaṇa udīcīṁ diśamāśrayēt ||

sadyōjātādibhirmantrairnamaskr̥tya punaḥ punaḥ |
pradakṣiṇatrayaṁ kr̥tvā śivarūpamiti sphuṭam ||

dēvīṁ dhyāyēttathā vr̥kṣē viṣṇurūpaṁ ca sarvadā |
brahmarūpaṁ ca vijñēyaṁ sarvarūpaṁ vibhāvayēt ||

vāmadakṣiṇamadhyasthaṁ brahmaviṣṇuśivātmakam |
indrādayaśca yakṣāntā vr̥ntabhāgē vyavasthitāḥ ||

pr̥ṣṭhabhāgē:’mr̥taṁ yasmādarcayēnmama tuṣṭayē |
uttānabilvapatraṁ ca yaḥ kuryānmama mastakē ||

mama sāyujyamāpnōti nātra kāryā vicāraṇā |
trimūrtistriguṇaṁ bailvamagnirūpaṁ tathaiva ca |
brahmarūpaṁ kalārūpaṁ vēdarūpaṁ mahāmunē ||

purātanō:’haṁ puruṣō:’hamīśō hiraṇmayō:’haṁ śivarūpamasmi |
sabilvarūpaṁ saguṇātmarūpaṁ trimūrtirūpaṁ śivarūpamasmi ||

pr̥ṣṭhabhāgē:’mr̥taṁ nyastaṁ dēvairbrahmādibhiḥ purā |
uttānabilvapatrēṇa pūjayēt sarvasiddhayē ||

tasmāt sarvaprayatnēna bilvapatraiḥ sadārcaya |
bilvapatraṁ vinā vastu nāsti kiñcittavānagha ||

tasmāt sarvaprayatnēna bilvapatraiḥ sadārcaya |
uttānapatrapūjāṁ ca yaḥ kuryānmama mastakē ||

iha lōkē:’khilaṁ saukhyaṁ prāpnōtyantē purē mama |
tiṣṭhatyēva mahāvīraḥ punarjanmavivarjitaḥ ||

sōdakairbilvapatraiśca yaḥ kuryānmama pūjanam |
mama sānnidhyamāpnōti pramathaiḥ saha mōdatē ||

satyaṁ satyaṁ punaḥ satyamuddhr̥tya bhujamucyatē |
bilvapūjanatō lōkē matpūjāyāḥ parā na hi ||

trisuparṇaṁ trir̥cāṁ rūpaṁ trisuparṇaṁ trayīmayam |
triguṇaṁ trijaganmūrtitrayaṁ śaktitrayaṁ tridr̥k ||

kālatrayaṁ ca savanatrayaṁ liṅgatrayaṁ tripāt |
tējastrayamakārōkāramakārapraṇavātmakam ||

dēvēṣu brāhmaṇō:’haṁ hi trisuparṇamayācitam |
mahyaṁ vai brāhmaṇāyēdaṁ mayā vijñaptakāmikam ||

dadyādbrahmabhrūṇavīrahatyāyāścānyapātakaiḥ |
muktō:’khaṇḍānandabōdhō brahmabhūyāya kalpatē ||

trisuparṇōpaniṣadaḥ paṭhanātpaṅktipāvanaḥ |
bōdhakō hyā sahasrādvai paṅktiṁ pāvayatē dhruvam ||

trisuparṇaśrutirhyēṣā niṣkr̥tau tridalē ratā |
śraddhatsva vidvannādyaṁ taditi vēdānuśāsanam ||

akhaṇḍānandasaṁbōdhamayō yasmādahaṁ munē |
vinyastāmr̥tabhāgēna suparṇēnāvakuṇṭhaya ||

amr̥taṁ mōkṣavācantu tēnāsmadavakuṇṭhanāt |
prāpyētē bhōgamōkṣau hi sthityantē madanugrahāt ||

uttānabhāgaparṇēna mūrdhni mē nyubjamarpayēt |
mōkṣē:’mr̥tāvakuṇṭhō:’haṁ bhavēyaṁ tava kāmadhuk ||

yēna kēna prakārēṇa bilvakēnāpi māṁ yaja |
tīrthadānatapōyōgasvādhyāyā naiva tatsamāḥ ||

bilvaṁ vidhānataḥ sthāpya vardhayitvā ca taddalaiḥ |
yaḥ pūjayati māṁ bhaktyā sō:’hamēva na saṁśayaḥ ||

ya ētadadhītē brahmahā:’brahmahā bhavati | svarṇastēyyastēyī bhavati | surāpāyyapāyī bhavati | guruvadhūgāmyagāmī bhavati | mahāpātakōpapātakēbhyaḥ pūtō bhavati | na ca punarāvartatē | na ca punarāvartatē | na ca punarāvartatē | ōṁ satyam ||

iti bilvōpaniṣat samāptā |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed