Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōmityēkākṣaraṁ brahma vyāharan māmanusmaran |
yaḥ prayāti tyajan dēhaṁ sa yāti paramāṁ gatim || 8-13 || 1
sthānē hr̥ṣīkēśa tava prakīrtyā
jagat prahr̥ṣyatyanurajyatē ca |
rakṣāṁsi bhītāni diśō dravanti
sarvē namasyanti ca siddhasaṅghāḥ || 11-36 || 2
sarvataḥ pāṇipādaṁ tat sarvatō:’kṣiśirōmukham |
sarvataḥ śrutimallōkē sarvamāvr̥tya tiṣṭhati || 13-14 || 3
kaviṁ purāṇamanuśāsitāra-
-maṇōraṇīyāṁsamanusmarēdyaḥ |
sarvasya dhātāramacintyarūpa-
-mādityavarṇaṁ tamasaḥ parastāt || 8-9 || 4
ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam |
chandāṁsi yasya parṇāni yastaṁ vēda sa vēdavit || 15-1 || 5
sarvasya cāhaṁ hr̥di saṁniviṣṭō
mattaḥ smr̥tirjñānamapōhanaṁ ca |
vēdaiśca sarvairahamēva vēdyō
vēdāntakr̥dvēdavidēva cāham || 15-15 || 6
manmanā bhava madbhaktō madyājī māṁ namaskuru |
māmēvaiṣyasi satyaṁ tē pratijānē priyō:’si mē || 18-65 || 7
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē saptaślōkī bhagavadgītā |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.