Saptashloki Bhagavad Gita – saptaślōkī bhagavadgītā
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
ōmityēkākṣaraṁ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajandēhaṁ sa yāti paramāṁ gatim || 1 ||
sthānē hr̥ṣīkēśa tava prakīrtyā jagatprahr̥ṣyatyanurajyatē ca |
rakṣāṁsi bhītāni diśō dravanti sarvē namasyanti ca siddhasaṁghāḥ || 2 ||
sarvataḥ pāṇipādaṁ tatsarvatō:’kṣiśirōmukham |
sarvataḥ śrutimallōkē sarvamāvr̥tya tiṣṭhati || 3 ||
kaviṁ purāṇamanuśāsitāramaṇōraṇīyāṁ sa manusmarēdyaḥ |
sarvasya dhātāramacintyarūpamādityavarṇaṁ tamasaḥ parastāt || 4 ||
ūrthvamūlamadhaśśākhamaśvatthaṁ prāhuravyayam |
chandāṁsi yasya parṇāni yastaṁ vēda sa vēdavit || 5 ||
sarvasya cāhaṁ hr̥di sanniviṣṭō mattaḥ smr̥tirjñānamapōhanaṁ ca |
vēdaiśca sarvairahamēva vēdyō vēdāntakr̥dvēdavidēva cāham || 6 ||
manmanā bhava madbhaktō madyājī māṁ namaskuru |
māmēvaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ || 7 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē saptaślōkī bhagavadgītā |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: శ్రీరామచంద్రమూర్తి మరియు ఆంజనేయస్వామి వార్ల స్తోత్రములతో "శ్రీరామ స్తోత్రనిధి" అనే పుస్తకము ప్రచురించుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras from home page of తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.