Saptashloki Bhagavad Gita – saptaślōkī bhagavadgītā


ōmityēkākṣaraṁ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajandēhaṁ sa yāti paramāṁ gatim || 1 ||

sthānē hr̥ṣīkēśa tava prakīrtyā jagatprahr̥ṣyatyanurajyatē ca |
rakṣāṁsi bhītāni diśō dravanti sarvē namasyanti ca siddhasaṁghāḥ || 2 ||

sarvataḥ pāṇipādaṁ tatsarvatō:’kṣiśirōmukham |
sarvataḥ śrutimallōkē sarvamāvr̥tya tiṣṭhati || 3 ||

kaviṁ purāṇamanuśāsitāramaṇōraṇīyāṁ sa manusmarēdyaḥ |
sarvasya dhātāramacintyarūpamādityavarṇaṁ tamasaḥ parastāt || 4 ||

ūrthvamūlamadhaśśākhamaśvatthaṁ prāhuravyayam |
chandāṁsi yasya parṇāni yastaṁ vēda sa vēdavit || 5 ||

sarvasya cāhaṁ hr̥di sanniviṣṭō mattaḥ smr̥tirjñānamapōhanaṁ ca |
vēdaiśca sarvairahamēva vēdyō vēdāntakr̥dvēdavidēva cāham || 6 ||

manmanā bhava madbhaktō madyājī māṁ namaskuru |
māmēvaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ || 7 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē saptaślōkī bhagavadgītā |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed