Sri Radha Kavacham – śrī rādhā kavacam


pārvatyuvāca |
kailāsa vāsin bhagavan bhaktānugrahakāraka |
rādhikā kavacaṁ puṇyaṁ kathayasva mama prabhō || 1 ||

yadyasti karuṇā nātha trāhi māṁ duḥkhatō bhayāt |
tvamēva śaraṇaṁ nātha śūlapāṇē pinākadhr̥t || 2 ||

śiva uvāca |
śr̥ṇuṣva girijē tubhyaṁ kavacaṁ pūrvasūcitam |
sarvarakṣākaraṁ puṇyaṁ sarvahatyāharaṁ param || 3 ||

haribhaktipradaṁ sākṣādbhuktimuktiprasādhanam |
trailōkyākarṣaṇaṁ dēvi harisānnidhyakārakam || 4 ||

sarvatra jayadaṁ dēvi sarvaśatrubhayāvaham |
sarvēṣāṁ caiva bhūtānāṁ manōvr̥ttiharaṁ param || 5 ||

caturdhā muktijanakaṁ sadānandakaraṁ param |
rājasūyāśvamēdhānāṁ yajñānāṁ phaladāyakam || 6 ||

idaṁ kavacamajñātvā rādhāmantraṁ ca yō japēt |
sa nāpnōti phalaṁ tasya vighnāstasya padē padē || 7 ||

r̥ṣirasya mahādēvō:’nuṣṭup chandaśca kīrtitam |
rādhā:’sya dēvatā prōktā rāṁ bījaṁ kīlakaṁ smr̥tam || 8 ||

dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ |
śrīrādhā mē śiraḥ pātu lalāṭaṁ rādhikā tathā || 9 ||

śrīmatī nētrayugalaṁ karṇau gōpēndranandinī |
haripriyā nāsikāṁ ca bhrūyugaṁ śaśiśōbhanā || 10 ||

ōṣṭhaṁ pātu kr̥pādēvī adharaṁ gōpikā tathā |
vr̥ṣabhānusutā dantāṁścibukaṁ gōpanandinī || 11 ||

candrāvalī pātu gaṇḍaṁ jihvāṁ kr̥ṣṇapriyā tathā |
kaṇṭhaṁ pātu hariprāṇā hr̥dayaṁ vijayā tathā || 12 ||

bāhū dvau candravadanā udaraṁ subalasvasā |
kōṭiyōgānvitā pātu pādau saubhadrikā tathā || 13 ||

nakhāṁścandramukhī pātu gulphau gōpālavallabhā |
nakhān vidhumukhī dēvī gōpī pādatalaṁ tathā || 14 ||

śubhapradā pātu pr̥ṣṭhaṁ kukṣau śrīkāntavallabhā |
jānudēśaṁ jayā pātu hariṇī pātu sarvataḥ || 15 ||

vākyaṁ vāṇī sadā pātu dhanāgāraṁ dhanēśvarī |
pūrvāṁ diśaṁ kr̥ṣṇaratā kr̥ṣṇaprāṇā ca paścimām || 16 ||

uttarāṁ haritā pātu dakṣiṇāṁ vr̥ṣabhānujā |
candrāvalī naiśamēva divā kṣvēḍitamēkhalā || 17 ||

saubhāgyadā madhyadinē sāyāhnē kāmarūpiṇī |
raudrī prātaḥ pātu māṁ hi gōpinī rajanīkṣayē || 18 ||

hētudā saṅgavē pātu kētumālā divārdhakē |
śēṣā:’parāhṇasamavē śamitā sarvasandhiṣu || 19 ||

yōginī bhōgasamayē ratau ratipradā sadā |
kāmēśī kautukē nityaṁ yōgē ratnāvalī mama || 20 ||

sarvadā sarvakāryēṣu rādhikā kr̥ṣṇamānasā |
ityētatkathitaṁ dēvi kavacaṁ paramādbhutam || 21 ||

sarvarakṣākaraṁ nāma mahārakṣākaraṁ param |
prātarmadhyāhnasamayē sāyāhnē prapaṭhēdyadi || 22 ||

sarvārthasiddhistasya syādyanmanasi vartatē |
rājadvārē sabhāyāṁ ca saṅgrāmē śatrusaṅkaṭē || 23 ||

prāṇārthanāśasamayē yaḥ paṭhētprayatō naraḥ |
tasya siddhirbhavēddēvi na bhayaṁ vidyatē kvacit || 24 ||

ārādhitā rādhikā ca tēna satyaṁ na saṁśayaḥ |
gaṅgāsnānāddharērnāmagrahaṇādyatphalaṁ labhēt || 25 ||

tatphalaṁ tasya bhavati yaḥ paṭhētprayataḥ śuciḥ |
haridrārōcanācandramaṇḍitaṁ haricandanam || 26 ||

kr̥tvā likhitvā bhūrjē ca dhārayēnmastakē bhujē |
kaṇṭhē vā dēvadēvēśi sa harirnātra saṁśayaḥ || 27 ||

kavacasya prasādēna brahmā sr̥ṣṭiṁ sthitiṁ hariḥ |
saṁhāraṁ cā:’haṁ niyataṁ karōmi kurutē tathā || 28 ||

vaiṣṇavāya viśuddhāya virāgaguṇaśālinē |
dadyātkavacamavyagramanyathā nāśamāpnuyāt || 29 ||

iti śrīnāradapañcarātrē jñānāmr̥tasārē rādhā kavacam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed