Sri Venkatesha Bhujangam – śrī vēṅkaṭēśa bhujaṅgam


mukhē cāruhāsaṁ karē śaṅkhacakraṁ
galē ratnamālāṁ svayaṁ mēghavarṇam |
tathā divyaśastraṁ priyaṁ pītavastraṁ
dharantaṁ murāriṁ bhajē vēṅkaṭēśam || 1 ||

sadābhītihastaṁ mudājānupāṇiṁ
lasanmēkhalaṁ ratnaśōbhāprakāśam |
jagatpādapadmaṁ mahatpadmanābhaṁ
dharantaṁ murāriṁ bhajē vēṅkaṭēśam || 2 ||

ahō nirmalaṁ nityamākāśarūpaṁ
jagatkāraṇaṁ sarvavēdāntavēdyam |
vibhuṁ tāpasaṁ saccidānandarūpaṁ
dharantaṁ murāriṁ bhajē vēṅkaṭēśam || 3 ||

śriyā viṣṭitaṁ vāmapakṣaprakāśaṁ
surairvanditaṁ brahmarudrastutaṁ tam |
śivaṁ śaṅkaraṁ svastinirvāṇarūpaṁ
dharantaṁ murāriṁ bhajē vēṅkaṭēśam || 4 ||

mahāyōgasāddhyaṁ paribhrājamānaṁ
ciraṁ viśvarūpaṁ surēśaṁ mahēśam |
ahō śāntarūpaṁ sadādhyānagamyaṁ
dharantaṁ murāriṁ bhajē vēṅkaṭēśam || 5 ||

ahō matsyarūpaṁ tathā kūrmarūpaṁ
mahākrōḍarūpaṁ tathā nārasiṁham |
bhajē kubjarūpaṁ vibhuṁ jāmadagnyaṁ
dharantaṁ murāriṁ bhajē vēṅkaṭēśam || 6 ||

ahō buddharūpaṁ tathā kalkirūpaṁ
prabhuṁ śāśvataṁ lōkarakṣāmahantam |
pr̥thakkālalabdhātmalīlāvatāraṁ
dharantaṁ murāriṁ bhajē vēṅkaṭēśam || 7 ||

iti śrīvēṅkaṭēśabhujaṅgaṁ sampūrṇam |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed