Sri Goda Devi Ashtottara Shatanamavali – śrī gōdādēvi aṣṭōttaraśatanāmāvalī


ōṁ śrīraṅganāyakyai namaḥ |
ōṁ gōdāyai namaḥ |
ōṁ viṣṇucittātmajāyai namaḥ |
ōṁ satyai namaḥ |
ōṁ gōpīvēṣadharāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ bhūsutāyai namaḥ |
ōṁ bhōgaśālinyai namaḥ |
ōṁ tulasīkānanōdbhūtāyai namaḥ | 9

ōṁ śrīdhanvipuravāsinyai namaḥ |
ōṁ bhaṭ-ṭanāthapriyakaryai namaḥ |
ōṁ śrīkr̥ṣṇahitabhōginyai namaḥ |
ōṁ āmuktamālyadāyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ raṅganāthapriyāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ viśvambharāyai namaḥ |
ōṁ kalālāpāyai namaḥ | 18

ōṁ yatirājasahōdaryai namaḥ |
ōṁ kr̥ṣṇānuraktāyai namaḥ |
ōṁ subhagāyai namaḥ |
ōṁ sulabhaśriyai namaḥ |
ōṁ sulakṣaṇāyai namaḥ |
ōṁ lakṣmīpriyasakhyai namaḥ |
ōṁ śyāmāyai namaḥ |
ōṁ dayāñcitadr̥gañcalāyai namaḥ |
ōṁ phalgunyāvirbhavāyai namaḥ | 27

ōṁ ramyāyai namaḥ |
ōṁ dhanurmāsakr̥tavratāyai namaḥ |
ōṁ campakāśōkapunnāga mālatī vilasatkacāyai namaḥ |
ōṁ ākāratrayasampannāyai namaḥ |
ōṁ nārāyaṇapadāśritāyai namaḥ |
ōṁ śrīmadaṣṭākṣarī mantrarājasthita manōrathāyai namaḥ |
ōṁ mōkṣapradānanipuṇāyai namaḥ |
ōṁ manuratnādhidēvatāyai namaḥ |
ōṁ brahmaṇyāyai namaḥ | 36

ōṁ lōkajananyai namaḥ |
ōṁ līlāmānuṣarūpiṇyai namaḥ |
ōṁ brahmajñānapradāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ saccidānandavigrahāyai namaḥ |
ōṁ mahāpativratāyai namaḥ |
ōṁ viṣṇuguṇakīrtanalōlupāyai namaḥ |
ōṁ prapannārtiharāyai namaḥ |
ōṁ nityāyai namaḥ | 45

ōṁ vēdasaudhavihāriṇyai namaḥ |
ōṁ śrīraṅganātha māṇikyamañjaryai namaḥ |
ōṁ mañjubhāṣiṇyai namaḥ |
ōṁ padmapriyāyai namaḥ |
ōṁ padmahastāyai namaḥ |
ōṁ vēdāntadvayabōdhinyai namaḥ |
ōṁ suprasannāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ śrījanārdanadīpikāyai namaḥ | 54

ōṁ sugandhāvayavāyai namaḥ |
ōṁ cāruraṅgamaṅgaladīpikāyai namaḥ |
ōṁ dhvajavajrāṅkuśābjāṅka mr̥dupāda talāñcitāyai namaḥ |
ōṁ tārakākāranakharāyai namaḥ |
ōṁ pravālamr̥dulāṅgulyai namaḥ |
ōṁ kūrmōpamēya pādōrdhvabhāgāyai namaḥ |
ōṁ śōbhanapārṣṇikāyai namaḥ |
ōṁ vēdārthabhāvatattvajñāyai namaḥ |
ōṁ lōkārādhyāṅghripaṅkajāyai namaḥ | 63

ōṁ ānandabudbudākārasugulphāyai namaḥ |
ōṁ paramāṇukāyai namaḥ |
ōṁ tējaḥśriyōjjvaladhr̥tapādāṅguli subhūṣitāyai namaḥ |
ōṁ mīnakētanatūṇīra cārujaṅghā virājitāyai namaḥ |
ōṁ kakudvajjānuyugmāḍhyāyai namaḥ |
ōṁ svarṇarambhābhasakthikāyai namaḥ |
ōṁ viśālajaghanāyai namaḥ |
ōṁ pīnasuśrōṇyai namaḥ |
ōṁ maṇimēkhalāyai namaḥ | 72

ōṁ ānandasāgarāvarta gambhīrāmbhōja nābhikāyai namaḥ |
ōṁ bhāsvadvalitrikāyai namaḥ |
ōṁ cārujagatpūrṇamahōdaryai namaḥ |
ōṁ navavallīrōmarājyai namaḥ |
ōṁ sudhākumbhāyitastanyai namaḥ |
ōṁ kalpamālānibhabhujāyai namaḥ |
ōṁ candrakhaṇḍanakhāñcitāyai namaḥ |
ōṁ supravāśāṅgulīnyasta mahāratnāṅgulīyakāyai namaḥ |
ōṁ navāruṇapravālābha pāṇidēśasamañcitāyai namaḥ | 81

ōṁ kambukaṇṭhyai namaḥ |
ōṁ sucubukāyai namaḥ |
ōṁ bimbōṣṭhyai namaḥ |
ōṁ kundadantayujē namaḥ |
ōṁ kāruṇyarasaniṣyanda nētradvayasuśōbhitāyai namaḥ |
ōṁ muktāśucismitāyai namaḥ |
ōṁ cārucāmpēyanibhanāsikāyai namaḥ |
ōṁ darpaṇākāravipulakapōla dvitayāñcitāyai namaḥ |
ōṁ anantārkaprakāśōdyanmaṇi tāṭaṅkaśōbhitāyai namaḥ | 90

ōṁ kōṭisūryāgnisaṅkāśa nānābhūṣaṇabhūṣitāyai namaḥ |
ōṁ sugandhavadanāyai namaḥ |
ōṁ subhruvē namaḥ |
ōṁ ardhacandralalāṭikāyai namaḥ |
ōṁ pūrṇacandrānanāyai namaḥ |
ōṁ nīlakuṭilālakaśōbhitāyai namaḥ |
ōṁ saundaryasīmāyai namaḥ |
ōṁ vilasatkastūrītilakōjjvalāyai namaḥ |
ōṁ dhagaddhagāyamānōdyanmaṇi sīmantabhūṣaṇāyai namaḥ | 99

ōṁ jājvalyamānasadratna divyacūḍāvataṁsakāyai namaḥ |
ōṁ sūryārdhacandravilasat bhūṣaṇañcita vēṇikāyai namaḥ |
ōṁ atyarkānala tējōdhimaṇi kañcukadhāriṇyai namaḥ |
ōṁ sadratnāñcitavidyōta vidyutkuñjābha śāṭikāyai namaḥ |
ōṁ nānāmaṇigaṇākīrṇa hēmāṅgadasubhūṣitāyai namaḥ |
ōṁ kuṅkumāgaru kastūrī divyacandanacarcitāyai namaḥ |
ōṁ svōcitaujjvalya vividhavicitramaṇihāriṇyai namaḥ |
ōṁ asaṅkhyēya sukhasparśa sarvātiśaya bhūṣaṇāyai namaḥ |
ōṁ mallikāpārijātādi divyapuṣpasragañcitāyai namaḥ | 108
ōṁ śrīraṅganilayāyai namaḥ |
ōṁ pūjyāyai namaḥ |
ōṁ divyadēśasuśōbhitāyai namaḥ | 111

iti śrī gōdāṣṭōttaraśatanāmāvalī |


See more dēvī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108
error: Not allowed