stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 4 bhajē vrajaikamaṇḍanaṁ samastapāpakhaṇḍanaṁ svabhaktacittarañjanaṁ sadaiva nandanandanam |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī vallabhabhāvāṣṭakam 2 tarēyussaṁsāraṁ kathamagatapāraṁ surajanāḥ kathaṁ bhāvātmānaṁ harimanusarēyuśca sarasāḥ |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī vallabhabhāvāṣṭakam patiḥ śrīvallabhō:'smākaṁ gatiḥ śrīvallabhassadā | matiḥ śrīvallabhē hyāstāṁ ratiḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa śaraṇāṣṭakam 2 svāminīcintayā cittakhēdakhinna mukhāmbujaḥ | nimīlannētrayugalaḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa tāṇḍava stōtram bhajē vrajaikanandanaṁ samastapāpakhaṇḍanaṁ svabhaktacittarañjanaṁ sadaiva nandanandanam |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōvardhanadharāṣṭakam gōpanārī mukhāmbhōjabhāskaraṁ vēṇuvādyakam | rādhikārasabhōktāraṁ gōvardhanadharaṁ bhajē ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī vēṇugōpālāṣṭakam kalitakanakacēlaṁ khaṇḍitāpatkucēlaṁ galadhr̥tavanamālaṁ garvitārātikālam |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī parāṅkuśāṣṭakam traividyavr̥ddhajanamūrdhavibhūṣaṇaṁ yat saṁpacca sāttvikajanasya yadēva nityam | yadvā...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → catuḥ ślōkī stōtram sarvadā sarvabhāvēna bhajanīyō vrajādhipaḥ | svasyāyamēva dharmō hi nānyaḥ kvāpi kadācana || 1 || ēvaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī viṭhṭhala kavacam sūta uvāca | śirō mē viṭhṭhalaḥ pātu kapōlau mudgarapriyaḥ | nētrayōrviṣṇurūpī ca vaikuṇṭhō...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī viṭhṭhala stavarājaḥ asya śrīviṭhṭhalastavarājastōtramahāmantrasya bhagavān vēdavyāsa r̥ṣiḥ atijagatī chandaḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → bālarakṣā stōtram (gōpī kr̥tam) avyādajō:'ṅghri maṇimāṁstava jānvathōrū yajñō:'cyutaḥ kaṭitaṭaṁ jaṭharaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōkulāṣṭakam śrīmadgōkulasarvasvaṁ śrīmadgōkulamaṇḍanam | śrīmadgōkuladr̥ktārā śrīmadgōkulajīvanam || 1 ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → trailōkyamaṅgalakavacam śrī nārada uvāca - bhagavansarvadharmajña kavacaṁ yatprakāśitaṁ | trailōkyamaṅgalaṁ nāma kr̥payā...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → garbha stutiḥ (dēva kr̥tam) dēvā ūcuḥ | jagadyōnirayōnistvamanantō:'vyaya ēva ca | jyōtiḥ svarūpō hyanaghaḥ saguṇō...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpījanavallabhāṣṭakam 2 sarōjanētrāya kr̥pāyutāya mandāramālāparibhūṣitāya | udārahāsāya lasanmukhāya namō:'stu...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōkulēśāṣṭakam nandagōpabhūpavaṁśabhūṣaṇaṁ vidūṣaṇaṁ bhūmibhūtibhūribhāgyabhājanaṁ bhayāpaham |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāśraya stōtram sarvamārgēṣu naṣṭēṣu kālau ca kalidharmiṇi | pāṣaṇḍapracurē lōkē kr̥ṣṇa ēva...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (brahma kr̥tam) rakṣa rakṣa harē māṁ ca nimagnaṁ kāmasāgarē | duṣkīrtijalapūrṇē ca duṣpārē...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (indra kr̥tam) akṣaraṁ paramaṁ brahma jyōtīrūpaṁ sanātanam | guṇātītaṁ nirākāraṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (mōhinī kr̥tam) sarvēndriyāṇāṁ pravaraṁ viṣṇōraṁśaṁ ca mānasam | tadēva karmaṇāṁ bījaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (viprapatnī kr̥tam) tvaṁ brahma paramaṁ dhāma nirīhō nirahaṅkr̥tiḥ | nirguṇaśca nirākāraḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpījanavallabhāṣṭakam - 1 navāmbudānīkamanōharāya praphullarājīvavilōcanāya | vēṇusvanairmōditagōkulāya namō:'stu...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 3 śrīgōpagōkulavivardhananandasūnō rādhāpatē vrajajanārtiharāvatāra |...